समाचारं

बाजारविनियमनार्थं जिनिङ्गनगरप्रशासनेन नगरे सौन्दर्यप्रसाधनस्य ई-वाणिज्यसञ्चालकानां कृते स्मरणपत्रं जारीकृतम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इत्यस्य प्रशिक्षुः संवाददाता Liu Zhaoxin Jining इत्यस्मात् रिपोर्ट् करोति
६ अगस्त दिनाङ्के जिनिङ्ग नगरप्रशासनेन मार्केट रेगुलेशनेन “नगरे प्रसाधन ई-वाणिज्यसञ्चालकानां कृते स्मरणपत्रम्” जारीकृतम् अस्ति विवरणं निम्नलिखितम् अस्ति ।
सर्वेषां संचालकानाम् "प्रसाधनसामग्रीणां पर्यवेक्षणप्रशासनयोः नियमाः", "प्रसाधनसामग्री-अनलाईन-सञ्चालनस्य पर्यवेक्षण-प्रशासनयोः उपायाः", "प्रसाधन-उत्पादन-सञ्चालनयोः पर्यवेक्षण-प्रशासनयोः उपायाः तथा अन्ये प्रासंगिकाः कानूनाः विनियमाः च, सौन्दर्यप्रसाधनस्य ऑनलाइनव्यापारक्रियाकलापयोः संलग्नाः भवन्ति, तथा च प्रासंगिकराष्ट्रीयजालसुरक्षाविनियमानाम् सचेतनतया पालनम् कुर्वन्ति।
ई-वाणिज्य मञ्चसञ्चालकानां मञ्चस्य अन्तः संचालकानाम् कृते स्वस्य प्रबन्धनदायित्वं निर्वहणं, परिचयानां सख्तीपूर्वकं समीक्षां कृत्वा वास्तविकनाम्ना सह पञ्जीकरणं करणीयम्, पञ्जीकरणसञ्चिकाः स्थापयितव्याः, समये एव सत्यापनम् अद्यतनीकरणं च करणीयम्, तथा च तान् सम्यक् संरक्षितव्यम् ई-वाणिज्यसञ्चालकानां व्यावसायिकक्रियाकलापानाम् मुख्यपृष्ठे सौन्दर्यप्रसाधनपञ्जीकरणेन वा दाखिलसामग्रीभिः सह सङ्गतानि लेबलानि अन्यसूचनानि च पूर्णतया, यथार्थतया, सटीकतया च प्रकटितव्यानि।
संचालकाः तादृशप्रसाधनसामग्रीविक्रयणं न करिष्यन्ति येषां पञ्जीकरणं वा दाखिलीकरणं वा न कृतम्, अन्येषां पञ्जीकरणप्रमाणपत्राणां वा पञ्जीकरणसङ्ख्यानां वा उपयोगं कुर्वन्तः सौन्दर्यप्रसाधनं न विक्रीणीयुः, तथा च येषां सौन्दर्यप्रसाधनानाम् विक्रयणं न करणीयम्, येषां राष्ट्रिय-प्रान्तीय-औषध-नियामक-अधिकारिभिः निलम्बनं वा विच्छेदनं वा आवश्यकम् अस्ति
सर्वे संचालकाः मिथ्या अतिशयोक्तिपूर्णं प्रचारं न करिष्यन्ति, नियमानाम् उल्लङ्घने प्रभावशीलतां न घोषयिष्यन्ति, चिकित्साप्रभावं न वक्ष्यन्ति वा अभिप्रेतयन्ति वा, नाम, व्यापारचिह्नानि अन्यसूचनानि च न प्रवर्तयिष्यन्ति ये सहजतया भ्रामकाः भवन्ति, सौन्दर्यप्रसाधनस्य अवैधदावेषु न प्रवृत्ताः भविष्यन्ति, स्टेम सेल्स, अम्ल कायाकल्प, तथा मेडिकल त्वचा उत्पाद आदि।
सर्वे संचालकाः स्वस्य मुख्यदायित्वं कानूनीदायित्वं च गम्भीरतापूर्वकं निर्वहन्ति, सौन्दर्यप्रसाधनपर्यवेक्षणकार्यस्य सक्रियरूपेण सहकार्यं कुर्वन्ति, तथा च जिनिंग-नगरस्य सौन्दर्यप्रसाधन-उद्योगस्य स्थायि-स्वस्थ-विकासं संयुक्तरूपेण प्रवर्धयन्ति
सौन्दर्यप्रसाधनस्य उल्लङ्घनस्य शिकायतां सूचनां च हॉटलाइनम् : १२३१५।
प्रतिवेदन/प्रतिक्रिया