समाचारं

अमेरिका जिम्नास्टिक दलं ओलम्पिकं प्रति चिकित्साकुक्कुराः आनयति: गोल्डन् रिट्रीवर्सः प्रतिदिनं १५ घण्टापर्यन्तं "मनोचिकित्सक"रूपेण कार्यं कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Overseas Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अमेरिकन जिम्नास्ट् बाइल्स् चिकित्साकुक्कुरेन सह पोजं ददाति (सामाजिकमाध्यमम्)
विदेशजालम्, ६ अगस्त (सिन्हुआ) न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​५ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-जिम्नास्टिक-दलः अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां ४ वर्षीयं गोल्डन्-रिट्रीवरं आनयिष्यति, येन दलस्य सदस्यानां मनोवैज्ञानिकभारः न्यूनीकर्तुं शक्यते . अमेरिकनमाध्यमेन पेरिस् ओलम्पिकस्य "सर्वमूल्यतमः कुक्कुरः" इति उक्तम् ।
अमेरिकी-जिम्नास्टिक-दलस्य प्रशिक्षणकाले बीकन-नामकः अयं स्वर्ण-पुनर्प्राप्तः आह्वानं कुर्वन् अस्ति, प्रतिदिनं १५ घण्टापर्यन्तं कार्यं करोति, दलस्य "मनोचिकित्सकस्य" कार्यं करोति बीकनस्य स्वामी कथयति यत् सः जनानां तनावं ज्ञातुं शक्नोति, तेषां सान्त्वनां च जानाति च। "कुक्कुरस्य पालनेन रक्तचापः न्यूनीकर्तुं शक्यते, जनानां चिन्ता न्यूनीकर्तुं शक्यते च।"
ओलम्पिकक्रीडायां बीकनः एकमात्रः चिकित्साकुक्कुरः नास्ति, परन्तु सः अधुना एव पेरिस् ओलम्पिकस्य "अन्तर्जालप्रसिद्धेषु" अन्यतमः अभवत् । अमेरिकनजिम्नास्ट् बाइल्स इत्यनेन उक्तं यत् अमेरिकीमहिलाजिम्नास्टिकदलस्य मानसिकस्वास्थ्यं सर्वदा महत्त्वपूर्णं कार्यम् अस्ति सा स्वस्य बीकनस्य च फोटो सामाजिकमाध्यमेषु अपि स्थापितवती। (विदेशीयसंजाल वाङ्ग शानिङ्ग्) २.
प्रतिवेदन/प्रतिक्रिया