समाचारं

बाङ्गलाराष्ट्रपतिः राष्ट्रियसभायाः विघटनस्य घोषणां कृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाङ्गलादेशस्य राष्ट्रपतिः मोहम्मदशेहाबुद्दीन चुपुः राष्ट्रियसभायाः विघटनस्य घोषणां कृतवान् ।
बाङ्गलादेशस्य राष्ट्रपतिकार्यालयेन ६ दिनाङ्के ढाकानगरे वक्तव्यं प्रकाशितं यत् बाङ्गलादेशस्य राष्ट्रपतिना तस्मिन् एव दिने राष्ट्रियसभायाः विघटनस्य घोषणा कृता इति।
वक्तव्ये उक्तं यत् राष्ट्रपतिः मोहम्मद शेहाबुद्दीन चुपुः त्रयाणां सेवानां प्रमुखैः, विभिन्नराजनैतिकदलानां नेताभिः, नागरिकसमाजस्य प्रतिनिधिभिः इत्यादिभिः सह चर्चां कृत्वा संसदस्य विघटनस्य निर्णयं कृतवान्।
वक्तव्ये उक्तं यत् राष्ट्रपतिना कारागारस्थस्य पूर्वप्रधानमन्त्री खालेदा जिया इत्यस्य मुक्तिः आदेशः दत्ता। जिया इत्यस्य प्रवक्ता शमसुद्दीन दिदाई इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यस्मै उक्तं यत् जिया इत्यस्य मुक्तिः अभवत्।
बाङ्गलादेशस्य सेनाप्रमुखः वेइक् उज ज़मानः ५ दिनाङ्के दूरदर्शने भाषणं कृतवान् यत् देशस्य प्रधानमन्त्री शेखहसीना तस्मिन् एव दिने राजीनामा दत्तवान्, देशस्य प्रबन्धनार्थं शीघ्रमेव अन्तरिमसर्वकारस्य स्थापना भविष्यति इति।
बाङ्गलादेशे अद्यैव कार्यसम्बद्धव्यवस्थायाः विषये असन्तुष्टाः बहवः विरोधाः अभवन्, समाचारानुसारं विरोधानां समये हिंसायाः परिणामेण २०० तः अधिकाः जनाः मृताः। अस्मिन् मासे चतुर्थे दिनाङ्के बाङ्गलादेशे हसीना-सर्वकारस्य राजीनामा आग्रहं कृत्वा राष्ट्रव्यापी विरोधान्दोलनं प्रारब्धम् ।
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक ज़ी युटोंग
द्वितीय परीक्षण चेन झाओहुई
तृतीय परीक्षण यांग यी
प्रतिवेदन/प्रतिक्रिया