समाचारं

एकं महत्त्वपूर्णं पदानि गृह्यताम्!घरेलु-निम्न-कक्षा-अन्तर्जालस्य "सहस्र-पाल-नक्षत्रम्" सफलतया प्रारब्धम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता फैन् वी, फैन् अन्की च] ६ अगस्तदिनाङ्के १४:४२ वादने मम देशः ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रे लाङ्गमार्च ६ परिवर्तितस्य वाहकरॉकेटस्य उपयोगेन कियानफान् पोलर ऑर्बिट् ०१ उपग्रहस्य सफलतया प्रक्षेपणं कृतवान् उपग्रहः पूर्वनिर्धारितस्य उपग्रहस्य सफलतया प्रक्षेपणं कृतवान् कक्षायां प्रक्षेपणमिशनं पूर्णतया सफलम् अभवत् । "ग्लोबल टाइम्स्" इत्यस्य एकस्य संवाददातुः मते अस्मिन् समये सफलतया प्रक्षेपिताः कियानफान् पोलर ऑर्बिट् ०१ उपग्रहाः "कियान्फान् नक्षत्रम्" परियोजनायाः प्रथमः नेटवर्क उपग्रहाः सन्ति, ये घरेलु "स्टारलिङ्क्" इति नाम्ना प्रसिद्धाः सन्ति अस्य प्रक्षेपण-मिशनस्य सम्पूर्णसफलता मम देशस्य वैश्विक-उपग्रह-अन्तर्जाल-क्षेत्रे गन्तुं महत्त्वपूर्णं सोपानम् अस्ति |
"सहस्रपालनक्षत्रम्" किम् ?
"ग्लोबल टाइम्स्" रिपोर्टरस्य अनुसारं "कियान्फान् नक्षत्रम्" मम देशे निर्माणाधीनयोः प्रमुखयोः निम्न-कक्षीय-उपग्रह-अन्तर्जाल-नक्षत्रपरियोजनासु अन्यतमम् अस्ति , संचालनादिव्यापाराः। "सहस्रपालनक्षत्रस्य" अन्तरिक्षखण्डस्य दीर्घकालीनयोजनायां १५,००० तः अधिकाः उपग्रहाः परिनियोजिताः भविष्यन्ति, योजनायाः अनुसारं २०२५ तमे वर्षे "सहस्रपालनक्षत्रम्" प्रथमचरणस्य ६४८ उपग्रहानां परिनियोजनं सम्पन्नं करिष्यति, प्रारम्भे च एकस्य... उपग्रह अन्तर्जालव्यवस्था वैश्विकव्याप्तियुक्ता। तेषु चीनीयविज्ञान-अकादमीयाः सूक्ष्म-उपग्रह-नवीनीकरण-संस्थानम्, "सहस्र-पाल-नक्षत्रस्य" शोध-साझेदारानाम् एकः इति रूपेण, मुख्यतया उपग्रह-प्रणालीनां विकासाय उत्तरदायी अस्ति, यत्र मञ्च-उत्पादानाम्, पेलोड्-विकासः च, तथैव सम्पूर्णस्य उपग्रहस्य अन्तिमसंयोजनं, एकीकरणं, परीक्षणं च । किआन्फान् पोलर ऑर्बिट् ०१ उपग्रहाणां सफलप्रक्षेपणेन मम देशस्य सपाट-पैनल-उपग्रहानां बैच-विकासः अपि च प्रथमवारं एकस्मिन् रॉकेट्-मध्ये १८ उपग्रहाणां स्टैक्ड्-प्रक्षेपणं च सक्षमम् अभवत्
षष्ठे दिनाङ्के ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रात् लाङ्गमार्च ६ परिवर्तितं वाहकरॉकेट् प्रक्षेपितम् ।
"ग्लोबल टाइम्स्" इति संवाददाता शाङ्घाई युआनक्सिन् उपग्रहप्रौद्योगिकीकम्पनी लिमिटेड् इत्यस्मात् अगस्तमासस्य ६ दिनाङ्के ज्ञातवान् यत् अस्मिन् समये सफलतया प्रक्षेपितानां १८ वाणिज्यिकसंजाल उपग्रहाणां प्रथमः समूहः कम्पनीयाः "सहस्रं पालनक्षत्रस्य प्रथमपीढीयाः उपग्रहाणां प्रथमः समूहः अस्ति "" । "सहस्रपालनक्षत्रस्य" परमं लक्ष्यं विश्वस्य उपयोक्तृभ्यः न्यूनविलम्बयुक्तं, उच्चगतियुक्तं, उच्चविश्वसनीयतां च उपग्रहब्रॉडबैण्ड-अन्तर्जालसेवाः प्रदातुं वर्तते
"अन्तिमेषु वर्षेषु अन्तर्जालसञ्चार-उद्योगे 'विघटनकारी' इति अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पन्योः 'स्टारलिङ्क्' इत्यस्य उपलब्धयः सर्वेषां कृते स्पष्टाः सन्ति । 'सहस्र-पाल-नक्षत्रस्य' प्रक्षेपणेन मम देशः प्रयत्नाः आरब्धः अस्ति अस्मिन् क्षेत्रे।" चीनीय-अन्तरिक्ष-सङ्घस्य वरिष्ठः वरिष्ठः काङ्ग गुओहुआ, नानजिङ्ग्-विश्वविद्यालयस्य सदस्यः प्राध्यापकः च, अगस्त-मासस्य ६ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणां साक्षात्कारे अवदत् यत् "सहस्र-पालनक्षत्रम्" तथा च... संयुक्तराज्यसंस्थायाः "स्टारलिङ्क्" इत्यनेन तकनीकीरूपेण उन्नत उपग्रहसञ्चारप्रौद्योगिकी बहुस्तरीयं, बहुकक्षायाः नक्षत्रनिर्माणं च स्वीकृतम् । "सहस्रपालनक्षत्रम्" उपग्रहस्य बहुमाध्यमकार्यं, ब्रॉडबैण्डसञ्चारक्षमता च भिन्नप्रयोक्तृणां आवश्यकतानां पूर्तये अधिकं ध्यानं दातुं शक्नोति विपण्यपरिपक्वतायाः दृष्ट्या "स्टारलिङ्क्" अमेरिकीबाजारे सफलः अभवत् तथा च वैश्विकरूपेण विस्तारितः अस्ति "सहस्रपालनक्षत्रम्" सम्प्रति मुख्यतया घरेलुप्रयोक्तृभ्यः उच्चगुणवत्तायुक्तसञ्चारसेवाः प्रदातुं प्रतिबद्धः अस्ति, "किन्तु यथा यथा योजना उन्नतिं करोति तथा प्रौद्योगिकी यथा यथा भवति तथा तथा परिपक्वं भवति चेत् किआन्फान् नक्षत्रस्य अन्तर्राष्ट्रीयविपण्ये विस्तारः अपरिहार्यः भविष्यति” इति ।
किमर्थं जगत् न्यूनकक्षायाः अन्तर्जालनक्षत्राणां विकासाय महत् महत्त्वं ददाति
निम्नकक्षायुक्ताः, बृहत्-प्रमाणस्य उपग्रह-अन्तर्जाल-नक्षत्राणि वाणिज्यिक-उपग्रह-उद्योगस्य वर्तमान-विकास-प्रवृत्तिः अस्ति । चीन एयरोस्पेस् विज्ञान-उद्योग-अन्तरिक्ष-इञ्जिनीयरिङ्ग-सामान्यविभागस्य अति-निम्न-कक्षा-एकीकृत-दूरस्थ-नक्षत्रसमूहस्य मुख्य-निर्माता झाङ्ग-नान् इत्यनेन पूर्वं ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् निम्न-कक्षा प्रायः ५००- भूमौ २,००० किलोमीटर् उपरि दूरसंवेदनउपग्रहाः सामान्यतया भूमौ ५००-६०० किलोमीटर् ऊर्ध्वतायां कार्यं कुर्वन्ति, अस्माकं देशे निर्मिताः न्यूनकक्षायुक्ताः ब्रॉडबैण्डसञ्चार उपग्रहाः सामान्यतया भूमौ १,००० किलोमीटर् ऊर्ध्वतायां कार्यं कुर्वन्ति चीनदेशस्य अन्तरिक्षस्थानकं भूमौ प्रायः ४०० किलोमीटर् ऊर्ध्वं कक्षायां स्थितम् अस्ति । अमेरिकन "स्टारलिङ्क्" अन्तर्जाल उपग्रहनक्षत्रस्य मुख्यसञ्चालन-उच्चता प्रायः ५५० किलोमीटर् अस्ति ।
सामान्यतया न्यूनकक्षायुक्तानां उपग्रहाणां अपि विविधाः लाभाः इति मन्यन्ते । भूसमकालिककक्षा इत्यादिभिः उच्चकक्षायुक्तैः उपग्रहैः सह तुलने संचारक्षेत्रे न्यूनकक्षायुक्तानां उपग्रहाणां लाभाः सन्ति यत् निकटदूरी, लघुसंचरणविलम्बः, न्यूनलिङ्कहानिः, लचीलाप्रक्षेपणं, समृद्धाः अनुप्रयोगपरिदृश्याः, न्यूनसमग्रनिर्माणव्ययः च सन्ति अस्य कृते ग्राहक-टर्मिनलस्य न्यून-प्रक्रिया-शक्तिः आवश्यकी भवति, तथा च चल-टर्मिनल् अधिकं लचीलं लघु च भविष्यति, यत् उच्च-समय-संवेदनशील-आवश्यकता-युक्तानां अनुप्रयोगानाम् कृते महत् महत्त्वम् अस्ति तदतिरिक्तं न्यूनकक्षायुक्तानां उपग्रहाणां निर्माणस्य, प्रक्षेपणस्य च व्ययः न्यूनः भवति । भूमिसंकेतबलं अधिकं भवति, यत् ओक्लूजनस्थितौ स्थितिप्रभावं सुधारयितुं शक्नोति तथा च उपयोगितायां, हस्तक्षेपविरोधी, स्पूफिंगविरोधी च क्षमतासु सुधारं कर्तुं शक्नोति
एतेषां लाभानाम् आधारेण बहवः देशाः न्यूनकक्षायुक्तानां उपग्रहनक्षत्राणां सक्रियरूपेण परिनियोजनं कुर्वन्ति, न्यूनकक्षायुक्ताः उपग्रहसञ्चारः च विश्वे उष्णः उदयमानः उद्योगः अभवत्
विश्वं दृष्ट्वा अधिकाधिकाः वाणिज्यिककम्पनयः अपि स्वकीयानि न्यूनकक्षीयनक्षत्रयोजनानि प्रक्षेपयन्ति, न्यूनकक्षायुक्तानां उपग्रहक्षेत्रे विश्वस्य प्रथमस्तरं प्रविष्टुं प्रयतन्ते अधुना यावत् अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पन्योः "स्टारलिङ्क्", अमेरिकन-अन्तर्जाल-प्रौद्योगिकी-कम्पनी अमेजन-इत्यस्य "कुइपर-प्रकल्पः", अमेरिकन-इरिडियम-उपग्रह-सञ्चारस्य "इरिडियम-द्वितीयः" इति प्रतिनिधित्वेन विश्वे बहवः उपग्रहाः सन्ति कम्पनी तथा ब्रिटिश OneWeb नक्षत्रम्। तेषु अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः "स्टारलिङ्क्" इत्यनेन ६,००० तः अधिकाः उपग्रहाः प्रक्षेपिताः, अमेजन-संस्थायाः "कुइपर-प्रकल्पः", ब्रिटिश-वनवेब्-इत्यादीनां कम्पनीनां अपि सहस्राणि उपग्रहाः प्रक्षेपणस्य योजना अस्ति
पूर्वं मम देशे "Hongyan Constellation", "Hongyun Project", "Star Network Project" इत्यादीनां न्यूनकक्षायुक्तानां उपग्रह-अन्तर्जाल-नक्षत्राणां योजना अपि घोषिता अस्ति सार्वजनिकप्रतिवेदनेषु ज्ञायते यत् चीनदेशे सम्प्रति "दशसहस्रतारकनक्षत्रम्" इति त्रीणि योजनानि योजनाकृतानि सन्ति, यथा "सहस्रपालनक्षत्रम्", जीडब्ल्यू नक्षत्रं, होङ्गहु-३ (होन्घु-३) नक्षत्रम् च
"आगामिनि ५ तः १० वर्षाणि विकासस्य अवसरानां अतीव महत्त्वपूर्णः कालः भविष्यति।"
उल्लेखनीयं यत् पृथिव्याः परिभ्रमणं कुर्वन्तः उपग्रहाः कक्षायाः आवृत्तिपट्टिकासम्पदां च आवेदनं कर्तुं प्रवृत्ताः सन्ति अतः कक्षायाः आवृत्तिपट्टिकानां च कृते अपि आवेदनस्य आवश्यकता वर्तते यत् एतत् सीमितं गैर-नवीनीकरणीयं च सामरिकं संसाधनं मन्यते । विशेषतः न्यूनकक्षा-अन्तरिक्षे उपग्रहाणां संख्या सीमितं भवति, अतः प्रथम-गति-देशेषु महत्त्वपूर्णः लाभः भविष्यति सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् २०२० तमे वर्षे जीडब्ल्यू नक्षत्रेण अन्तर्राष्ट्रीयदूरसञ्चारसङ्घं प्रति नक्षत्रवर्णक्रमस्य आवेदनपत्रं प्रदत्तम्, प्रायः १३,००० न्यूनकक्षायुक्तानां उपग्रहाणां प्रक्षेपणस्य योजना च अस्ति ब्लू एरो हाङ्गकिङ्ग् टेक्नोलॉजी इत्यनेन अन्तर्राष्ट्रीयदूरसञ्चारसङ्घं प्रति प्रायः १०,००० उपग्रहाणां नक्षत्रयोजना अपि प्रदत्ता ।
"आगामिनि ५ तः १० वर्षाणि सामरिकविकासस्य अवसरानां अतीव महत्त्वपूर्णः कालः अस्ति। चीनस्य एयरोस्पेस् कम्पनीभिः विशेषतः वाणिज्यिक एयरोस्पेस् कम्पनीभिः एतादृशं विकासस्य खिडकीं ग्रहीतुं परिश्रमं कर्तव्यं, अन्तरिक्षस्य भविष्ये वक्तुं अधिकारं च अस्माकं देशस्य सहायतां कर्तव्यम् तथा अन्तरिक्षम्।" अन्तरिक्षरॉकेट अनुसंधानविकासविभागस्य महाप्रबन्धकः, झुके-३ रॉकेटस्य मुख्यसेनापतिः च ब्लू एरो दाई झेङ्ग् इत्यनेन पूर्वं ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् मम देशस्य वाणिज्यिकं एयरोस्पेस् उद्योगे विस्फोटकवृद्धिः भविष्यति इति अपेक्षा अस्ति अग्रिमेषु वर्षद्वयेषु त्रयेषु च । २०२५ तमस्य वर्षस्य उत्तरार्धात् अथवा २०२६ तमस्य वर्षस्य प्रथमार्धात् आरभ्य उपग्रह-अन्तर्जाल-नक्षत्राणि उच्च-घनत्व-जालस्य आरम्भं करिष्यन्ति ।
"स्टारलिङ्क्" योजना यत् आव्हानं आनेतुं शक्नोति तस्य विषये केचन विश्लेषकाः मन्यन्ते यत् एषा निश्चितरूपेण शुद्धव्यापारयोजना नास्ति । तकनीकीसंशोधनदृष्ट्या वयं यत् कर्तुं शक्नुमः तत् शोधप्रगतिं त्वरितुं, मूलप्रौद्योगिकीनां भङ्गं कर्तुं, यथाशीघ्रं स्पेक्ट्रमसम्पदां जब्धार्थं आवेदनं कर्तुं च शक्नुमः। अस्य आधारेण वयं अन्तर्राष्ट्रीयमानकीकरणसङ्गठनेन कृते उपग्रहमानकनिर्माणकार्य्ये सक्रियरूपेण भागं गृह्णामः तथा च उपग्रहमानकानां निर्माणे अग्रणीतां ग्रहीतुं प्रयतेम। तस्मिन् एव काले उपग्रह-अन्तर्जाल-अन्तरिक्ष-क्षेत्रेषु अन्येषु च अन्तरिक्ष-क्षेत्रेषु अन्तर्राष्ट्रीय-सहकार्यस्य विकासे अस्माभिः विचारः करणीयः, उपग्रहक्षेत्रे मम देशस्य अन्तर्राष्ट्रीय-प्रभावं वर्धयितुं विविध-अन्तर्राष्ट्रीय-परियोजनानां सहकार्यं, मानक-निर्माणं च सक्रियरूपेण भागं ग्रहीतव्यम् |.
प्रतिवेदन/प्रतिक्रिया