समाचारं

Xintan Town, Sheyang County "बालसदृशाः हृदयाः स्वप्नानि निर्मान्ति ओलम्पिकस्य आनन्दं च लभन्ते" इति विषयगतक्रियाकलापस्य आरम्भं करोति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालानाम् अवकाशजीवनं समृद्धीकर्तुं तेषां शारीरिक-मानसिक-स्वास्थ्य-विकासाय च वयं ओलम्पिक-क्रीडासु अधिकं ध्यानं दद्मः, तस्मिन् भागं गृह्णामः, समर्थनं च कुर्मः |. अद्यैव शीयाङ्ग-मण्डलस्य ज़िन्तान्-नगरस्य नवयुगसभ्यता-अभ्यास-स्थानकेन ज़िन्'आन्-ग्रामस्य, सिली-ग्रामस्य, झिन्जी-ग्रामस्य च नवयुगस्य सभ्यता-अभ्यास-स्थानकेन सह मिलित्वा "बालाः स्वप्नानां निर्माणं कुर्वन्ति, ओलम्पिकस्य आनन्दं च लभन्ते" इति विषयगत-क्रियाकलापस्य आरम्भः कृतः "" ।
क्रियाकलापस्य आरम्भे स्वयंसेवकाः ओलम्पिक-आन्दोलनस्य उत्पत्तिं विकासं च, ओलम्पिक-भावनायाः अभिप्रायं च बालकानां कृते सजीव-व्याख्यानानां, अन्तरक्रियाशील-प्रश्न-उत्तराणां च माध्यमेन परिचयं दत्तवन्तः बालकाः आनन्देन श्रुतवन्तः, न केवलं ओलम्पिकस्य विषये बहु किमपि ज्ञातवन्तः, अपितु न्यायपूर्णस्पर्धायाः क्रीडाक्षमतायाः, प्रतिद्वन्द्वीनां प्रति सम्मानस्य च गहनतया अवगमनं प्राप्तवन्तः पश्चात् स्वयंसेवकाः बालकान् ओलम्पिकक्रीडायाः हाइलाइट्-वीडियो-दृश्यानि द्रष्टुं नेतवन्तः, "आगच्छतु चीन-देशः!"... अभ्यासे कोमल-मधुर-बालानां स्वराः निरन्तरं श्रूयन्ते स्म
रचनात्मकचित्रकलासत्रे बालकाः सावधानीपूर्वकं रेखाः रेखाङ्कितवन्तः, गम्भीरतापूर्वकं च २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य, सर्वेषां सहभागिनां क्रीडकानां च कृते चित्रेषु आशीर्वादं लिखितवन्तः ते कोमलप्रहारैः प्रोत्साहनवचनानि लिखितवन्तः, यथा "आगच्छतु चीनदेशः" "यूयं सर्वोत्तमः!"... एते आशीर्वादाः एकस्मिन् उष्णबलेन सङ्गृहीताः, येन शान्ति-मैत्री-प्रगतेः ओलम्पिक-भावनायाः गहन-प्रशंसा प्रकटिता |. अवगमनं वंशं च ।
अन्ते स्वयंसेवकाः बालकानां नेतृत्वं कृत्वा विविधानि मजेदारक्रीडाक्रीडाः कृतवन्तः । क्रीडाकार्यक्रमेषु कङ्गुकूदनं, बाधाकूदनं, द्विव्यक्तित्रिपदक्रीडा इत्यादयः आसन् बालकाः सक्रियरूपेण भागं गृहीतवन्तः, वातावरणं च सजीवम् आसीत् ते न केवलं क्रीडायाः समये स्वशरीरस्य व्यायामं कुर्वन्ति, अपितु दलभावनायाः, प्रतियोगिताजागरूकतायाः च संवर्धनं कुर्वन्ति ।
ओलम्पिक-विषयक-कार्यक्रमेण बालकाः न केवलं हर्षेण शिक्षितुं शक्नुवन्ति स्म, अपितु तेषां हृदयेषु देशभक्तिः, राष्ट्रगौरवं च मूलं स्थापयितुं शक्नोति स्म, तेषां हृदयेषु क्रीडा-कला-सृष्टेः बीजानि रोपितवती वीरतया स्वप्नानां अनुसरणं कुर्वन्तु, नित्यं आत्मनः आव्हानं कुर्वन्तु, आत्मनः अतिक्रमणं कुर्वन्तु।
संवाददाता दाई लिजुआन गुआन युटिंग जिओ लिंगलिंग
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया