समाचारं

बीजिंग, किं द्रष्टुं शक्नोषि ? ३०० "इण्टरनेट्-सेलिब्रिटी-चेक्-इन्-स्थानानि" नगरे प्रसृतानि सन्ति, यत्र नूतनाः निरन्तरं योजिताः भवन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मंगोलिया-तिब्बती-विद्यालयस्य पूर्वस्थले २०२४ तमे वर्षे चीनीय-राष्ट्रीय-उत्कृष्ट-सांस्कृतिक-अनुभव-परियोजनायाः द्वितीय-चरणं प्रेक्षकाणां कृते बीजिंग-नगरात् न निर्गत्य सहस्राणि मीलदूरे स्थितस्य फुजियान्-निङ्ग्क्सिया-योः क्षेत्रीय-रीतिरिवाजानां आनन्दं लभते चित्रे लोकनृत्यस्य सजीवप्रदर्शनं दृश्यते । अस्माकं संवाददाता Wu Yibin इत्यस्य छायाचित्रम्

"बीजिंगनगरे कोऽस्ति?"२०२४ तमे वर्षे ग्रीष्मर्तौ "द स्टोरी आफ् ए रोज्" इत्यस्य हिट् नाटकस्य एकः पङ्क्तिः सम्पूर्णे अन्तर्जालस्य मध्ये लोकप्रियः अभवत् लघुवीडियोषु बीजिंगनगरस्य प्रमुखानि आकर्षणानि "अतिशयेन गृहीतवती", तथा च... the comment area was even more उत्साहपूर्णानि टिप्पण्यानि त्यक्तवन्तः नेटिजनाः एव सांस्कृतिकपर्यटनार्थं "तृणरोपण"-पुस्तिकायां परिणमयन्ति स्म

"भवता तत् द्रष्टुं सर्वदा बीजिंगनगरं गन्तव्यम्" इति सर्वे एवम् अवदन्। बीजिंगनगरे भवन्तः किं द्रष्टुं किं अनुभवितुं च शक्नुवन्ति ? प्राचीन-आधुनिक-कालस्य मिश्रणं कृत्वा अस्मिन् नगरे विहारं कुर्वन्तः वयं न केवलं सर्वत्र विद्यमानेन गहनेन च इतिहासेन सह कदापि वार्तालापं कर्तुं शक्नुमः, अपितु सजीव-सजीव-मानव-आतिशबाजी-अनुभवमपि कर्तुं शक्नुमः |.

सुधारेण उद्घाटनेन च विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशस्य पर्यटन-उद्योगस्य विकासः द्रुतमार्गे प्रविष्टः अस्ति |. कालस्य दीर्घनद्याः "3,000 वर्षाणाम् अधिकस्य नगरनिर्माणस्य इतिहासस्य 800 वर्षाणाम् अधिकस्य राजधानीनिर्माणस्य इतिहासस्य च" राजधानीनगरस्य बीजिंगस्य कृते अद्वितीयाः समृद्धाः च संसाधनाः सञ्चिताः सन्ति, यत्र मध्यअक्षः, द... महाप्राचीरं, निषिद्धं नगरं, ग्रीष्मकालीनभवनं, स्वर्गस्य मन्दिरं, भव्यनहरं च नगरस्य परितः बिन्दुबिन्दुरूपेण विद्यते, येन बीजिंग-नगरं सर्वाधिकं विश्वसांस्कृतिकविरासतां युक्तं नगरं जातम् अस्ति The forging ahead of the Communist Party of China and New China इत्यनेन बीजिंगनगरं त्यक्त्वा पेकिङ्गविश्वविद्यालयस्य लालभवनं, मङ्गोलिया-तिब्बती-विद्यालयस्य पूर्वस्थलं, क्षियाङ्गशान-क्रान्ति-स्मारकभवनं च इत्यादीनां बहूनां समृद्धानां रक्तविरासतानां कृते अपि निर्गतम् अस्ति सम्प्रति अस्मिन् नगरे २१३ पर्यटनस्थलानि सन्ति, येषु ९ ५ए पर्यटनस्थलानि सन्ति, ये देशस्य नगरेषु द्वितीयस्थानं प्राप्नुवन्ति ।

