समाचारं

ताइवान-माध्यमाः निकटतया पश्यन्ति स्म: ताइवान-जलसन्धिस्य परितः ३६ मुख्यभूमि-सैन्य-विमानानि प्रचलन्ति स्म, "ताइवान-देशं २७० डिग्री-पर्यन्तं परितः, एलुआन्बी-नगरात् समीपस्थं दूरं केवलं ३३ समुद्रीमाइल-दूरे अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] ताइवानस्य Zhongshi News Network इत्यस्य 7 अगस्तदिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं ताइवानस्य रक्षाविभागेन अद्य (7th) उक्तं यत् अद्य 6th दिनाङ्के प्रातः 6 वादनतः 6 a.m.पर्यन्तं ताइवानजलसन्धिस्य परितः 36 PLA सैन्यविमानानि प्रचलन्ति, including तथाकथितां "जलसन्धिस्य केन्द्ररेखा" पारं कृत्वा ताइवानस्य उत्तर-मध्य-दक्षिण-पूर्व-वायुक्षेत्रं प्रविश्य ताइवान-देशं २७० डिग्री-पर्यन्तं परितः ३१ प्रक्षेपणानि आसन्, समीपस्थं च एलुआन्बी-नगरात् केवलं ३३ समुद्रीमाइलदूरे आसीत्
जनमुक्तिसेनायाः युद्धविमानस्य आँकडानक्शा
समाचारानुसारं ताइवानस्य रक्षाविभागेन प्रकाशितानि चित्राणि दर्शयन्ति यत् पीएलए-युद्धविमानानां, ड्रोन्-हेलिकॉप्टराणां च ३१ क्रमाङ्काः तथाकथितस्य "जलडमरूमध्यस्य केन्द्ररेखा" पारं कृत्वा ताइवानस्य उत्तर-मध्य-दक्षिणपश्चिमतः २७० डिग्री-पर्यन्तं ताइवानस्य मुख्यद्वीपं परितः कृतवन्तः दक्षिणपूर्वीयवायुक्षेत्रेषु बहवः ताइवानस्य परिभ्रमणं कृतवन्तः दक्षिणवायुक्षेत्रे एलुआन्बी-नगरस्य समीपस्थं दूरं केवलं ३३ समुद्रीयमाइलपर्यन्तं भवति ।
विगतदिनेषु ताइवानद्वीपस्य परितः जनमुक्तिसेनायाः गस्तीकार्यक्रमेषु ताइवानदेशस्य मीडियाभिः निकटतया ध्यानं दत्तम्। ताइवानजलसन्धिस्थे चीनीयजनमुक्तिसेनायाः प्रशिक्षणक्रियाकलापस्य विषये राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता झाङ्ग क्षियाओगाङ्गः पूर्वमेव प्रतिक्रियां दत्तवान् अस्ति। झाङ्ग क्षियाओगाङ्गः अवदत् यत् विश्वे केवलम् एकः चीनदेशः अस्ति, ताइवानदेशः चीनस्य क्षेत्रस्य अभिन्नः भागः अस्ति, तथा च "जलसन्धिस्य केन्द्ररेखा" इति तथाकथिता सर्वथा नास्ति। ताइवान जलडमरूमध्यक्षेत्रे चीनीयजनमुक्तिसेनाद्वारा क्रियमाणाः अभ्यासाः प्रशिक्षणक्रियाकलापाः च राष्ट्रियसंप्रभुतायाः, सुरक्षायाः, विकासहितस्य च रक्षणार्थं वैधकार्याणि सन्ति .ताइवान जलडमरूमध्यक्षेत्रे शान्तिं स्थिरतां च निर्वाहयितुम् अपि ते महत्त्वपूर्णं कदमम् अस्ति। वयं सैन्यप्रशिक्षणं युद्धस्य सज्जतां च सुदृढं करिष्यामः, राष्ट्रियसार्वभौमत्वस्य, प्रादेशिक-अखण्डतायाः च दृढतया रक्षणं करिष्यामः |.
प्रतिवेदन/प्रतिक्रिया