समाचारं

बोइङ्ग्-अन्तरिक्षयान-दुविधायाः समाधानार्थं नासा-संस्थायाः स्पेसएक्स्-मानवयुक्तस्य मिशनस्य विलम्बः कृतः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ अगस्तदिनाङ्के समाचारानुसारं नासा (नासा) इत्यनेन मंगलवासरे घोषितं यत् चतुर्णां स्थानान्तरणं निर्धारितम् अस्तिअन्तरिक्षयात्री अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति स्पेसएक्स्-क्रू-९ मानवयुक्तं अन्तरिक्ष-यानं स्थगितम् भविष्यति ।अयम्‌अन्तरिक्षयानम्यथा च प्रयोक्तुं शक्यतेबोइङ्ग्कम्पनीयाः समस्याग्रस्तस्य स्टारलाइनर-अन्तरिक्षयानस्य बैकअप-वाहनम् ।

क्रू-९ नासा-संस्थायाः कृते अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति स्पेस-एक्स्-संस्थायाः नवमं मानवयुक्तं अन्तरिक्ष-अन्तरिक्ष-यानं भवति, मूलतः अगस्त-मासस्य १८ दिनाङ्के तस्य प्रक्षेपणं निर्धारितम् आसीत् । परन्तु अधुना २४ सेप्टेम्बर् दिनाङ्कात् पूर्वं न प्रक्षेपणं कर्तुं स्थगितम् अस्ति ।

नासा इत्यनेन उक्तं यत् एतत् विस्तारं "स्टारलाइनरस्य तस्य चालकदलस्य च पुनरागमनयोजनां परिष्कृत्य मिशनप्रबन्धकानां कृते अधिकं समयं प्रदास्यति" इति नासा योजनां करोति यत् बुधवासरे अपराह्णे पूर्वसमये परिवर्तनस्य विषये विस्तरेण चर्चां कर्तुं पत्रकारसम्मेलनं करिष्यति।

नासा-संस्थायाः एषा घोषणा तदा अभवत् यदा बोइङ्ग्-संस्थायाः स्टारलाइनर्-अन्तरिक्षयानस्य भाग्यस्य विषये अफवाः प्रचलन्ति । स्टारलाइनर-अन्तरिक्षयानं अपेक्षितापेक्षया प्रायः सप्तसप्ताहं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटत्, अतः नासा-संस्थायाः द्वे दिग्गज-अन्तरिक्षयात्रिकौ बुच् विल्मोर्, सुनी-विलियम्स च अद्यापि अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ स्तः

तदतिरिक्तं नासा-संस्थायाः स्पष्टं कृतम् यत् स्टारलाइनर-विमानस्य मानवयुक्तस्य परीक्षण-विमानस्य, स्पेस-एक्स्-इत्यस्य क्रू-९-मिशनस्य च वास्तविक-प्रगतिः जुलै-मासस्य अन्ते आधिकारिकतया घोषित-योजनायाः अनुसारं पूर्णतया न प्रवर्तते

नासा-संस्थायाः पूर्वं जुलै-मासस्य अन्ते घोषितं यत् स्पेसएक्स्-संस्थायाः क्रू-९-मिशनं अगस्त-मासस्य १८ दिनाङ्के एव प्रक्षेपणं कर्तुं शक्नोति - सम्भवतः विलियम्स-विल्मर-योः मध्ये स्टारलाइनर्-अन्तरिक्षयानेन पृथिव्यां प्रत्यागमनस्य अनन्तरम् (चेन्चेन्) ९.