"अहं तत् समाप्तुं न शक्नोमि, अहं तत् सर्वथा समाप्तुं न शक्नोमि!" सा गृहीताः छायाचित्राः क्रमेण नववर्गजालैः निर्मिताः आसन् "कष्टप्रदः" विषयः अस्ति यत् अद्यापि बहवः दृश्यस्थानानि सन्ति ये अहं द्रष्टुम् इच्छामि, द्रष्टुं च शक्नोमि। एतादृशाः समृद्धाः सांस्कृतिकाः पर्यटनसंसाधनाः च विश्वस्य सर्वेभ्यः पर्यटकेभ्यः प्रकृतेः सौन्दर्यस्य आनन्दं लब्धुं, संस्कृतिसौन्दर्यस्य प्रशंसाम्, आत्मायाः सौन्दर्यस्य संवर्धनं च कर्तुं शक्नुवन्ति २०२४ तमे वर्षे प्रथमार्धे बीजिंग-नगरे १७२ मिलियनं पर्यटकाः अभवन्, यत् २०१९ तमस्य वर्षस्य अपेक्षया ७.७% अधिकम् । वर्तमान समये नगरस्य अधिकांशपर्यटनस्थलेषु संग्रहालयेषु च आरक्षणस्य आवश्यकताः पूर्णतया रद्दाः कृताः सन्ति तथा च चीनीय उद्यानसङ्ग्रहालयेन सोमवासरे सांस्कृतिकावशेषाणां प्राचीनाङ्गणानां, उद्यानानां उद्यानानां, अनेकेषां च बन्दीकरणस्य नियमाः रद्दाः कृताः popular अधिकाधिकदर्शकानां भ्रमणस्य आवश्यकतां पूर्तयितुं, तस्य सेवाक्षमतां नूतनस्तरं प्रति आनेतुं च संग्रहालयेन विलम्बेन उद्घाटनसमयः, स्तब्धसमापनसमयः इत्यादयः उपायाः स्वीकृताः सन्ति

बीजिंग-नगरस्य आकर्षणं संस्कृति-पर्यटनयोः रङ्गिणः एकीकरणे अस्ति ।

अधुना आकस्मिकं "नगरयात्रा" देशे सर्वत्र लोकप्रियम् अस्ति, परन्तु एतत् पदं वृत्तात् बहिः गमनात् बहुपूर्वं बीजिंग-नगरेण "बीजिंग-नगरे पादचालनम्" इति योजनायाः अग्रणी आसीत्, गतवर्षपर्यन्तं, तया ३०० तः अधिकाः मार्गाः विकसिताः आसन् ये गच्छन्ति गभीरं नगरीयवस्त्रे, "त्रयः संस्कृतिः" "मेखला" पुष्पितुं विस्फोटं कर्तुं अनुमतिं ददाति। तस्मिन् एव काले, बीजिंग-देशः देशस्य प्रथमः देशः अस्ति यः पर्यटन-शैक्षणिक-वृत्तैः प्रस्तावितायाः "सूक्ष्म-अवकाशस्य" अवधारणायाः व्यावहारिक-कार्ये अनुवादं कृतवान्, १२ "बीजिंग-सूक्ष्म-अवकाश"-गन्तव्यस्थानानि प्रारब्धवान्, तथा च प्रथमं सर्वकार-नेतृत्वेन ". अन्तर्जाल-प्रसिद्धानां चेक-इन-गन्तव्यस्थानम्" चयन-क्रियाकलापः राष्ट्रव्यापिरूपेण। , ३०० "अन्तर्जाल-प्रसिद्धानां चेक-इन-स्थानानि" नगरे प्रसारितानि सन्ति, यत्र नूतनाः निरन्तरं योजिताः सन्ति सांस्कृतिक-पर्यटन-उपभोगस्य जीवन्तं निरन्तरं उत्तेजितं भवति बीजिंग-नगरे १४ राष्ट्रिय-स्तरस्य रात्रौ-पर्यटन-उपभोग-समूहाः सन्ति, ५ मण्डलानि राष्ट्रिय-सांस्कृतिक-पर्यटन-उपभोग-पायलट-नगरत्वेन चयनितानि सन्ति, ५ खण्डाः च राष्ट्रिय-रूपेण चयनिताः सन्ति स्तरपर्यटनं अवकाशखण्डं च, संख्यायाः दृष्ट्या देशे प्रथमस्थानं Forefront.

