समाचारं

"शतशः प्रतिभाः" हू Yongqiang: नवीनतायाः उद्यमशीलतायाः च मार्गे निरन्तरं अन्वेषणम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Guizhou Renzhi Technology Co., Ltd.
"२०२० तमे वर्षे टोङ्गरेन्-नगरम् आगमनात् आरभ्य अन्ततः टोङ्गरेन् उच्च-प्रौद्योगिकी-क्षेत्रे निवसितुं चयनं यावत्, उद्यमविकासाय सर्वकारीयविभागैः प्रदत्तासु सेवासु अहं ईमानदारीपूर्वकं अनुभवामि।" .
गुइझोउ रेन्झी टेक्नोलॉजी कं, लिमिटेड शेन्झेन् रेनहे इंटेलिजेण्ट् औद्योगिक कं, लिमिटेड् द्वारा निवेशितं नियन्त्रितं च सहायकं कम्पनी अस्ति अक्टोबर 2020 तमे वर्षे टोंगरेन उच्चप्रौद्योगिकी क्षेत्रस्य माध्यमेन निवेशं आकर्षयितुं अनुबन्धं कृतवती परियोजनायां 260 मिलियन युआन निवेशः कृतः तथा च मुख्यतया स्मार्ट पहिरनीयानि उत्पादानि घटकानि च उत्पादयति , इलेक्ट्रॉनिक सहायकसामग्री उत्पादाः। यदा मार्च २०२२ तमे वर्षे आधिकारिकतया उत्पादनं कृतम् तदा आरभ्य हॉट् प्रेसिंग् प्रौद्योगिकी, इन्जेक्शन मोल्डिंग् इत्यादीनां स्मार्ट धारणीयानाम् उत्पादानाम् कृते १२ उत्पादनपङ्क्तयः २४ संयोजनपङ्क्तयः च निर्मिताः, येषु गोलाकारचाकूयन्त्राणि, सपाटचाकूयन्त्राणि, स्वचालितगोंदप्रयोगयन्त्राणि, स्वचालिताः च सन्ति glue dispensing machines, CNC, बृहत्-परिमाणस्य फेन-उपकरणानाम् अन्येषां च उत्पादन-उपकरणानाम् ४०० तः अधिकाः सेट् सन्ति ।
२०२३ तमे वर्षे उत्पादनमूल्यं ३०१ मिलियन युआन्, निर्यातस्य अर्जनं ४५ मिलियन अमेरिकीडॉलर्, करस्य भुक्तिः ११.८६६८ मिलियन युआन् भविष्यति, १०५३ जनाः कार्यरताः भविष्यन्ति
हू योङ्गकियाङ्गः शेन्झेन्, गुआङ्गडोङ्ग-नगरस्य मूलनिवासी वर्षेषु सः सर्वदा "अभ्यासस्य साहसं कुर्वन्तु, भङ्गं कर्तुं साहसं च कुर्वन्तु", "अवकाशान् हृत्वा नूतनान् ऊर्ध्वतां प्राप्तुं" साहसं, तथा च " इति दृढतायाः पालनम् अकरोत् । नवीनतां परिवर्तनं च अनुसरणं कुर्वन्ति, तथा च विपण्यस्य अनुकूलतां कुर्वन्ति", येन कम्पनी निरन्तरं नवीनतां कर्तुं शक्नोति। विकासं क्षेत्रीय आर्थिकसामाजिकविकासे च सहायतां करोति। २०२३ तमे वर्षे सः गुइझोउ-प्रान्तस्य शतशः उद्यमशीलताप्रतिभासु सफलतया चयनितः ।
नवीनता उद्यमविकासस्य शाश्वतविषयः अस्ति उत्पादप्रौद्योगिक्याः विषये स्वस्य तीक्ष्णदृष्टिकोणेन, नवीनतायाः अदम्यभावनायाः च सह, हू योङ्गकियाङ्गः दलस्य नेतृत्वं करोति यत् सः निरन्तरं तकनीकीबाधां भङ्गयति तथा च कम्पनीयाः विज्ञानस्य प्रौद्योगिक्याः च विकासस्य नेतृत्वं करोति। सम्प्रति कम्पनीयाः २ आविष्कारपेटन्ट्, २८ उपयोगिताप्रतिरूपपेटन्टाः, ३ डिजाइनपेटन्टाः च सन्ति । कम्पनीयाः व्यवसाये बुद्धिमान् इलेक्ट्रॉनिक-उत्पादाः, मध्यतः उच्च-अन्तपर्यन्तं उत्पाद-निर्माणं समाधानं च, ट्रेण्डी-उपभोक्तृ-इलेक्ट्रॉनिक्स्, स्वचालन-समाधानं, अन्तर्राष्ट्रीयग्राहकानाम् कृते अनुकूलित-OEM/ODM इत्यादयः सन्ति, तत्सहकालं कम्पनी क्रमशः विक्रय-केन्द्राणि स्थापितवती अस्ति अमेरिका, जापान इत्यादिषु स्थानेषु । २०२१ तमे वर्षे राष्ट्रिय-उच्च-प्रौद्योगिकी-उद्यमस्य सम्मानं प्राप्तवती, २०२२ तमे वर्षे च शेन्झेन्-विशेषज्ञस्य, विशेषस्य, नवीनस्य च लघु-मध्यम-उद्यमस्य सम्मानं प्राप्तवती
गुइझोउ रेन्झी टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः हू योङ्गकियाङ्गः कार्यशालायां उत्पादनपङ्क्तौ त्रुटिनिवारणं कुर्वन् अस्ति
२०२३ तमे वर्षे कम्पनी बृहत् आँकडानां क्षेत्रे गभीरं गभीरं गमिष्यति, डिजिटलयुगेन आनयितानां नूतनानां प्रवृत्तीनां अवसरानां च सक्रियरूपेण अनुकूलतां करिष्यति, तथा च विकासस्य समन्वयं अधिकं संग्रहीतुं Huawei, Feike, DJI इत्यादिभिः सुप्रसिद्धैः उद्यमैः सह सक्रियरूपेण सहकार्यं करिष्यति, नवीनताशक्तिं साझां कुर्वन्ति, प्रौद्योगिकीक्षमताम् उपयुज्यन्ते, उत्पादनक्षमतां च विस्तारयन्ति। अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य अन्ते यावत् कर्मचारिणां संख्या १६०० तः अधिका भविष्यति, वार्षिकं उत्पादनमूल्यं २० कोटि युआन् अधिकं भविष्यति, करः दत्तः १२ मिलियन युआन् भविष्यति, निर्यातस्य अर्जनं च २० मिलियनं भविष्यति अमेरिकी डॉलर।
हू योङ्गकियाङ्ग् इत्यनेन उक्तं यत्, "वयं 'उत्कृष्टता, अखण्डता, अनुरागः, उत्तरदायित्वं, समर्पणं, दक्षता, सामूहिककार्यं, तथा च विजय-विजयं' इति निगम-भावनायाः समर्थनं निरन्तरं करिष्यामः, ग्राहकानाम् आवश्यकताभिः च मार्गदर्शिताः भवेम, प्रौद्योगिकी-नवाचारं उत्पाद-उन्नयनं च प्रवर्तयिष्यामः | , तथा च भविष्ये विकासे उत्कृष्टतां नवीनतां च निरन्तरं अनुसरणं कुर्वन्तु, अनुसंधानविकासे निवेशं अधिकं वर्धयन्तु, अधिकानि उच्चस्तरीयप्रतिभानि तकनीकीसंसाधनं च परिचययन्तु, उत्कृष्टघरेलुविदेशीयकम्पनीभिः सह सहकार्यं आदानप्रदानं च सुदृढं कुर्वन्ति, कम्पनीं व्यापकविकासस्थाने प्रवर्धयन्तु, तथा च... कम्पनी विश्वस्तरीयविनिर्माणउद्योगे उद्यमः अभवत्।"
झांग रोंगकियन झोउ बो
गुइझोउ दैनिक आकाश नेत्र समाचारस्य संवाददाता ली जियान
सम्पादक मौ युआन्युआन
द्वितीय परीक्षण सूर्य हुई
झाङ्ग क्यूई इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया