समाचारं

निजीइक्विटीसंस्थाः प्रथमश्रेणीनिवेशसंस्थाभ्यः केवलं “त्रीणि पदानि दूरम्” सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■ चांगक्सियाओयु

अगस्तमासस्य प्रथमे दिने उद्योगे निजीप्रतिभूतिनिधिषु "निवेशमार्गदर्शिका" इति नाम्ना प्रसिद्धा "निजीप्रतिभूतिनिवेशकोषसञ्चालनमार्गदर्शिकाः" आधिकारिकतया कार्यान्विताः प्रथमप्रशासनिकविनियमानाम् आरम्भानन्तरं एषः अपरः महत्त्वपूर्णः समर्थनात्मकः स्वनियमनः 2023 तमे वर्षे निजीइक्विटीकोषउद्योगस्य कृते। अस्मिन् क्षणे "कानून-विनियमाः - विभागीय-विनियमाः - स्व-नियामक-नियमाः" इति रूपरेखायाः आधारेण निजी-इक्विटी-नियामक-व्यवस्था प्रारम्भे सम्पन्ना अस्ति, येन उद्योगस्य उच्च-गुणवत्ता-विकासस्य नूतन-स्तरं प्रति गन्तुं ठोस-आधारः स्थापितः अस्ति .

निजी इक्विटी निधिभ्यः स्वकार्यं उत्तमरीत्या कर्तुं अनुमतिं दातुं उद्योगजोखिमान् प्रभावीरूपेण निवारयितुं समाधानं च कर्तुं "निजी इक्विटी निवेशनिधिनां पर्यवेक्षणस्य प्रशासनस्य च नियमाः" आधिकारिकतया २०२३ तमे वर्षे विमोचिताः, येन निजीस्य पर्यवेक्षणक्रमे अनुपलब्धलिङ्कानां पूरकत्वं कृतम् इक्विटी निधिषु तथा निजीइक्विटी आधारेण नियमनार्थं प्रशासनिकं नियामकस्तरं च प्रदातुं। २०२४ तमे वर्षे नूतनाः "राष्ट्रस्य नव-अनुच्छेदाः" स्पष्टयन्ति यत् "निजी-इक्विटी-निधि-क्षेत्रे बकाया-जोखिमानां, गुप्त-खतराणां च सुधारणे केन्द्रीक्रियन्ते" तथा च "निजी-इक्विटी-निधिनां कृते परिचालन-नियमाः निर्मान्ति" इति तदनन्तरं तत्क्षणमेव नूतनानि निजीइक्विटीविनियमाः एकैकस्य पश्चात् अन्यस्याः प्रवर्तन्ते स्म अधिकं कानूनी, मानकीकृतं, व्यावसायिकतायाः दिशि विकासः च।

अत्यन्तं सहजः परिवर्तनः अस्ति यत् निजी इक्विटी कोषस्य प्रबन्धकाः, निजी इक्विटी कोषस्य संरक्षकाः, निजी इक्विटी कोषसेवा एजेन्सीः अन्ये च बहवः संस्थाः नवीननिजीइक्विटीविनियमानाम् परितः कार्यस्य श्रृङ्खलां कृतवन्तः प्रदर्शनादिषु पक्षेषु कार्यान्वयनस्य विषये निकटतया ध्यानं दत्तव्यम्। निजी-इक्विटी-कोष-उद्योगः स्वस्य मूलं स्वच्छं कर्तुं नूतन-पदे प्रविष्टः अस्ति, तथा च जोखिम-दुष्ट-संस्थाः अपि त्वरित-गत्या स्वच्छाः क्रियन्ते |. चीन फाउण्डेशन एसोसिएशनस्य आधिकारिकजालस्थलस्य आँकडानुसारं वर्षे अगस्तमासस्य ६ दिनाङ्कपर्यन्तं पञ्जीकृतानां रद्दीकृतानां च निजीइक्विटीसंस्थानां संख्या १,१५० अभवत् "क्रमबद्धप्रवेशनिर्गमस्य" पारिस्थितिकी क्रमेण निर्मितवती अस्ति ।

लेखकस्य मतं यत् पृष्ठभूमितः यत् नियामकप्राधिकारिणः सम्पूर्णप्रक्रियायां निजीइक्विटीनिधिनां मानकीकृतसञ्चालनं प्रवर्धयन्ति, "उत्थापनस्य, निवेशस्य, प्रबन्धनस्य, निर्गमनस्य च सर्वान् पक्षान् सुचारुरूपेण कुर्वन्ति, तथा च उद्योगस्य उच्चगुणवत्तायुक्तविकासं क नवीनस्तरस्य, निजीइक्विटीसंस्थाः त्रयः चरणाः विकसितुं शक्नुवन्ति तथा च उद्योगे उच्चस्तरं गढ़यितुं शक्नुवन्ति यत् गुणवत्ताविकासेन सह मेलनं करोति, तथा च चीनशैल्या आधुनिकीकरणाय, वित्तीयनिर्माणाय च सशक्तसमर्थनं प्रदातुं प्रथमश्रेणीनिवेशसंस्थायाः निर्माणार्थं प्रयतते शक्ति।

प्रथमं सोपानं स्वस्य स्थानं ज्ञात्वा स्वस्य कार्यात्मकं भूमिकां निर्वहणं भवति । वित्तीयशक्तिनिर्माणं दृढं आर्थिकमूले तथा च सशक्तवित्तीयसंस्थाः सहितं प्रमुखमूलवित्तीयतत्त्वानां श्रृङ्खलायाम् आधारितं भवितुमर्हति। निजीइक्विटीसंस्थानां पूंजीबाजारे स्वस्थानं स्पष्टतया अवगन्तुं, कार्यक्षमतां प्रथमस्थाने स्थापयितुं, राष्ट्रियरणनीतयः उत्तमरीत्या कार्यान्वितुं, उत्तमजीवनस्य निवासिनः आवश्यकतानां सेवां कर्तुं, व्यावसायिकनिवेशकानां दायित्वं निर्वहणार्थं व्यावहारिककार्याणां उपयोगं कर्तुं च आवश्यकता वर्तते।

द्वितीयं सोपानं स्थिरतां सर्वोच्चप्राथमिकतारूपेण स्थापयितुं आग्रहः, अनुपालनं च सर्वोच्चप्राथमिकतारूपेण प्रकाशयितुं। निजीइक्विटीसंस्थानां कानूनी तथा अनुरूपसञ्चालनेषु ध्यानं दातुं, उच्चमानकैः सह स्वस्य व्यवहारस्य नियमनं कर्तुं, आन्तरिकनियन्त्रणप्रणालीनां निर्माणे सुधारं कर्तुं, जोखिमप्रबन्धनं नियन्त्रणक्षमतां च वर्धयितुं, तथा च सुनिश्चितं कर्तुं आवश्यकं यत् सर्वाणि परिचालनानि कानूनानां, नियमानाम्, उद्योगनैतिकमानकानां च अनुपालनं कुर्वन्ति इति , तस्मात् पूंजीबाजारस्य दीर्घकालीन, स्थिरं, स्वस्थं च विकासं सकारात्मकं योगदानं ददाति।

तृतीयं सोपानं निवेशसंशोधनक्षमतां सुदृढं कर्तुं सेवास्तरं च सुधारयितुम् अस्ति। यथा यथा निजीइक्विटीकोष-उद्योगस्य सशक्तानाम् समर्थनस्य, दुर्बलानाम् सीमितीकरणस्य च प्रवृत्तिः निरन्तरं वर्धते, आन्तरिक-प्रतिस्पर्धा अपि तीव्रा भविष्यति, निजी-इक्विटी-संस्थानां विकासाय स्वस्य आन्तरिक-कौशलस्य अभ्यासस्य आवश्यकता वर्तते |. एकतः वयं विविधविकासमार्गान् अन्वेषयामः, मूलनिवेशसंशोधनक्षमतानां निर्माणं सुदृढं कुर्मः, व्यावसायिकप्रतिभादलस्य विस्तारं कुर्मः, निवेशनिर्णयानां वैज्ञानिकव्यावसायिकप्रकृतौ च सुधारं कुर्मः स्तरं, तथा च ब्राण्डनिर्माणं, सूचनाप्रकटीकरणं, इत्यादीन् सुदृढं कुर्वन्तु प्रत्येकं पदे अनुकूलनं कुर्वन्तु तथा निवेशकानां कृते दीर्घकालीनस्थायिमूल्यं निर्मातुं प्रयतन्ते। उद्योगे निवेशकानां विश्वासं विश्वासं च वर्धयन्, एतत् अधिकान् निवेशकान्, विशेषतः मध्यमदीर्घकालीननिधिभ्यः, विपण्यां भागं ग्रहीतुं आकर्षयिष्यति, अन्ततः "निवेशसंशोधनक्षमतासु सुदृढाः - निवेशानुभवः सुदृढः - प्रबन्धने वृद्धिः" इति सद्चक्रं निर्मास्यति स्केल" तथा निजीसम्पत्तिसंस्थानां विश्वसनीयता। निरन्तरविकास।

दिशा स्पष्टा, कर्मणि एव ध्यानं वर्तते। निजी इक्विटी कोष उद्योगस्य उच्चगुणवत्तायुक्तविकासाय "मार्गचित्रम्" निर्धारितम् अस्ति, निजीइक्विटीसंस्थानां कृते स्वस्य मूलक्षमतां सुदृढं कृत्वा प्रथमश्रेणीनिवेशसंस्थानां निर्माणस्य मार्गः स्पष्टः अभवत् अपेक्षा अस्ति यत् ते अधिकप्रभाविकार्यस्य, अधिकपूर्णस्य अनुपालनस्य जोखिमनियन्त्रणस्य च अधिकसशक्तव्यापारसंकल्पनानां च "त्रिचरणीयप्रक्रियायाः" माध्यमेन प्रत्यक्षवित्तपोषणसेवाप्रदातारः, सामाजिकधनप्रबन्धकाः, बाजारस्थिरतायाः निर्वाहकाः च भविष्यन्ति।


चित्र |

निर्मीयताम्‌ |.झांग वेनलिंग


प्रतिवेदन/प्रतिक्रिया