समाचारं

"२१ वारं दृश्यमानानि भवन्तः अस्माकं हृदयेषु पूर्वमेव विजेता असि!"

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्त, बीजिंग समय
पेरिस-ओलम्पिक-क्रीडायां जिम्नास्टिक-क्रीडायां पुरुषाणां क्षैतिज-बार-प्रतियोगिता
चीनदेशस्य झाङ्ग बोहेङ्गः कांस्यपदकं प्राप्तवान्
अन्ते
सः २ रजतपदकं १ कांस्यपदकं च प्राप्तवान्
पेरिस् ओलम्पिकयात्रायाः समाप्तिः
ओलम्पिकजिम्नास्टिकस्य पुरुषाणां क्षैतिजपट्टिकायाः ​​अन्तिमपक्षस्य व्याख्यानं कृत्वा
जिम्नास्टिकविजेता लियू क्सुआन् अश्रुपातं कृत्वा अवदत्
“अहं तस्य विषये बहु दयां अनुभवामि!
परन्तु तथैव क्रीडा” इति ।
क्रीडायाः अनन्तरं साक्षात्कारे
झाङ्ग बोहेङ्गः अवदत्
अयं ओलम्पिकक्रीडा मम साक्षात्कारं कृतवान्
जीवनस्य ८०% भागः मानसिकतायाः भागः अस्ति
यत् नष्टं तत् न चिन्तयितुं शिक्षन्तु
अग्रे किं प्रयत्नः कर्तव्यः इति अधिकं चिन्तयन्तु
पूर्वम्
चीनदेशस्य पुरुषजिम्नास्टिकदलस्य कप्तानः झाङ्ग बोहेङ्ग्
दलीय-व्यक्तिगत-प्रतियोगितासु
२० क्रियासमूहाः सम्पन्नाः सन्ति
अनेके नेटिजनाः तं “जिम्नास्टिकदलस्य आदर्शकार्यकर्ता” इति वदन्ति——
२१ उपस्थितिः, त्वं जगति प्रथमः क्रमाङ्कः असि
अगस्तमासस्य ६ दिनाङ्के प्रातःकाले बीजिंगसमये
झाङ्ग बोहेङ्ग् इत्यनेन पेरिस् ओलम्पिकस्य विदां कर्तुं सन्देशः प्रकाशितः
"ओलम्पिकक्रीडायाः एकविंशतिः सेट् एव प्रमाणम् अस्ति यत् अहम् अत्र आसम्।"
यद्यपि सः स्वर्णपदकं न प्राप्तवान्
दुःखी नष्टा भविष्यति
परन्तु अहम् अद्यापि अग्रे पश्यामि
यतः जीवनयात्रायां उत्तमाः विषयाः भविष्यन्ति
सर्वेभ्यः अपि आशासे
मा दुःखी भवतु यतः मया स्वर्णपदकं न प्राप्तम्
वयं यत् अस्ति तत् पोषयामः ~
त्वं सर्वे श्रेष्ठाः~”
वृद्धिः अपि सफलता अस्ति
झांग बोहेङ्ग, अग्रे अपि कार्यं कुर्वन्तु!
चीनयुवा दैनिकं चीनसमाचारसेवा, नेटिजनटिप्पणी इत्यादीनां संयोजनं करोति।
स्रोतः चीन दैनिक
प्रतिवेदन/प्रतिक्रिया