समाचारं

आकस्मिक! टेस्ला चीनदेशे सुरक्षाजोखिमकारणात् १६.८ लक्षाधिकवाहनानि पुनः आह्वयति!शेयरमूल्यं क्षीणं जातम्, एकमासात् न्यूनेन समये विपण्यमूल्यं १.५ खरब युआन् वाष्पितम् अभवत् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूजस्य अनुसारं टेस्ला मोटर्स् (बीजिंग) कम्पनी लिमिटेड् तथा टेस्ला (शंघाई) कम्पनी लिमिटेड् इत्यनेन हालमेव "दोषपूर्णानां पुनः आह्वानस्य प्रबन्धनविषये नियमाः" इत्यस्य आवश्यकतानुसारं बाजारविनियमनार्थं राज्यप्रशासनं प्रति सूचना दत्ता वाहन-उत्पादाः" तथा "दोषपूर्ण-वाहन-उत्पादानाम् रिकॉल-प्रबन्धनस्य नियमानाम् कार्यान्वयन-उपायाः" रिकॉल-योजना दाखिला अस्ति:

  • इतः परं .केचन आयातितानि Model S, Model इति स्मर्यताम्


अस्य स्मरणस्य व्याप्तेः अन्तः केषाञ्चन वाहनानां कृते, अग्रे ट्रंक ढक्कनस्य अनलॉक् कृत्वा, अग्रे ट्रङ्क् लच् संयोजनप्रणाली अग्रे ट्रङ्क् ढक्कनं अनलॉक्ड् अवस्थायां अस्ति इति ज्ञातुं न शक्नोति, तथा च वाहनं "अग्र ट्रंक् ढक्कनं" निर्गन्तुं न शक्नोति न ताडितः" इति प्रॉम्प्ट्। , .अत्यन्तं सति वाहनस्य चालनकाले अग्रे ट्रंकस्य ढक्कनं उद्घाटितं भवति, येन चालकस्य दृष्टिः प्रभाविता भवति, वाहनस्य टकरावस्य जोखिमः वर्धते, सुरक्षाजोखिमः च भवति

टेस्ला मोटर्स् (बीजिंग) कम्पनी लिमिटेड तथा टेस्ला (शंघाई) कम्पनी लिमिटेड् रिकॉल व्याप्तेः अन्तः वाहनानां कृते सॉफ्टवेयरस्य उन्नयनार्थं वाहनस्य दूरस्थ उन्नयन (OTA) प्रौद्योगिक्याः उपयोगं निःशुल्कं करिष्यन्ति अग्रे trunk latch इत्यस्य स्थितिः, "Front trunk is not locked" इत्यस्य पाठः बीप् च प्रॉम्प्ट् निर्गतः भविष्यति । तस्मिन् एव काले येषु वाहनेषु अग्रभागस्य ट्रंकस्य कुण्डलानि दोषपूर्णानि सन्ति, तेषां मरम्मतं निःशुल्कं भविष्यति, येन सम्भाव्यसुरक्षासंकटाः निवारिताः भविष्यन्ति । येषां वाहनानां कृते ओटीए प्रौद्योगिक्याः माध्यमेन उन्नयनं कर्तुं न शक्यते, तेषां कृते पुनः आह्वानं कार्यान्वितुं टेस्ला सेवाकेन्द्रद्वारा प्रासंगिकप्रयोक्तृभिः सह सम्पर्कः क्रियते।

सप्ताहपूर्वं अमेरिके १८ लक्षाधिकानि वाहनानि पुनः आहूतानि
एकमासात् न्यूनेन समये विपण्यमूल्यं २१० अरब अमेरिकीडॉलर् वाष्पितम् अभवत्

चीन इकोनॉमिक नेट् इत्यस्य अनुसारं डाउ जोन्स इत्यस्य स्वामित्वं विद्यमानं वार्ताजालस्थलं मार्केटवाच् इत्यनेन ३० तमे दिनाङ्के ज्ञापितं यत् अमेरिकीराष्ट्रीयराजमार्गयानसुरक्षाप्रशासनेन (NHTSA) उक्तं यत् यतः सॉफ्टवेयरः अनलॉक्ड् हुड् इत्यस्य अन्वेषणं कर्तुं असमर्थः अस्ति,टेस्ला-क्लबः अमेरिके १८ लक्षाधिकानि विद्युत्वाहनानि पुनः आह्वयिष्यति ।

एजेन्सी इत्यस्य मतं यत् सॉफ्टवेयरदोषस्य कारणेन वाहनचालनकाले अनलॉक्ड् हुड् पोप् ओप् उद्घाटितः भवितुम् अर्हति तथा च चालकस्य दृष्टिः अवरुद्धा भवितुम् अर्हति, येन दुर्घटनायाः जोखिमः वर्धते।अस्मिन् पुनः आह्वानं २०२१ तः २०२४ पर्यन्तं निर्मितं मॉडल् ३, मॉडल् एस, मॉडल् एक्स च, २०२० तः २०२४ पर्यन्तं निर्मितं मॉडल् वाई मॉडल् च समाविष्टम् अस्ति, यत्र १८४९६ मिलियनं प्रभाविताः वाहनाः सन्ति

अस्याः समस्यायाः समाधानार्थं टेस्ला-संस्थायाः कार-दूरस्थ-उन्नयन-सॉफ्टवेयर-अद्यतनं प्रकाशितम् इति सूचना अस्ति ।

दुर्भाग्येन दुर्भाग्याः कदापि एकैकं न आगच्छन्ति यतः 11 जुलै दिनाङ्के $270 इत्यस्य अन्तर्दिवसस्य शिखरं प्राप्तवान्, ततः परं टेस्ला इत्यस्य शेयरमूल्ये अद्यतनकाले अगस्तमासस्य 6 दिनाङ्के, स्थानीयसमये, टेस्ला इत्यस्य शेयरमूल्ये उतार-चढावः अभवत्पुनः पतितः, २.१९५.३६ अमेरिकीडॉलर् इत्यस्य अन्तिमप्रतिवेदनपर्यन्तं कुलविपण्यमूल्यं २१० अब्ज अमेरिकीडॉलर् (प्रायः १.५ खरब आरएमबी) अधिकं वाष्पितम् अस्ति ।

अस्मिन् काले मस्कः बहुवारं संकेतान् मुक्तवान् इति भातिस्टॉकमूल्यानि पुनः सजीवं कर्तुं स्वायत्तवाहनचालनस्य "दावः" कर्तुं प्रयत्नः।

जुलैमासस्य २४ दिनाङ्के टेस्ला-संस्थायाः द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । तथ्याङ्कानि दर्शयन्ति यत् द्वितीयत्रिमासे टेस्ला-संस्थायाः वैश्विकरूपेण ४१०,००० तः अधिकानि विद्युत्वाहनानि निर्मिताः, ४४४,००० तः अधिकानि विद्युत्वाहनानि च वितरितानि, येन मासे मासे १४.७% वृद्धिः अभवत्

मस्कः अर्जन-आह्वानस्य समये स्वायत्त-वाहनचालनस्य अन्येषां व्यवसायानां च प्रगतेः घोषणां कृतवान् । कस्तूरी अवदत्, .पर्यवेक्षितं FSD (पूर्णतया स्वायत्तवाहनचालनक्षमता) कार्यान्वितुं यूरोप-चीनयोः नियामक-अनुमोदनस्य आवेदनं भविष्यति, वर्षस्य अन्ते पूर्वं अनुमोदनं अपेक्षितम् अस्तिअपि,टेस्लारोबोटाक्सिअस्य विमोचनं अक्टोबर्-मासस्य १० दिनाङ्के भविष्यति, अस्य वर्षस्य अन्ते वा न्यूनातिन्यूनं आगामिवर्षे वा उपयोगाय स्थापयितुं शक्यते ।

३० जुलै २०१९.मस्कः टेस्ला अवदत्FSD इत्यस्य 12.5.1 संस्करणस्य बृहत्परिमाणेन प्रचारं आरभत।

मस्कः पूर्वस्मिन् परीक्षण-ड्राइव-सजीव-प्रसारणे अवदत् यत् FSD V12 संस्करणं "अन्ततः अन्तः" कृत्रिम-बुद्धि-स्वायत्त-वाहन-समाधानं प्राप्तुं शक्नोति । सामान्यतः, २.कैमरेण प्राप्तं चित्रदत्तांशं एल्गोरिदम् मध्ये निवेशयित्वा, एतत् समाधानं प्रत्यक्षतया वाहननियन्त्रणनिर्देशान् यथा सुगतिः, त्वरणं, ब्रेकिंग् इत्यादीन् निर्गन्तुं शक्नोति एतत् अधिकं मानवमस्तिष्कं इव अस्ति तथा च उच्च-सटीकता-नक्शानां वा लिडारस्य वा आवश्यकता नास्ति, अवलम्ब्य केवलं इमेज डाटा इनपुट् इत्यत्र एव विश्लेषितुं आउटपुट् नियन्त्रणं च कर्तुं शक्नोति . पूर्वं टेस्ला-संस्थायाः स्वायत्तवाहनव्यवस्था नियमाधारितविवेकस्य उपरि अवलम्बते स्म, लेन्, पदयात्रिकाणां, वाहनानां, चिह्नानां, यातायातप्रकाशानां इत्यादीनां पहिचानाय कारकैमराणां उपरि अवलम्बते स्म, ततः अभियंताः विविधपरिस्थितीनां निवारणाय कोडाः लिखन्ति स्म

स्थानीयसर्वकारस्य क्रयणमञ्चे बहुविधाः आदर्शाः प्रविशन्ति

अधुना एव फुजियान् प्रान्तीयसर्वकारस्य क्रयणस्य ऑनलाइन सुपरमार्केटस्य जालपुटे दर्शितं यत्,Tesla Model Y "TSL6480BEVAR0" मॉडल् "Purchase Online Supermarket" इति सूचीयां प्रविष्टवान् अस्ति . इदं ज्ञायते यत् शॉर्टलिस्ट् कृतं मॉडल् पृष्ठचक्रचालकसंस्करणं (मानकपरिधिसंस्करणं) तारायुक्तं आकाशधूसरवर्णीयं मॉडलम् अस्ति ।

टेस्ला इत्यस्य आधिकारिकजालस्थले दर्शयति,अस्य मॉडलस्य आधिकारिकमार्गदर्शकमूल्यं २४९,९०० युआन् अस्ति CLTC शुद्धविद्युत्परिधिः ५५४ किलोमीटर् अस्ति, एतत् ५.९ सेकेण्ड् मध्ये ० तः १०० किलोमीटर् यावत् त्वरितुं शक्नोति, तथा च शीर्षवेगः २१७कि.मी.

"दैनिक आर्थिकसमाचार" इति संवाददातृभिः ज्ञातं यत् अस्मिन् समये क्रयणार्थं शॉर्टलिस्ट् कृतं टेस्ला मॉडल् वाई इत्येतत् ऑफ-रोड् वाहनानां अन्तर्गतं वर्गीकृतम् अस्ति अस्मिन् वर्गीकरणे चेरी जितु, फोक्सवैगन टूरोन् एक्स, टोयोटा आरएवी४, तथा च होङ्गकी न्यू एचएस५ इत्यादीनि १४८ मॉडल् अपि सन्ति

चित्रस्य स्रोतः : फुजियान् प्रान्तीयसर्वकारः क्रयणम् ऑनलाइन सुपरमार्केटः

अधि,टेस्ला युन्नान-प्रान्तीय-सरकारी-क्रय-मेघ-मञ्चे, जिलिन्-प्रान्तीय-सरकारी-क्रय-मेघ-मञ्चे च प्रविष्टवान् अस्ति . युन्नान् प्रान्तीयसर्वकारस्य क्रयमेघमञ्चे टेस्ला इत्यस्य शॉर्टलिस्ट्-माडल-मध्ये मॉडल् ३ रियर-व्हील-ड्राइव्, मॉडल् वाई रियर-व्हील-ड्राइव् च सन्ति । जिलिन् प्रान्तीयसर्वकारस्य क्रयमेघमञ्चे टेस्ला इत्यस्य शॉर्टलिस्ट् कृतं मॉडल् टेस्ला मॉडल् ३ पृष्ठचक्रचालकसंस्करणम् अस्ति ।

पूर्वं 4 जुलाई दिनाङ्के "जियांगसु प्रान्तीयदल तथा सरकारी एजेन्सी, सार्वजनिकसंस्थाः समूहसङ्गठनानि च 2024-2025 नवीन ऊर्जा वाहनरूपरेखा सम्झौता क्रय अन्तिमपक्षस्य घोषणा (3)" जियांगसु सरकारी क्रयणसंजालेन प्रकटितेन दर्शितं यत्,टेस्ला मॉडल वाई जियांग्सु प्रान्तीयसर्वकारस्य नवीन ऊर्जावाहनक्रयणसूचीपत्रे प्रवेशं करोति, देशे प्रथमः प्रकरणः यत्र टेस्ला सर्वकारीयक्रयणसूचीपत्रे प्रविष्टवान् ।

स्रोतः:दैनिक आर्थिकवार्ताः CCTV News, China Economic Net, China Financial News Agency, Mijing.com इत्येतयोः मध्ये एकत्रिताः भवन्ति, अन्तरफलकवार्ता, जनसूचना आदि।
प्रतिवेदन/प्रतिक्रिया