समाचारं

ऐतिहासिकः क्षणः !चीनस्य प्रथमः स्टारलिङ्क् उपग्रहसमूहः अन्तरिक्षे सफलतया प्रक्षेपितः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर>मा युएरन

"स्टारलिङ्क्" इत्यस्य चीनीयसंस्करणस्य प्रथमः उपग्रहसमूहः सफलतया प्रक्षेपितः ।

Jiemian News इत्यनेन Shanghai Yuanxin Satellite Technology Co., Ltd.(अतः Yuanxin Satellite इति उच्यते) इत्यस्मात् ज्ञातं यत् 6 अगस्तदिनाङ्के 14:42 वादने Taiyuan Satellite Launch Center इत्यत्र Long March 6 परिवर्तितेन वाहकरॉकेटेन सफलतया प्रथमः बैचः प्रक्षेपितः किआन्फान-नक्षत्रस्य १८ वाणिज्यिक-उपग्रहाः अन्तर्जाल-उपग्रहः अन्तरिक्षे प्रक्षेपितः, उपग्रहः पूर्वनिर्धारित-कक्षायां सफलतया प्रविष्टः, प्रक्षेपण-मिशनं च पूर्णतया सफलम् अभवत्

इदं प्रक्षेपणं लाङ्ग मार्च-६ परिवर्तितस्य वाहकरॉकेटस्य सप्तमं प्रक्षेपणम् अस्ति यत् शङ्घाई एयरोस्पेस् निगमेन विकसितस्य लॉन्ग् मार्च् रॉकेटस्य श्रृङ्खलायाः २१४तमः उड्डयनपरीक्षा अस्ति, तथा च चीनस्य लाङ्ग मार्च् इति प्रक्षेपणवाहनानां श्रृङ्खलायाः ५३०तमः प्रक्षेपणः अस्ति


चित्र स्रोतः : शङ्घाई एयरोस्पेस् सार्वजनिक खाता

किआन्फान् नक्षत्रे १८ वाणिज्यिकजाल उपग्रहाणां प्रथमः समूहः युआनक्सिन् उपग्रहपालनक्षत्रे प्रथमपीढीयाः उपग्रहाणां (GEN1 उपग्रहाः) प्रथमः समूहः अस्ति किआन्फान् नक्षत्रं विश्वस्य उपयोक्तृभ्यः न्यूनविलम्बयुक्तं, उच्चगतियुक्तं, उच्चविश्वसनीयतां च उपग्रह (ब्रॉडबैण्ड) अन्तर्जालसेवाः प्रदास्यति।

उपग्रह-अन्तर्जालस्य अर्थः अस्ति यत् कतिपयानां उपग्रहाणां प्रक्षेपणं कृत्वा, विश्वे विकिरणं कृत्वा, भू-वायु-टर्मिनलेषु ब्रॉडबैण्ड्-अन्तर्जाल-प्रवेशम् इत्यादीनि संचार-सेवानि प्रदातुं समर्थः भवति संचरणमार्गाः ।

भिन्न-भिन्न-उच्चतायां परिभ्रमन्तः उपग्रहाणां कार्यक्षमता भिन्ना भवति निम्न-कक्षा-उपग्रहाः पृथिव्याः पृष्ठतः प्रायः १६०-२,००० किलोमीटर्-उपरि कक्षासु कार्यं कुर्वन्तः उपग्रहान् निर्दिशन्ति । न्यूनविलम्बतायाः, उच्चबैण्डविड्थस्य, न्यूनलाभस्य च लाभैः सह, न्यूनकक्षायुक्ताः उपग्रहाः अन्तिमेषु वर्षेषु उपग्रह-अन्तर्जालस्य कृते सर्वाधिकं प्राधान्ययुक्ताः विकल्पाः अभवन्, ते 6G NTN (Non-Terrestrial Networks, non-terrestrial network) इत्यस्य अपि महत्त्वपूर्णः भागः अस्ति संचार) अन्तरिक्षं अन्तरिक्षं च एकीकरणम्।


चित्रस्य स्रोतः : CITIC Construction Investment

सम्प्रति विश्वस्य सर्वाधिकं प्रतिस्पर्धात्मकं न्यूनकक्षायुक्तं उपग्रहं अन्तर्जालनक्षत्रं अमेरिकादेशे स्पेसएक्स् इत्यस्य स्टारलिङ्क् अस्ति एषा निम्नकक्षायाः नक्षत्रप्रणाली अस्ति यस्य कक्षायां सर्वाधिकं उपग्रहाः सन्ति, द्रुततमः प्रक्षेपणवेगः, सर्वाधिकं प्रौद्योगिकीपरिवर्तनं च भवति

२०१९ तः अधुना यावत् स्टारलिङ्क्-प्रक्षेपणानां संख्या ६,००० अतिक्रान्तवती, यत्र ८० तः अधिकानां देशानाम्, क्षेत्राणां च सेवा भवति । अस्मिन् वर्षे मेमासे मस्कः एकं वक्तव्यं प्रकाशितवान् यत् विश्वे स्टारलिङ्क् उपयोक्तृणां संख्या ३० लक्षं अधिका अभवत् ।

कियानफान् नक्षत्रपरियोजनायाः नेतृत्वं शङ्घाई सोङ्गजियाङ्गमण्डलेन क्रियते, तस्याः आधिकारिकरूपेण २०२१ तमे वर्षे विमोचनं भविष्यति ।युआनक्सिन् उपग्रहः निर्माणस्य संचालनस्य च उत्तरदायी अस्ति नक्षत्रसमूहः १५,००० तः अधिकान् उपग्रहान् कक्षायां स्थापयित्वा अन्ते विश्वस्य ब्रॉडबैण्ड्-जालस्य आवश्यकतां पूरयितुं योजनां करोति ।

किआन्फान्-नक्षत्रस्य निर्माणं क्रमेण प्रचलति, अस्मिन् वर्षे न्यूनातिन्यूनं १०८ उपग्रहाणां प्रक्षेपणं, जालसञ्चालनं च सम्पन्नं कर्तुं योजना अस्ति

सीसीटीवी न्यूज इत्यस्य अनुसारं योजना अस्ति यत् २०३० तमस्य वर्षस्य अन्ते "सहस्रपालनक्षत्रम्" अन्ततः १०,००० तः अधिकानां निम्नकक्षीय-ब्रॉडबैण्ड्-मल्टीमीडिया-उपग्रहानां जालं निर्मास्यति

युआनक्सिन् उपग्रहस्य वरिष्ठः उपाध्यक्षः लु बेन् इत्यनेन उक्तं यत् किआन्फान् नक्षत्रस्य प्रथमः चरणः १,२९६ उपग्रहाः सन्ति, येषु वैश्विकपरस्परसंयोजनक्षमता, वैश्विककवरेजं पूर्णं, सर्वतोमुखीविविधव्यापारसेवाः च प्रदातुं शक्यन्ते भविष्ये उपग्रहनिर्माणस्य ऊर्ध्वता प्रथमचरणस्य १,००० किलोमीटर्-अधिकात् ३००-५०० किलोमीटर्-पर्यन्तं न्यूनीकरिष्यते, पृथिव्याः पृष्ठस्य समीपे, अधिक-उन्नत-अनुप्रयोगाः यथा मोबाईल-फोन-प्रत्यक्ष-सम्बद्धता, ब्रॉडबैण्ड्-इत्येतयोः च प्रदातुं समर्थाः भविष्यन्ति तथा च narrowband Internet of Things इति कक्षायाः ऊर्ध्वता अधिकानि प्रचुराणि न्यूनकक्षायुक्तानि उपग्रह-अन्तर्जाल-सेवानि विकसितानि भविष्यन्ति ।

२०१८ तमे वर्षे स्थापितः युआन्क्सिन् उपग्रहः वाणिज्यिकनिम्नकक्षीय-उपग्रह-अन्तर्जालस्य विषये केन्द्रितः अस्ति । अस्मिन् वर्षे फरवरीमासे युआनक्सिन् उपग्रहेण ६.७ अरब युआन् श्रृङ्खला ए वित्तपोषणं सम्पन्नम्, येन वाणिज्यिक-वायु-अन्तरिक्षस्य इतिहासे नूतनः एक-चक्र-वित्तपोषण-अभिलेखः स्थापितः

अस्मिन् वर्षे युआनक्सिन् इत्यस्य उपग्रहजालम् अपि औपचारिकव्यापारिकप्रदर्शनस्य प्रथमवर्षे प्रवेशं करिष्यति । पूर्वं युआनक्सिन् उपग्रहस्य उपाध्यक्षः झुआङ्ग जिओकी इत्यनेन जिमियन न्यूज इत्यस्मै उक्तं यत् सः चीनस्य कृते बृहत्-परिमाणेन नक्षत्रनिर्माणस्य माध्यमेन नूतनं विपण्य-उन्मुखं एयरोस्पेस् उद्योग-शृङ्खला-प्रणालीं निर्मातुं आशास्ति तथा च चीनस्य एयरोस्पेस् उद्योगं बृहत्-परिमाणस्य विकासस्य चरणे नेतुम् आशास्ति, नागरिक, मात्रात्मक तथा लोकप्रिय विकास .

शाङ्घाई-नगरं वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगस्य निर्माणं सक्रियरूपेण प्रवर्धयति । २०१६ तमे वर्षे शङ्घाई सोङ्गजियाङ्ग नगरपालिकासर्वकारेण "G60" वैज्ञानिकप्रौद्योगिकीनवाचारगलियारानिर्माणस्य अवधारणा प्रस्ताविता उपग्रह-अन्तर्जाल-उद्योगः डिजिटल-अर्थव्यवस्थायाः अभिनव-औद्योगिक-समूहस्य प्रमुख-परियोजनासु अन्यतमः अस्ति, यया अपस्ट्रीम-विकासस्य इन्क्यूबेशनं कृतम् अस्ति कियानफान् नक्षत्रस्य अधःप्रवाह औद्योगिकशृङ्खलाः ।

शङ्घाई-नगरेण स्पष्टं कृतं यत् रॉकेट्, उपग्रह, भू-स्थानकात् टर्मिनल्-पर्यन्तं औद्योगिकशृङ्खलायाः निर्माणं त्वरयिष्यति, २०२५ तमवर्षपर्यन्तं २०० अरब-युआन्-पर्यन्तं अन्तरिक्ष-सूचना-उद्योग-परिमाणं प्राप्स्यति, ५० वाणिज्यिक-रॉकेट्-६०० वाणिज्यिक-उपग्रहाणां वार्षिकं उत्पादनं प्राप्स्यति , तथा "शंघाई तारा" ""शंघाई बाणस्य विकासः" इति निर्मातुं प्रयतन्ते ।

नवम्बर २०२१ तमे वर्षे "G60 Starlink" औद्योगिक आधारः Songjiang-मण्डले, Lianhe Investment, Lingang समूहेन च संयुक्तरूपेण निर्मितः ।

"जी६० स्टारलिङ्क्" औद्योगिक आधारपरियोजनायाः प्रथमचरणं १२० एकर् क्षेत्रफलं व्याप्नोति, यस्य निर्माणक्षेत्रं २,००,००० वर्गमीटर् अस्ति, एतत् डिजिटल उपग्रहनिर्माणकारखानम्, कक्षायां उपग्रहमापनं, परिचालननियन्त्रणं च निर्मास्यति केन्द्रं, उपग्रह-अन्तर्जालसञ्चालनकेन्द्रं च । तेषु उपग्रहकारखानस्य डिजाइननिर्माणक्षमता ३०० उपग्रहान्/वर्षं यावत् प्राप्स्यति, एकस्य उपग्रहस्य व्ययः ३५% न्यूनीभवति

गतवर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्के गेर्थ् एरोस्पेस् इत्यनेन संचालितः उपग्रह-डिजिटल-कारखानः आधिकारिकतया उत्पादनं प्रारब्धः, प्रथमव्यापारिक-उपग्रहं च लुण्ठितवान् । अस्मिन् वर्षे एप्रिलमासे गेर्थ् एयरोस्पेस् इत्यस्य महाप्रबन्धकः काओ जिन् इत्यनेन जिमियन् न्यूज् इत्यस्य साक्षात्कारे उक्तं यत् योजनानुसारं भविष्ये अस्मिन् कारखाने प्रतिवर्षं शतशः वाणिज्यिक उपग्रहाः उत्पाद्यन्ते, एतेषां उपग्रहाणां उपयोगः किआन्फान् नक्षत्रे भविष्यति योजना Yuanxin उपग्रह द्वारा .

उपग्रह-अन्तर्जाल-उद्योग-शृङ्खलायां विशेषतया उपग्रह-निर्माणं, उपग्रह-प्रक्षेपणं (रॉकेट-निर्माणं), भू-उपकरणं, उपग्रह-सञ्चालन-सेवाः इत्यादयः क्षेत्राणि सन्ति

युआनक्सिन् उपग्रहस्य कियानफान् नक्षत्रस्य प्रक्षेपणस्य वार्तायां प्रभावितः विन्ड् दर्शयति यत् जुलाईमासस्य अन्ते यावत् वाणिज्यिक-वायु-अन्तरिक्ष-सूचकाङ्कः निरन्तरं सुदृढः अभवत्, यत्र अर्धमासाधिके १५% अधिकस्य संचयी वृद्धिः अभवत्

अगस्तमासस्य ६ दिनाङ्के समापनपर्यन्तं पवनव्यापारिकवायुक्षेत्रसूचकाङ्कः २.२% वर्धितः ।

सम्बन्धित अवधारणा स्टॉक्स् मध्ये यागुआङ्ग टेक्नोलॉजी (300123.SZ) 11.3% वर्धमानः 5.32 युआन/शेयर इत्यत्र, एयरोस्पेस् रेनबो (002389.SZ) 10.01% वर्धमानः 15.06 युआन/शेयर इत्यत्र, एयरोस्पेस् पावर (600343.SH) च वृद्धिः अभवत् ९.९९%, ९.२५ युआन्/शेयर इत्यत्र समाप्तः, इनोसिलिकन् (६८८५८२.एसएच) ९.३७%, ब्लू शील्ड् ऑप्टोइलेक्ट्रॉनिक्स (३००८६२.एसजेड्) ८.१३% वर्धितः इत्यादि ।

CITIC Construction Investment इत्यस्य शोधप्रतिवेदने ज्ञायते यत् चीन उपग्रह (600118.SH), शङ्घाई Hanxun (300762.SZ), Jiayuan Technology (301117.SZ), Guoguang Electric (688776) सहित उद्योगशृङ्खलायां अपस्ट्रीम कम्पनीषु ध्यानं दातुं अनुशंसितम् अस्ति। एसएच), एयरोस्पेस हुआन्यू ( 688523.SH), Zhenlei प्रौद्योगिकी (68827.SH), चेंगचांग प्रौद्योगिकी (001270.SZ), Hangyu माइक्रो (300053.SZ), आदि। मध्यप्रवाहकम्पनीषु चाइना सैटकॉम (601698.SH), हाइगर कम्युनिकेशंस (002465.SZ), झेनक्सिन् टेक्नोलॉजी (300101.SZ), इत्यादयः सन्ति;