समाचारं

रेन्रेन् चलच्चित्रदूरदर्शनस्य संस्थापकः लिआङ्ग् लिआङ्गः क्षमायाचनां कृतवान् यत् - स्वतन्त्रतां पुनः प्राप्तस्य एकमासस्य अनन्तरं सङ्गणककक्षे हार्डड्राइव् इत्यादीनि उपकरणानि विक्रीयन्ते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् रेन्रेन् फिल्म् एण्ड् टेलिविजन इत्यस्य संस्थापकः लिआङ्ग लिआङ्ग इत्यनेन ५ अगस्तदिनाङ्के सायं सामाजिकमाध्यमेषु क्षमायाचना-वीडियो प्रकाशितः, उपयोक्तृभ्यः प्रशंसकेभ्यः च क्षमायाचनां कृत्वा, रेन्रेन्-सम्बद्धानां विषयाणां अनुवर्तननिबन्धनस्य घोषणा च .

लिआङ्ग लिआङ्ग् इत्यनेन भिडियोमध्ये उक्तं यत् रेनरेन् चलच्चित्रं दूरदर्शनं च स्वयमेव आरब्धं नष्टं च अभवत् सार्धत्रिवर्षेभ्यः शिक्षायाः चिन्तनस्य च अनन्तरं सः स्वस्य समस्याः त्रुटयः च अवगतवान्।मया कृतस्य दुष्प्रभावस्य कृते सर्वेभ्यः क्षमायाचना करोमि।


लिआङ्ग लिआङ्ग् इत्यनेन उक्तं यत् सः प्रायः एकमासपर्यन्तं मुक्तः अस्ति ।अहं पूर्वस्य हार्डवेयर-उपकरणात् मुक्तिं प्राप्तुम् इच्छामिआवश्यकतावशात् जनानां कृते सेकेण्ड हैण्ड् विक्रीतवान्, हार्डवेयर् मध्ये द्वौ i9 CPU होस्ट्, 6 Dell R720 होस्ट् सर्वरः, 20 8TB SAS हार्डड्राइवः, 56 6TB SAS हार्डड्राइवः, Dell MD1100 एरे कैबिनेट्, सङ्गणककक्षस्य कृते समर्पिताः वातानुकूलकाः, 10G ऑप्टिकल् स्विचः, उद्यमवर्गस्य रूटर इत्यादयः सन्ति .

सर्वे दत्तांशाः पुनः प्राप्ताः यदा अहम् एतान् दत्तांशान् दृष्टवान् तदा अहं दशवर्षेभ्यः अधिकं यावत् संसाधनं संगृहीतवान् आसम्... दुर्भाग्येन मम प्रतिलिपिधर्मः नासीत्, अतः अहं दीर्घकालं यावत् पटलं प्रेक्षमाणः आसम् , अन्ते च निर्णायकरूपेण दत्तांशं स्थानान्तरितवान् सर्वे स्वच्छाः। अस्य हार्डवेयरस्य वस्तुतः कोऽपि उपयोगः नास्ति अतः अहम् अधुना तस्मात् मुक्तिं प्राप्तुम् इच्छामि।


तदतिरिक्तं लिआङ्ग लिआङ्ग् भविष्ये अनेकानि भिडियानि अद्यतनं करिष्यति, यत्र रेन्रेन् चलच्चित्रं दूरदर्शनं च कथं स्थापितं विकसितं च, विभिन्नेषु कालखण्डेषु के परिवर्तनानि अभवन्, के के विकल्पाः कृताः, एतादृशाः परिणामाः किमर्थम् इत्यादयः, करिष्यन्ति इति च कथयति भविष्ये अनुसृत्य भविष्यति विदेशेषु चलच्चित्रेषु दूरदर्शननाटकेषु च सम्बद्धा सामग्री।

आईटी हाउस् इत्यनेन पूर्वं ज्ञापितं यत् शङ्घाई-पुलिसः २०२१ तमस्य वर्षस्य फरवरीमासे एकं सूचनां जारीकृतवान् यत् त्रिमासानां अन्वेषणानन्तरं शाडोङ्ग्, हुबेई, गुआङ्गक्सी इत्यादिषु स्थानेषु पुलिसैः सहकारेण राष्ट्रियप्रतिलिपिधर्मप्रशासनं, राष्ट्रिय-अश्लील-विरोधी च... अवैधकार्यालयविरोधीकार्यालयः, लोकसुरक्षामन्त्रालयेन सर्वोच्चजनअभियोजकालयेन च संयुक्तरूपेण पर्यवेक्षितस्य चलच्चित्रस्य दूरदर्शनस्य च कार्याणां "९.८" बृहत्परिमाणे अन्तरप्रान्तीयप्रतिलिपिधर्मस्य उल्लङ्घनप्रकरणे लिआङ्गस्य नेतृत्वे १४ आपराधिकसंदिग्धाः गृहीताः, ३ कम्पनयः संलग्नानाम् अन्वेषणं कृतम्, अपराधे प्रयुक्ताः २० मोबाईल-फोनाः, सङ्गणक-होस्ट् च जप्ताः, अत्र १२ सर्वराः सन्ति, तत्र सम्बद्धा राशिः १६ मिलियन युआन्-अधिका अस्ति ।