समाचारं

विदेशीयमाध्यमाः : "नाटकीयपरिवर्तनम्", बाइडेन् नेतन्याहू इत्यस्य कठोर आलोचनां जारीकृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन तथा एजेन्स फ्रान्स-प्रेस् इत्येतयोः समाचारानुसारं एप्रिल-मासस्य ९ दिनाङ्के स्थानीयसमये प्रसारिते साक्षात्कारे अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् गाजा-विषये इजरायल्-प्रधानमन्त्री नेतन्याहू-महोदयस्य दृष्टिकोणः “ गलत्” इति, इजरायल्-देशं युद्धविरामस्य आह्वानं कर्तुं च आग्रहं कृतवान् एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् बाइडेन् इत्यस्य वचनं नेतन्याहू-सर्वकारस्य विरुद्धं अद्यावधि कृतेषु कठोरतमेषु आलोचनासु अन्यतमम् अस्ति।
अमेरिकीराष्ट्रपतिः बाइडेन् स्रोतः रायटर्स्
स्पेन्भाषायाः अमेरिकीदूरदर्शनजालस्य यूनिविजन इत्यस्य साक्षात्कारे नेतन्याहू इत्यनेन द्वन्द्वस्य निबन्धनस्य विषये पृष्टः बाइडेन् अवदत् यत् "अच्छा, अहं वदामि, अहं मन्ये सः यत् करोति तत् गलतम् अस्ति। अहं तस्य सह सहमतः नास्मि। " सः अपि उल्लेखं कृतवान् यत्... कतिपयदिनानि पूर्वं मध्यगाजापट्टिकायां इजरायलस्य वायुप्रहारः यस्मिन् "वर्ल्ड सेण्ट्रल् किचन" इति दानसंस्थायाः सप्त उद्धारकर्मचारिणः मृताः, येन एतत् घटना "आक्रोशजनकम्" इति उक्तम्।
बाइडेन् इत्यनेन अपि उक्तं यत् सः इजरायल्-देशं युद्धविरामस्य सहमतिम् अपि आह्वयति, गाजा-देशाय मानवीयसाहाय्यं न दातुं "कोऽपि कारणं" नास्ति इति । "अहं यत् आह्वयामि तत् इजरायलपक्षः युद्धविरामस्य आह्वानं करोतु, आगामिषड्-अष्ट-सप्ताहपर्यन्तं सर्वाणि खाद्यानि औषधानि च (सहायतां) देशे आगन्तुं अनुमन्यन्ते। अहं सऊदी अरबतः जॉर्डनपर्यन्तं सर्वैः सह भाषितवान् to Egypt ते (सहायतां) आनेतुं सज्जाः सन्ति, ते भोजनं आनेतुं सज्जाः सन्ति।अधुना तत् न कर्तुं किमपि कारणं न पश्यामि" इति बाइडेन् साक्षात्कारे अवदत्।
एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् बाइडेन् इत्यस्य युद्धविरामविषये उपरि उक्तं वक्तव्यं तस्य टिप्पण्यां परिवर्तनं चिह्नितवान् । सः पूर्वं दावान् अकरोत् यत् युद्धविरामं प्राप्तुं, निरोधितानां मुक्तिं कर्तुं सम्झौतेः च उत्तरदायित्वं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) अस्ति इजरायलस्य वायुप्रहारैः विश्वकेन्द्रीयपाकशालायां सहायताकर्मचारिणां मृत्योः कारणात् वैश्विकं आक्रोशः उत्पन्नः इति कारणतः बाइडेन् इत्यस्य "इजरायल प्रति नीतेः नाटकीयं परिवर्तनं" साक्षात्कारे प्रकाशितम्।
बाइडेन् नेतन्याहू च स्रोतः : दृश्य चीन
समाचारानुसारं गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य बाइडेन् इजरायल्-देशस्य दृढतया समर्थनं कुर्वन् अस्ति, तथा च गतसप्ताहे नेतन्याहू-सहितं तनावपूर्णं दूरभाष-कॉलं यावत् अन्ततः सः चेतावनीम् अयच्छत् यत् यदि इजरायल् स्वस्य परिवर्तनं न करोति तर्हि गाजा-देशे अमेरिका-देशे च दृष्टिकोणः स्वनीतिं परिवर्तयितुं बाध्यः भविष्यति । एप्रिल-मासस्य ४ दिनाङ्के एकस्मिन् दूरभाषे बाइडेन् इत्यनेन उक्तं यत् इजरायल्-देशेन तत्क्षणमेव अधिकानि सहायतानि प्रेषयितुं नागरिकानां रक्षणं च अनुमन्यते, तथैव इजरायल-प्रधानमन्त्री आग्रहं कृतवान् यत् सः हमास-सङ्गठनेन सह शीघ्रमेव युद्धविराम-सम्झौतां कर्तुं "स्ववार्ताकारानाम् अधिकृतीकरणं करोतु" इति।
तस्य प्रतिक्रियारूपेण इजरायल्-देशः चतुर्थे दिनाङ्के नूतनानि सहायता-पार-स्थानानि उद्घाटयितुं सहमतः अभवत्, ७ दिनाङ्के च दक्षिण-गाजा-नगरात् खान-यूनिस्-नगरात् स्वसैनिकं निष्कासयिष्यति इति घोषितवान् एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् अमेरिका-इजरायल-योः सम्बन्धाः तनावपूर्णाः एव सन्ति यतोहि नेतन्याहू दक्षिणगाजा-नगरे राफाह-नगरे इजरायल्-देशस्य भू-आक्रमणस्य तिथिः निर्धारिता इति आग्रहं करोति, अमेरिका-देशः च एतस्याः आक्रामक-योजनायाः दृढतया विरोधं करोति
एजेन्सी फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् यथा यथा अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति तथा तथा बाइडेन् इत्यस्य गाजानीतेः प्रति अमेरिकादेशस्य मुसलमानानां युवानां च मतदातृणां वर्धमानविरोधस्य सामना भवति, तस्य मुख्यसहयोगिनः अपि तस्य नीतिं परिवर्तयितुं आह्वानं कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया