समाचारं

विगत प्रायः ३० वर्षेषु वैश्विकक्रीडावस्तूनाम् व्यापारः त्रिगुणः अभवत् ?Global Trade Watch

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगत ३० वर्षेषु वैश्विकक्रीडासामग्रीव्यापारस्य महती वृद्धिः अभवत्, यत् फिटनेस-उत्साहिनां, प्रमुखवैश्विक-कार्यक्रमैः च चालितः अस्ति ।
विश्वव्यापारसङ्गठनस्य (WTO) आँकडाकोषस्य नवीनतमदत्तांशस्य अनुसारं १९९६ तमे वर्षात् क्रीडासामग्रीव्यापारः त्रिगुणितः अभवत्, वार्षिक आयातः प्रायः ६४ अरब डॉलरपर्यन्तं भविष्यति अस्मिन् काले चीनदेशः मुख्यनिर्यातकः अभवत्, यूरोपीयसङ्घः, अमेरिकादेशः च मुख्यतया आयातकौ अभवताम् ।
विगत ३० वर्षेषु वैश्विक अर्थव्यवस्था निरन्तरं शुल्कसुधारं कुर्वती अस्ति।
मुख्य आयातस्थलानि : अमेरिका, यूरोपः च
आँकडाप्रवृत्तिभ्यः न्याय्यं चेत् १९९० तमे दशके आरभ्य जनानां स्वास्थ्ये, फिटनेस-विषये च क्रमेण प्रबलरुचिः विकसिता अस्ति । २००० तमे दशके मध्यभागात् २०१० तमस्य वर्षस्य मध्यभागपर्यन्तं वैश्विकक्रीडापदार्थानाम् आयातः त्वरितः अभवत् ।
विश्वव्यापारसंस्थायाः आँकडाविशेषज्ञस्य तोमास् गोन्सियार्ज् इत्यादिभिः शोधकार्यं दर्शयति यत् वैश्विकक्रीडासामग्रीआयाताः मुख्यतया अमेरिकादेशेषु यूरोपेषु च केन्द्रीकृताः सन्ति, यत्र एतयोः क्षेत्रयोः कुलआयातस्य प्रायः त्रिचतुर्थांशः भवति
तेषु अमेरिकादेशः २६.२ अरब अमेरिकीडॉलर्-आयातस्य परिमाणेन अग्रणी अस्ति, परन्तु औसतशुल्कदरः १९.९% इति अपेक्षाकृतं अधिकः अस्ति; imports अस्य तृतीयस्थानं १५ अरब अमेरिकीडॉलर् अस्ति तथा च ७.२% इति न्यूनतमशुल्कदरः अस्ति ।
१९९६ तः २०२२ पर्यन्तं क्रीडावस्तूनाम् आयातस्य निरन्तरवृद्धेः कालखण्डे अपवादद्वयम् अपि आविर्भूतम् । प्रथमः २००९ तमे वर्षे आसीत्, यस्मिन् तीक्ष्णः संकोचनः अभवत् । गोन्जास् इत्यादयः मन्यन्ते यत् एतत् २००८ तमे वर्षे वैश्विकवित्तीयसंकटस्य परिणामः भवितुम् अर्हति ।
अन्यत् आश्चर्यं यत् २०२१ तमे वर्षे क्रीडासामग्रीणां उत्पादानाम् तीव्रवृद्धिः भविष्यति । गोन्जास् इत्यादयः मन्यन्ते यत् एतत् आगन्तुं शक्नोति यदा विश्वे उपभोक्तारः क्रीडाकेन्द्राणि पुनः उद्घाटितानि भवन्ति तदा अधिकं स्वास्थ्यसचेतनाः भवन्ति।
विश्वव्यापारसंस्थायाः वर्गीकरणानुसारं क्रीडासामग्रीः अष्टवर्गेषु विभक्ताः सन्ति : जलक्रीडा, गोल्फ्, आपूर्तिः उपकरणानि च, रैकेट् क्रीडापदार्थाः, पादपरिधानं, क्रीडावस्त्रं, तैरणवस्त्रं, कन्दुकं च
विगत ३० वर्षेषु दृश्यते यत् सर्वाधिकं वृद्धिः युक्ताः क्रीडाउत्पादाः जलक्रीडा (+७३%), गोल्फ् (+५४%), आपूर्तिः उपकरणानि च (+४६%), रैकेट् क्रीडापदार्थाः (+३६) च सन्ति %) । "आपूर्तिः उपकरणं च" श्रेणीयाः अन्तः उत्पादाः, यत् सामान्यक्रीडाभ्यासं तथा बहिः क्रियाकलापस्य आपूर्तिं निर्दिशति, विशेषतया प्रबलवृद्धिं दृष्टवती, अन्येषु अधिकांशवर्गेषु २०१९ तः २०२० पर्यन्तं आयाते न्यूनता अभवत्, परन्तु एषा श्रेणी अद्यापि वर्धमानः अस्ति
क्रीडासामग्रीव्यापारे शुल्ककटनस्य प्रभावः
गोन्जास् इत्यादिभिः शोधकार्यं दर्शयति यत् विगतप्रायः त्रयः दशकाः महत्त्वपूर्णशुल्ककटाहः क्रीडापदार्थानाम् अधिकसुलभं किफायतीं च कर्तुं भूमिकां निर्वहति।
क्रीडा-उत्पादानाम् आयातेषु प्रयोज्यः सर्वाधिक-अनुकूल-राष्ट्रशुल्कः १९९६ तमे वर्षे १८% तः २०२२ तमे वर्षे प्रायः १२% यावत् न्यूनीकरिष्यते
तेषु पादपरिधानेषु, तरणवस्त्रेषु, क्रीडावस्त्रेषु च सर्वाधिकं न्यूनता अभवत्, यत्र शुल्कं प्रायः २२% तः १४% यावत् न्यूनीकृतम् । परन्तु एतेषां त्रयाणां श्रेणीनां उत्पादानाम् शुल्कं गोल्फ्, जलक्रीडासहितानाम् अन्येषां पञ्चवर्गाणां उत्पादानाम् अपेक्षया सर्वदा अधिकं भवति
विश्वव्यापारसंस्थायाः आँकडानि दर्शयन्ति यत् चीनदेशः चिरकालात् विश्वस्य क्रीडासामग्रीणां महत्त्वपूर्णनिर्यातकः अस्ति । १९९६ तमे वर्षे वैश्विकक्रीडावस्तूनाम् निर्यातस्य ३२% भागः चीनदेशः आसीत्, २०१० तमे वर्षे च एषः भागः ५९% यावत् वर्धितः । २०२२ तमे वर्षे अद्यापि वैश्विकक्रीडावस्तूनाम् निर्यातस्य ४३% भागः चीनदेशः भविष्यति ।
२०२२ तमे वर्षे चीनदेशस्य रैकेट्-क्रीडा-उत्पादानाम् निर्यातः विशेषतया प्रमुखः अस्ति, यत्र विश्वस्य निर्यातस्य ६३% भागः भवति ।
तस्मिन् एव काले वियतनामदेशे अपि महती वृद्धिः अभवत् । १९९६ तमे वर्षे वैश्विकक्रीडावस्तूनाम् निर्यातस्य केवलं २% भागः वियतनामदेशे आसीत्, अयं भागः किञ्चित् वर्धमानः ६% यावत् अभवत्; ततः परं वियतनामदेशस्य निर्यातः निरन्तरं वर्धमानः अस्ति, २०२२ तमे वर्षे २०% यावत् अभवत् ।
अन्ये अपि अनेकाः अर्थव्यवस्थाः क्रीडासामग्रीणां कतिपयानां उपवर्गाणां महत्त्वपूर्णनिर्याताः सन्ति । यथा, २०२२ तमे वर्षे वैश्विकनिर्यातस्य १६% भागः पाकिस्तानस्य कन्दुकनिर्यातः भविष्यति, यदा तु वियतनाम-इण्डोनेशिया-देशयोः निर्यातः क्रमशः ३०%, १२% च भविष्यति
आयातस्य दृष्ट्या २०१० तमे वर्षात् अमेरिकादेशः क्रीडासामग्रीणां बृहत्तमः आयातकः अस्ति, २०२२ तमे वर्षे वैश्विकआयातस्य ३१% भागः अस्ति । तदनन्तरं यूरोपीयसङ्घः, जापानः, यूनाइटेड् किङ्ग्डम् च क्रमशः २२%, ६% च सन्ति ।
क्रीडासामग्रीणां प्रतिव्यक्तिं आयातं दृष्ट्वा स्विट्ज़र्ल्याण्ड्-देशस्य व्ययः विशेषतया अधिकः अस्ति, यः १०५ डॉलरपर्यन्तं भवति । कनाडा-ऑस्ट्रेलिया-देशयोः प्रतिव्यक्तिं ६० डॉलरात् अधिकं व्ययः भवति, तदनन्तरं अमेरिका, दक्षिणकोरिया, यूनाइटेड् किङ्ग्डम् च देशाः प्रतिव्यक्तिं ५० डॉलरात् अधिकं व्यययन्ति ।
तस्मिन् एव काले वैश्विकक्रीडावस्तूनाम् आयातेषु विगतत्रिदशकेषु पर्याप्तवृद्धिः अभवत्, यत्र औसतवार्षिकवृद्धिः ५% अस्ति एषा प्रवृत्तिः २०२१ तमे वर्षे विशेषतया स्पष्टा आसीत्, यत्र २५% वृद्धिः अभवत् ।
तेषु "जलक्रीडा"-वर्गे १९९६ तमे वर्षे २०२२ तमे वर्षे च सर्वाधिकं वृद्धिः अभवत्, यत्र प्रायः ४.७ गुणा वृद्धिः अभवत् । "पादपरिधानस्य" तथा "लेखानां उपकरणानां च" आयातस्य मात्रा अपि महतीं वर्धिता, क्रमशः ४.४ गुणा ४.३ गुणा च वर्धिता । "क्रीडावस्त्र", "कन्दुक", "रैकेट" इति वर्गेषु सर्वाधिकं न्यूनं वृद्धिः आसीत्, केवलं २ गुणाधिकं वृद्धिः अभवत् ।
विश्वव्यापारसंस्थायाः विश्लेषणेन ज्ञायते यत् २०२१ तमे वर्षे जलक्रीडापदार्थानाम् महती वृद्धिः मुख्यतया यूरोपीयसङ्घस्य अमेरिकादेशात् च आयातस्य वर्धनेन प्रेरिता, यत् क्रमशः ८१%, ७६% च वर्धितम् एतयोः अर्थव्यवस्थायोः मिलित्वा वैश्विकजलक्रीडापदार्थानाम् आयातस्य प्रायः ६५% भागः भवति । तस्मिन् एव काले तृतीयः बृहत्तमः आयातकः कनाडादेशः स्वस्य आयातस्य दुगुणाधिकं वृद्धिं कृतवान्, यत् १४१% वृद्धिः अभवत् ।
तस्मिन् एव काले गोल्फ्-उत्पादानाम् व्यापारस्य स्वरूपं परिवर्तितम् अस्ति । एतेषां उत्पादानाम् आयाते यूरोपीयसङ्घः षष्ठस्थानं प्राप्तवान् । यद्यपि अमेरिकादेशः एतादृशानां उत्पादानाम् मुख्यः आयातकः अस्ति तथापि जापान, दक्षिणकोरिया इत्यादयः एशियायाः अर्थव्यवस्थाः तस्य निकटतया अनुसरणं कुर्वन्ति । एतेषु एशिया-अर्थव्यवस्थासु गोल्फ-उत्पादानाम् आयातः १९९९ तमे वर्षे २००८ तमे वर्षे च दुगुणाधिकः अभवत् । रैकेट्-क्रीडा-उत्पादानाम् अपि एतादृशी एव कथा आसीत्, अस्मिन् काले आयातः दुगुणः अभवत् ।
२०१७ तमे वर्षे २०२२ तमे वर्षे च दक्षिणकोरियादेशः गोल्फ-उत्पादानाम् आयातकः चतुर्थः बृहत्तमः अभवत् । अस्मिन् काले गोल्फ-उत्पादानाम् वार्षिक-आयातः द्विगुणाधिकः अभवत् । शीर्षसप्त आयातकदेशेषु दक्षिणकोरियादेशः एकमात्रः अर्थव्यवस्था आसीत् यस्याः आयातस्य मात्रायां २०१९ तः २०२० पर्यन्तं न्यूनता न दृष्टा, यत्र १% वृद्धिः अभवत् तदतिरिक्तं दक्षिणकोरियादेशस्य गोल्फ-उत्पादानाम् आयातेषु विगतसप्तवर्षेषु निरन्तरं वार्षिकवृद्धिः अभवत् ।
उल्लेखनीयं यत् १९९६ तः २००९ पर्यन्तं वैश्विकक्रीडाजूतानां वार्षिकआयातस्य मात्रायां २०१० तः २०१८ पर्यन्तं औसतेन २% वृद्धिः अभवत्, एषा वृद्धिः त्वरिता अभवत्, यत्र वार्षिकवृद्धिः आश्चर्यजनकं १३% यावत् अभवत् स्नीकर्-पट्टिकाः अ-एथलेटिक-उपयोगं प्रति गन्तुं आरब्धवन्तः इति कारणेन फैशन-जीवनशैल्याः च परिवर्तनं जातम् ।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया