समाचारं

इजरायलसैनिकैः पश्चिमतटे १० प्यालेस्टिनीजनाः मारिताः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:36
अगस्तमासस्य ६ दिनाङ्के पश्चिमतटस्य जेनिन्-नगरे इजरायलसेनायाः आक्रमणानन्तरं जनाः भग्नावशेषान् अवलोकितवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो आयमन नोबानी)
सिन्हुआ न्यूज एजेन्सी, रामाल्लाह, ६ अगस्त (रिपोर्टरः हुआङ्ग जेमिन्) प्यालेस्टिनी स्वास्थ्यमन्त्रालयेन ६ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना पश्चिमतटे ५ दिनाङ्कात् ६ दिनाङ्कपर्यन्तं सायंकालात् अनेकस्थानेषु कार्याणि कृतवती, यस्य परिणामः अभवत् १० प्यालेस्टिनीयानां मृत्योः विषये ।
अगस्तमासस्य ६ दिनाङ्के पश्चिमतटस्य जेनिन्-नगरे इजरायल-देशस्य आक्रमणानन्तरं एकः पुरुषः मलिनमण्डपानां मध्ये उपविष्टः आसीत् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो आयमन नोबानी)
वक्तव्ये उक्तं यत् ५ दिनाङ्के सायंकाले उत्तरपश्चिमतटे अकाबा-नगरे इजरायलसेना ४ जनान् गोलिकाभिः मारयित्वा ७ जनाः घातिताः, येषु २ जनाः गम्भीररूपेण घातिताः। ६ दिनाङ्के इजरायलसेना उत्तरपश्चिमतटस्य जेनिन्-नगरे पञ्च जनान् मारितवती । इजरायलसेना अपि ६ दिनाङ्के दक्षिणपश्चिमतटस्य बेथलेहेमनगरस्य समीपे एकं व्यक्तिं गोलिकाभिः मारितवती ।
अगस्तमासस्य ६ दिनाङ्के पश्चिमतटस्य जेनिन्-नगरे इजरायल-आक्रमणे क्षतिग्रस्तानि वाहनानि जनाः अवलोकितवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो आयमन नोबानी)
इजरायलसेना ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् इजरायलस्य युद्धविमानैः जेनिन्-नगरे प्यालेस्टिनी-सशस्त्र-कर्मचारिणां उपरि वायु-आक्रमणं कृतम् ।
प्रतिवेदन/प्रतिक्रिया