नूतनाः उपभोगाः सांस्कृतिकाः च प्रवृत्तयः क्रमेण उद्भवन्ति, "प्रदर्शनकलानां राजधानी बीजिंगनगरं गत्वा ओपेरा-चलच्चित्रं द्रष्टुं" प्रवृत्तिः च आरोहणं प्राप्नोति

बीजिंगनगरे के के लोकप्रियप्रदर्शनानि विक्रयणार्थं सन्ति, के प्रसिद्धाः कलाकाराः मञ्चे भविष्यन्ति? अधुना रात्रिभोजनानन्तरं सर्वेषां उष्णविमर्शेषु एतादृशाः विषयाः अधिकाधिकं दृश्यन्ते । २०२३ तमे वर्षे "Strive to build a 'performing City'" इति प्रथमवारं बीजिंगनगरसर्वकारस्य कार्यप्रतिवेदने लिखितम् अस्मिन् वर्षे अस्मिन् नगरे ४९,००० तः अधिकानि वाणिज्यिकप्रदर्शनानि अभवन्, येन अभिलेखः उच्चतमः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे अस्मिन् नगरे २७,००० यावत् व्यावसायिकप्रदर्शनानि भविष्यन्ति, यत् २०२३ तमे वर्षे समानकालस्य तुलने २२.८% वृद्धिः अस्ति । जुबिन् मेहता इत्यादयः अन्तर्राष्ट्रीयाः गुरुदलाः "ड्रीम् आफ् रेड मैनशन्स्" तथा "द एटर्नल् वेव" इत्यादीनां घरेलुकृतिनां पश्चात् अन्यस्य आगताः, तथा च "डेङ्ग शिचाङ्ग्" तथा "योङ्गडिंग् गेट्" ”, “नव सोङ्ग्स्” इत्यादीनि बीजिंग-संस्थाः -निर्मितानि कृतिः क्रमेण प्रीमियरं कृतम्, येन “बीजिंग् द ग्रेटेस्ट शो” इत्यस्य सांस्कृतिकपत्रं स्फुरद्, तस्य नामस्य योग्यं च अभवत्

२०२४ तमे वर्षे मेमासे फीनिक्स लेजेण्ड् इत्यनेन राष्ट्रियक्रीडाङ्गणे "पक्षिनीडः" गायनम् आरब्धम्, टिकटं प्राप्तुं च कठिनम् आसीत् । "मया एतावत् कठिनं गायितं यत् मम स्वरः कर्कशः अभवत्, एतावत् आनन्ददायकम् आसीत्!"तस्याः रात्रौ पूर्णकोरसस्य विषये, प्रतिदीप्तयष्टिभिः निर्मितस्य प्रकाशसमुद्रस्य च विषये वदन् प्रशंसकः जिओरुः अद्यापि उत्साहितः अस्ति। अस्य संगीतसङ्गीतस्य कृते सा स्वस्य "द्रुत" मित्राणि समीचीनसमये टिकटं ग्रहीतुं स्वस्य परितः संयोजितवती सा किङ्ग्डाओ त्यक्त्वा प्रदर्शनात् द्वौ दिवसौ पूर्वं बीजिंगनगरं प्रति त्वरितवती - सा "सङ्गीतसमारोहार्थं नगरं प्रति धावितुं" अत्यन्तं उत्साही आसीत् नगरान्तरप्रदर्शनस्य सम्पूर्णशृङ्खलायां सांस्कृतिकपर्यटनस्य उपभोगं चालितम्। चीन (तिआन्जिन्) प्रदर्शनमेले २०२४ तमे वर्षे प्रकाशितस्य "बृहद्-परिमाणस्य वाणिज्यिक-प्रदर्शन-बाजार-प्रवृत्तीनां विशेषतानां च विश्लेषणस्य" अनुसारं बीजिंग-सङ्गीतसमारोहैः विकीर्णः दूरतमः क्षेत्रः गुआङ्गडोङ्ग-नगरं प्राप्तुं शक्नोति

"प्रदर्शनकलाराजधानी" पुष्पैः परिपूर्णा अस्ति, ये भव्यं वा सुरुचिपूर्णं वा भवितुम् अर्हन्ति । लघु लचीलं च प्रदर्शनकलास्थानं केशिका इव अस्ति, यत् नगरस्य प्रत्येकं कोणं यावत् कलात्मकसम्पदां विस्तारयति । प्रासंगिकनीतिभिः चालितः, गतवर्षे बीजिंग-प्रदर्शन-कला-सेवा-मञ्चेन १५ प्रदर्शनकला-अन्तरिक्ष-संवर्धन-परियोजनानि प्रारब्धानि, तथा च २९-जिल्ला-स्तरीय-नवीन-प्रदर्शन-कला-स्थानानि मान्यतां प्राप्तवन्तः अथवा अनुज्ञापत्रं प्राप्तवन्तः पुनर्जन्म गिल्ड हॉलस्य एकः अद्वितीयः बीजिंगशैली अस्ति "गिल्ड हॉल हैस ओपेरा" विशेषब्राण्डस्य गहनप्रगतेः सह ओपेरा, लोककला, नृत्यं अन्ये च प्रदर्शनकलासंसाधनाः एकदा मौनशताब्दीपुराणभवनं पूर्णतया पुनः सजीवं कृतवन्तः अन्तः पादं स्थापयन् ओपेरा-चलच्चित्रस्य ध्वनिं आकर्षणं च आनन्दयितुं शक्नोति इतिहासस्य प्रतिध्वनिं श्रुत्वा "अभिनेता" अपि भूत्वा पुरातन-बीजिंग-नगरस्य रीतिरिवाजेषु निमग्नः भवितुम् अर्हति हुगुआङ्ग गिल्ड् हॉल, पिग्मेण्ट् गिल्ड् हॉल, झेङ्गिचि थिएटर...पूर्वं कालस्य परिवर्तनस्य साक्षिणः ये पुरातनाः गिल्ड् हॉलाः आसन्, ते राजधानीया: परिवर्तनस्य विकासस्य च विषये नूतनानि चिह्नानि त्यजन्ति। अस्मिन् वर्षे प्रथमार्धे अद्यापि एतादृशाः नूतनाः प्रदर्शनकलास्थानानि उद्भवन्ति, येन अधिकाधिकाः पर्यटकाः प्रदर्शनं द्रष्टुं, प्रवेशं कर्तुं च आकर्षयन्ति

सांस्कृतिकपर्यटनं परोपकारी वायुः इव अस्ति यः जनानां हृदयं तापयति जीवनं च सुदृढं करोति। इतिहासस्य अद्यत्वे च चीनस्य विश्वस्य च चौराहे स्थित्वा बीजिंगस्य सांस्कृतिकपर्यटन-उद्योगस्य उच्चगुणवत्तायुक्तः विकासः जनानां उत्तमजीवनस्य वर्धमानानाम् आवश्यकतानां पूर्तये स्वस्य आरम्भबिन्दुरूपेण लक्ष्यं च गृह्णाति, परन्तु सेवायाः लाभस्य च यात्रां गृह्णाति जनानां अन्तः नास्ति। राष्ट्रीयसांस्कृतिककेन्द्रेण सञ्चितानां गहनानां संसाधनानाम् अधिकविस्तारेण गभीरतया च अधिकजनानाम् सेवा कथं करणीयम्, बीजिंग-नगरं अद्यापि नेतृत्वं करोति, अन्वेषणं करोति, कार्यवाही च करोति, भविष्ये च अवश्यमेव अधिकं आश्चर्यजनकरूपेण प्रफुल्लितं भविष्यति |.

स्रोतः - बीजिंग दैनिक

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया