समाचारं

जापानदेशे ९०% तः अधिकेषु क्षेत्रेषु हस्त-पाद-मुख-रोगस्य उच्चप्रकोपः भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ७ अगस्त (सिन्हुआ) जापानी स्वास्थ्य एजेन्सी द्वारा प्रकाशित नवीनतमदत्तांशैः ज्ञायते यत् जापानदेशे हस्त-पाद-मुख-रोगस्य पुष्टि-प्रकरणानाम् संख्या अद्यतनकाले निरन्तरं वर्धिता अस्ति, अधुना यावत् २६३,००० तः अधिकाः पुष्टिः कृताः अस्मिन् वर्षे। ६ दिनाङ्कपर्यन्तं देशस्य ४७ प्रान्तेषु, काउण्टीषु च ४३ मध्ये चेतावनीमूल्यं अतिक्रान्ताः प्रासंगिकाः सूचकाः आसन्, येषु ९०% अधिकं भागः आसीत्

२०२३ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के जापानदेशस्य टोक्यो-नगरस्य शिबुया-नगरे पदयात्रिकाः वीथिं पारं कर्तुं प्रतीक्षन्ते स्म ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु

जापानस्य राष्ट्रियसंक्रामकरोगसंस्थायाः षष्ठे दिनाङ्के प्रकाशितानि आँकडानि ज्ञातवन्तः यत् २२ जुलैतः २८ पर्यन्तं सप्ताहस्य अन्तः राष्ट्रव्यापिरूपेण हस्तपादमुखरोगयुक्ताः ३७,४२८ नूतनाः रोगिणः अभवन्, यत् पूर्वसप्ताहस्य अपेक्षया ५५८ अधिकम् अस्ति देशे सर्वत्र ४३ प्रथमस्तरीयप्रशासनिकक्षेत्रेषु सूचकाः चेतावनीमूल्यं अतिक्रान्तवन्तः, अर्थात् स्थानीयनिर्दिष्टचिकित्सासंस्थाः औसतेन हस्तपादमुखरोगयुक्तानां ५ तः अधिकान् रोगिणः प्रवेशितवन्तः, यत् पूर्वसप्ताहस्य अपेक्षया २ क्षेत्राणां वृद्धिः अभवत्

अस्मिन् वर्षे पुष्टानां प्रकरणानाम् सञ्चितसङ्ख्यातः न्याय्यं चेत्, टोक्यो-नगरे सर्वाधिकं संख्या अस्ति, यत्र २२,५०० तः अधिकाः प्रकरणाः सन्ति, तथा च प्रासंगिकसूचकाः ७ सप्ताहान् यावत् चेतावनीमूल्यं अतिक्रान्तवन्तः, तदनन्तरं ओसाका-प्रान्तः, कानागावा-प्रान्तः, सैतामा-प्रान्तः च सन्ति स्वास्थ्यविभागः जनान् स्मारयति यत् ते नित्यं हस्तप्रक्षालनम् इत्यादीनि निवारकपरिहाराः करणीयाः।

हस्त-पाद-मुख-रोगः विविध-एण्टेरो-वायरस-जन्यः संक्रामकः रोगः अस्ति, ५ वर्षाणि अपि च ततः न्यूनानि बालकाः अत्यन्तं प्रवणाः भवन्ति । रोगी हस्तपादमुखादिषु लघुदादः अथवा लघुव्रणाः भवन्ति, ये मुखवेदना, अनाहार्यता, न्यूनज्वरः च इति प्रकट्यन्ते एषः रोगः मुख्यतया जठरान्त्रमार्गेण अर्थात् मल-मुखमार्गेण अपि प्रसारितः भवति वा श्लेष्मपर्दे दादद्रवः, दूषितः च हस्तवस्तुभिः प्रसारितः।

हस्त-पाद-मुख-रोगस्य विशिष्टं चिकित्सां नास्ति इति प्रवणानाम् रक्षणस्य सर्वोत्तमः उपायः टीकाकरणं भवति तदतिरिक्तं बहुधा हस्तप्रक्षालनं, स्वच्छं जलं पिबितुं, कच्चं भोजनं न खादितव्यं, अधिकं व्यायामं कर्तुं, खिडकयः उद्घाटयितुं शक्यते वायुप्रवाहार्थं, जनसङ्ख्यायुक्तस्थानेषु गमनं च परिहरन्तु। (झाङ्ग जिंग) ९.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया