समाचारं

नूतनं उत्पादं निर्गन्तुं निरन्तरं वर्धते, निजीसम्पत्तिः विपण्यदृष्टिकोणस्य विषये आशावादी अस्ति, नित्यं स्वक्रयणं च

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्यस्य उतार-चढावः समायोजनं च निरन्तरं भवति,निजी नियुक्ति संस्थागतनिवेशस्य दबावः वर्धितः अस्ति। परन्तु बहवः निधिप्रबन्धकाः अद्यापि दृढतया मन्यन्ते यत् वर्तमानस्थानं विपण्यस्य अधः क्षेत्रम् अस्ति, नूतनानां निजीइक्विटी-उत्पादानाम् निर्गमनं च निरन्तरं वर्धते

निजीस्थापनक्रमाङ्कनजालस्य आँकडानि दर्शयन्ति यत् निजीस्थापनं जुलैमासेप्रतिभूति उत्पादपञ्जीकरणानां संख्यायां मासे मासे १६.६% वृद्धिः अभवत्, सा क्रमशः मासद्वयं यावत् वर्धिता, यत् सूचयति यत् निवेशकाः निजीइक्विटी-उत्पादानाम् सदस्यतां स्वीकृत्य न्यूनमूल्यानां उत्पादानाम् क्रेतुं अधिकाधिकं इच्छुकाः सन्ति उल्लेखनीयं यत् न केवलं व्यक्तिगतनिवेशकाः सदस्यतां गृह्णन्ति, अपितु निजीइक्विटीसंस्थाः अपि निरन्तरं स्वक्रयणं कुर्वन्ति अगस्तमासात् आरभ्य निजीइक्विटीसंस्थाद्वयं स्वक्रयणस्य घोषणां जारीकृतवन्तौ।

निजी इक्विटी नूतनं उत्पादं निर्गन्तुं गृह्णाति

1999 तमस्य वर्षस्य जूनमासात् आरभ्य ।अ भागःशङ्घाई समग्रसूचकाङ्कस्य उतार-चढावः समायोजनं च निरन्तरं भवति स्म, सः पङ्क्तिबद्धरूपेण ३,००० तथा २,९०० बिन्दुभ्यः न्यूनः अभवत्, अनेकेषां क्षेत्राणां व्यक्तिगत-स्टॉकानां च प्रदर्शनं दुर्बलम् आसीत्, तथा च विपण्य-भावना तुल्यकालिकरूपेण मन्दः आसीत्

परन्तु नूतनानां निजीइक्विटी-उत्पादानाम् निर्गमनं अद्यतनकाले निरन्तरं वर्धमानं वर्तते, यत् निःसंदेहं कतिपयान् विपण्यसंकेतान् मुक्तं करोति ।

निजीइक्विटी-क्रमाङ्कन-जालस्य आँकडानि दर्शयन्ति यत् जुलै-मासे कुलम् ४१६ निजी-इक्विटी-प्रबन्धकाः कुलम् ५९० निजी-इक्विटी-उत्पादानाम् पञ्जीकरणं कृतवन्तः, यत् जून-मासे ५०६-उत्पादानाम् अपेक्षया १६.६% अधिकम् अस्ति एतावता निजीइक्विटी-प्रतिभूति-उत्पादानाम् पञ्जीकरणानां संख्या मासद्वयं यावत् क्रमशः पुनः उत्थिता अस्ति, निजी-इक्विटी-निधिः च स्पष्टतया डुबकी-क्रयणं कर्तुं इच्छन्ति

विशेषतः, २.संग्रह रणनीतिः सर्वाधिकं लोकप्रियः अस्ति। जुलैमासे कुलम् ३५२ स्टॉक-रणनीति-उत्पादानाम् पञ्जीकरणं कृतम्, यत् तस्मिन् मासे पञ्जीकृतानां निजी-प्रतिभूति-उत्पादानाम् कुलसङ्ख्यायाः ५९.६६% भागः अस्ति । अस्मिन् वर्षे या बन्धनरणनीतिः उत्तमं प्रदर्शनं कृतवती सा सहसा अनुकूलतां त्यक्तवती अस्ति। जुलैमासे कुलम् १७ बन्धनरणनीतिउत्पादानाम् पञ्जीकरणं कृतम्, येषु केवलं २.८८% भागः अभवत्, यत् पञ्चसु प्रमुखरणनीतिषु सर्वाधिकं न्यूनतमं स्थानं प्राप्तवान् ।

ज्ञातव्यं यत् परिमाणात्मकानि उत्पादनानि अद्यापि निधिना समर्थितानि सन्ति । जुलैमासे कुलम् १८६ परिमाणात्मकानि उत्पादनानि पञ्जीकृतानि, येन पञ्जीकृतानां उत्पादानाम् कुलसंख्यायाः ३१.५३% भागः अस्ति । यद्यपि पूर्वस्य तुलने अयं अनुपातः किञ्चित् न्यूनः अभवत् तथापि तुल्यकालिकरूपेण उच्चस्तरस्य एव अस्ति ।

सामान्यतया नूतन-उत्पाद-निर्गमने अद्यापि दश-कोटि-निजी-नियुक्तिः मुख्यशक्तिः अस्ति । जुलैमासे दश-अर्ब-परिमाणेन कुलम् २९ निजी-इक्विटी-कम्पनीभिः कुलम् ६४ उत्पादानाम् पञ्जीकरणं कृतम्, यत् औसतेन, निजी-इक्विटी-कम्पनीद्वारा पञ्जीकृतानां उत्पादानाम् संख्यायाः १०.८५% भागः अस्ति दशकोटिरूप्यकाणां स्केलः २ इत्यस्मात् अधिकः भवति । तेषु दश-अर्ब-मात्रा-प्राइवेट्-इक्विटी-कम्पन्योः कुआण्डे-प्राइवेट्-इक्विटी-इत्यस्य पञ्जीकृत-उत्पादानाम् संख्या एकस्मिन् मासे ११ यावत् अभवत्, येन सा “पञ्जीकरणानां राजा” अभवत् तदतिरिक्तं जुलाईमासे पञ्जीकृतानां उत्पादानाम् संख्यायाः दृष्ट्या मिंगशी कोषः, जिवु इन्वेस्टमेण्ट्, मिना (हेङ्गकिन्) एसेट्, चेङ्गकी एसेट्, क्वाङ्गपाई इन्वेस्टमेण्ट्, ज़ुआनक्सिन् एसेट्, ज़ुहाई ज़िचेङ्ग ज़ुओयुआन् च शीर्षस्थाने आसन्, यत्र क्रमशः ९ तथा ८ केवलं ७ , ६, ६, ६, ६, प्रायः सर्वे परिमाणात्मकाः निजीसम्पत्त्याः सन्ति ।

दशकोटिशः निजीसम्पत्त्याः क्रयणं बहुधा भवति

उतार-चढावयुक्तस्य समायोजनस्य च विपण्यस्य सम्मुखे निजीसम्पत्तिः प्रायः स्वक्रयणद्वारा आत्मविश्वासं प्रसारयति ।

अगस्तमासस्य ५ दिनाङ्के हान्हे कैपिटल इत्यनेन स्वक्रयणघोषणा जारीकृता यत् स्वस्य निवेशविभागस्य दृढविश्वासस्य आधारेण सः स्वस्य एककोटियुआन् इत्यस्य निधिं उपयुज्य कोषभागानाम् आधारेण कम्पनीद्वारा प्रबन्धितस्य अतिरिक्तनिधिक्रयणार्थं करिष्यति सम्प्रति निजीइक्विटीकोषस्य उत्पादाः धारयति।

तस्मिन् एव दिने दश-अर्ब-निजी-इक्विटी-संस्थायाः हैनन् नान्सी-इत्यनेन अपि स्वक्रयणस्य घोषणा कृता । घोषणायाः अनुसारं शिवा मेवेरिक्स श्रृङ्खलायाः शिवा कीमियाश्रृङ्खलायाः च कोषप्रबन्धकाः तेषां निकटपरिवारस्य सदस्याः च अगस्तमासस्य ५ दिनाङ्के कुलम् ६४ लक्षं युआन् मूल्येन सम्बन्धितनिधिउत्पादानाम् सदस्यतां प्राप्तुं स्वस्य धनस्य उपयोगं कृतवन्तः। ज्ञातव्यं यत् गतमासे हैनन् नान्हुआ इत्यस्य सप्तमः स्वक्रयणम् अपि अस्ति, यत्र सञ्चितस्वक्रयणराशिः ३६.१ मिलियन युआन् अस्ति अस्मिन् वर्षे हैनन् नान्हुआ इत्यनेन १२ स्वक्रयणं कृतम्, यत्र कुलस्वक्रयणराशिः ७४.१ मिलियन युआन् अस्ति ।

निजीइक्विटी पाई पै नेटवर्क् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे आरभ्य कुलम् ८ निजी इक्विटी फर्माः २३ स्वक्रयणघोषणानि जारीकृतवन्तः, यत्र कुलस्वक्रयणराशिः ४८७ मिलियन युआन् अस्ति तेषु दशकोटिनिजीइक्विटीकम्पनयः स्वक्रयणे मुख्यबलाः सन्ति वर्षे कुलम् ३ दशकोटिनिजीइक्विटीकम्पनयः १६ स्वक्रयणघोषणानि जारीकृतवन्तः, यत्र कुलस्वक्रयणराशिः ३७४ अभवत् मिलियन युआन्, कुलनिजीसम्पत्त्याः स्वक्रयणस्य च ७६.८०% भागं भवति । विशिष्टक्रमाङ्कनस्य दृष्ट्या मैजिक स्क्वेर् क्वाण्टेटिव् २५ कोटि युआन् इत्यस्य एकैकेन स्वक्रयणपरिमाणेन प्रथमस्थानं प्राप्तवान्, यदा तु हैनन् नानहुआ तथा इवोल्यूशन एसेट्स क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ

संस्था दृढतया विश्वसिति यत् सा विपण्यस्य अधः अस्ति

आर्थिकदृष्टिकोणस्य विषये चिन्तानां पृष्ठभूमितः वैश्विकशेयरबजारस्य अस्थिरता अन्तिमेषु दिनेषु महती वर्धिता अस्ति। अगस्तमासस्य ५ दिनाङ्के जापानी-शेयर-बजारे १२% न्यूनता अभवत्, कोरिया-देशस्य शेयर-बजारः, ताइवान-शेयर-बजारः, अमेरिकी-शेयर-बजारः अपि तीव्ररूपेण पतितः । अगस्तमासस्य ६ दिनाङ्के जापानीयानां शेयरबजारः प्रबलतया पुनः उत्थापितः ।

सीईआईबीएस रुइबो के अध्यक्षवू वेइझि सः अवदत् यत् अद्यतनकाले विदेशेषु विपण्येषु महत्त्वपूर्णाः उतार-चढावः अभवन्, यद्यपि ए-शेयर्स् अपि समायोजिताः सन्ति तथापि अमेरिकी-स्टॉक्-जापानी-स्टॉक्-योः तुलने तेषां किञ्चित् लचीलता दर्शिता अस्ति यथा जापानस्य बैंकेन गतसप्ताहे व्याजदराणि वर्धयितुं स्वस्य तुलनपत्रं संकुचितुं च घोषितं, तथैव दीर्घकालीन-अमेरिका-जापानी-स्टॉक-कारणात् पूर्वं जनसङ्ख्यायुक्ता व्यापार-स्थितिः विपर्यस्तः अभवत्, यदा तु लघु-विक्रय-चीन-व्यवहारयोः अपि स्थितिं बन्दं कर्तुं एतादृशः दबावः अभवत्

“व्यक्तिगतरूपेण अहं मन्ये यत् निवेशकानां औषधं सेवितुं ए-शेयरं विक्रेतुं च आवश्यकता नास्ति यतोहि तेषां प्रतिवेशी अद्यापि स्वकीयः परिचालनतर्कः चक्रं च अस्ति, ते च दीर्घकालात् जोखिमान् मुक्तवन्तः सन्ति ए-शेयर्स् अस्माकं अद्यापि चीनस्य आर्थिक-मौद्रिक-नीतिचक्रयोः विषये ध्यानं दत्तव्यं उच्चगुणवत्तायुक्तनिवेशस्य आग्रहः च आवश्यकः, तथा च वयं सर्वविधविकारं अवश्यमेव सहितुं शक्नुमः” इति वु वेइझी अवदत्।

वाङ्गझेङ्ग-राजधानी इत्यस्य मतं यत् आन्तरिक-अर्थव्यवस्था अद्यापि पुनर्प्राप्ति-काले एव अस्ति । अचलसम्पत्सुधारः एकः प्रक्रिया अस्ति, उपभोगः, निर्माणं च अद्यापि तलस्थाने अस्ति, आगामिषु त्रैमासिकद्वयेषु निर्यातस्य निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति मौद्रिक-वित्तनीतीनां अधिकसंचरणेन चतुर्थे त्रैमासिके आर्थिकदबावः न्यूनीभवति इति अपेक्षा अस्ति ।

"वर्तमानं विपण्यम् अद्यापि तलक्षेत्रे एव अस्ति। दीर्घकालं यावत् अस्माकं विपण्यां दृढः विश्वासः अस्ति। २०२३ तमे वर्षे सर्वेषां ए-शेयरानाम् (वित्तीयविहारं विहाय) एफसीएफएफ (कम्पनी मुक्तनगदप्रवाहः) अभिलेखात्मकं उच्चतमं स्तरं प्राप्स्यति, तथा उच्चगुणवत्तायुक्तानां कम्पनीनां मुक्तनगदप्रवाहस्य निर्माणस्य क्षमता निरन्तरं वर्धते .हर्शे इत्यस्य यंत्रं। "वाङ्गझेङ्ग कैपिटल इत्यनेन उक्तम्।"