समाचारं

अनहुई, अनहुई इत्येतयोः उद्यमाः फॉर्च्यून ग्लोबल ५०० सूचीयां समाविष्टाः सन्ति, चेरी च प्रथमवारं चयनिता अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून् चाइनीज इत्यनेन २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनं प्रकाशितम् । चेरी होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् प्रथमवारं ३९.०९१७ अरब अमेरिकीडॉलर् राजस्वेन ३८५ तमे स्थाने चयनिता । टोङ्गलिंग् नॉनफेरस मेटल्स् ग्रुप् होल्डिङ्ग्स् कम्पनी लिमिटेड् ३५.२४४५ अरब अमेरिकी डॉलरस्य राजस्वेन सह ४३८ तमे स्थाने अस्ति ।

फॉर्च्यून चीनी वेबसाइटतः स्क्रीनशॉट्

अन्तिमेषु वर्षेषु तीव्रवृद्धेः कारणात् चेरी प्रथमवारं सूचीयां अस्ति एतत् अपि प्रथमवारं यत् अनहुई स्थानीयकारकम्पनी फॉर्च्यून ५०० इत्यस्मिन् चयनिता अस्ति । २०२१ तः २०२३ पर्यन्तं चेरी-समूहस्य वार्षिकविक्रयः क्रमशः ९६२,००० वाहनानि, १.२३३ मिलियनं वाहनानि, १८.८१ मिलियनं वाहनानि च प्राप्तवान्, यत् वर्षत्रयेषु प्रायः दुगुणं जातम् चेरी इत्यनेन कुलम् ३९ लक्षं वाहनानि निर्यातितानि, चीनीयब्राण्ड्-यात्रीकारानाम् निर्याते २१ वर्षाणि यावत् प्रथमस्थानं प्राप्तम् । २०२३ तमे वर्षे चीनदेशात् विदेशेषु निर्यातितेषु त्रयेषु यात्रीकारेषु एकं चेरीनगरात् आगमिष्यति । अस्मिन् वर्षे प्रथमार्धे चेरी समूहः स्वस्य त्वरितविकासप्रवृत्तिं निरन्तरं कृतवान् वर्षस्य प्रथमार्धे तस्य विक्रयः ११ लक्षं वाहनम् अतिक्रान्तवान्, यत् वर्षे वर्षे ४८.४% वृद्धिः अभवत्, येन अभिलेखः उच्चतमः अभवत्
१९ जनवरी दिनाङ्के चेरी इत्यस्य शीर्षप्रौद्योगिकीनां एकत्रीकरणस्य स्टार एरा ईटी इत्यस्य प्रथमः सामूहिकरूपेण उत्पादितानां वाहनानां समूहः वुहु चेरी इत्यस्य उत्पादनमूले उत्पादनपङ्क्तौ लुठितः
फॉर्च्यून ग्लोबल ५०० सूची सर्वदा बृहत् वैश्विककम्पनीनां सामर्थ्यं मापनं कुर्वन्तीषु प्रसिद्धेषु आधिकारिकसूचीषु अन्यतमा अस्ति । सूचीदत्तांशस्य आधारेण जनाः न केवलं विभिन्नेषु देशेषु बृहत्कम्पनीनां शक्तिक्रमाङ्कनं अवगन्तुं शक्नुवन्ति, अपितु कम्पनीयाः विक्रयप्रतिफलनस्य दरस्य, शुद्धसम्पत्तौ प्रतिफलस्य, कुलकर्मचारिणां उत्पादकतायां अन्ये परिचालनगुणवत्तापरिवर्तने च परिवर्तनं अवगन्तुं शक्नुवन्ति अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुल परिचालन आयः प्रायः ४१ खरब अमेरिकी डॉलरः अस्ति, यत् पूर्ववर्षस्य अपेक्षया ०.१% वृद्धिः अस्ति अस्मिन् सूचौ कुलम् १३३ चीनीयकम्पनयः सन्ति, २०२३ तमे वर्षे सूचीस्थानां कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति ।

स्रोतः अनहुई दैनिक

प्रतिवेदन/प्रतिक्रिया