समाचारं

रॉकेट्-बलस्य अतीतं वर्तमानं च जीवनं630 वर्षपूर्वं “डोङ्गफेङ्ग् एक्स्प्रेस्” इत्यनेन स्वस्य रहस्यस्य अनावरणं कृतम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

06:18

नमस्कार, लघु "अग्नि" मित्राणि!

अद्य वयं रॉकेट-सेनायाः अतीत-वर्तमान-जीवनस्य विषये निरन्तरं वदामः |

चीनस्य सामरिकं क्षेपणास्त्रबलं प्रथमदिनात् एव रहस्यस्य पर्दायां आच्छादितम् अस्ति।

तेषु वर्षेषु अस्माकं देशे बहवः जनाः द्वितीयतोपदलस्य विषये कदापि न श्रुतवन्तः आसन् । केचन जनाः "द्वितीय तोपबलस्य" विषये श्रुतवन्तः अपि ते प्रायः एतत् केवलं तोप-एककम् इति मन्यन्ते । तथापि वयं न जानीमः यत् विश्वे केचन देशाः सन्ति ये अत्यन्तं "चिन्तिताः" सन्ति तथा च ते अस्याः सेनायाः विषये सर्वं जिज्ञासितुं गुप्तचर्यायां च यथाशक्ति प्रयतन्ते।

तस्मिन् विशेषे युगे वयं असाधारणप्रतिक्रियापरिहारं कृत्वा एव स्वदेशस्य, प्रदेशस्य च सुरक्षां सुनिश्चितं कर्तुं शक्नुमः । राष्ट्रियसुरक्षायाः महत्त्वपूर्णः आधारशिला, महाशक्तीनां क्रीडायां महत्त्वपूर्णभारः च इति नाम्ना द्वितीयतोपसेनायाः गोपनीयताकार्यं विशेषतया महत्त्वपूर्णम् अस्ति

यतः रहस्यपालनं जीवनस्य रक्षणं भवति, रहस्यपालनं विजयस्य रक्षणं भवति!

रहस्यं रक्षितुं यदा चीनस्य सामरिकक्षेपणास्त्रस्य विभिन्नानि यूनिटानि स्थापितानि आसन् तदा गहनेषु पर्वतेषु सघनवनेषु, वनसमुद्रेषु, हिमक्षेत्रेषु, गोबीमरुभूमिषु च क्षेपणास्त्रस्थानैः सह मिलित्वा आधारसंस्थाः अपि लघुस्थानेषु स्थिताः आसन् दूरं प्रान्तनगरात् ।

अस्माकं रॉकेटसैनिकानाम् पीढयः सर्वदा गोपनीयतायाः आवश्यकतानां कठोररूपेण पालनम् अकरोत् ते कदापि स्वमातापितरौ, पत्नौ, बालकान् वा स्वकार्यस्य विषये न वदन्ति। अनेकाः सैनिकाः सेनायाम् आगताः एव पर्वतं प्रविश्य यावत् निवृत्ताः न भवन्ति तावत् पर्वतात् न निर्गतवन्तः । केषाञ्चन जनानां सैन्यसमीपस्थेषु ग्रामेषु, नगरेषु च गन्तुं प्रायः कतिपयानि घण्टानि यावत् पदातिना गन्तुं भवति ।

परन्तु तेषां कोऽपि खेदः नास्ति, यतः ते जानन्ति यत् तेषां समीपे देशस्य "एस्" शस्त्रं वर्तते, ते च पृथिवीविदारककार्यं कुर्वन्ति। दुःखेन किं प्रयोजनम् ?

चीनस्य सामरिकक्षेपणास्त्रबलस्य लक्षणं मौनम्, न्यूनता च इति वक्तुं शक्यते, परन्तु एतेन बहिः जगतः कृते अपि बहु रोमाञ्चः कल्पना च त्यजति

कठिनपरिस्थितौ अपि द्वितीयतोपसेनादलः सर्वदा निरपेक्षनिष्ठां, निरपेक्षशुद्धतां, निरपेक्षविश्वसनीयतां च स्वस्य निर्माणस्य विकासस्य च जीनरूपेण मन्यते एतादृशी राजनैतिकनिष्ठा तस्य निर्माणदिनात् एव अधिकारिणां सैनिकानाञ्च रक्ते प्रविष्टा अस्ति ।

१९७० तमे दशके अन्ते १९८० तमे दशके च द्वितीयतोपदलस्य निर्माणं नियमितमार्गे प्रविष्टम् । वयं सर्वे जानीमः यत् अस्मिन् काले मम देशस्य सुधारः, उद्घाटनं च अधुना एव आरब्धम् आसीत्, विविधाः निर्माणपरियोजनाः तीव्रगत्या विकसिताः आसन्, समग्रसमाजस्य वातावरणं जनानां आध्यात्मिकदृष्टिकोणं च सर्वथा नवीनम् आसीत्

अस्मिन् एव काले अस्माकं देशे चीनगणराज्यस्य स्थापनायाः ३५ वर्षाणि पूर्णानि इति भव्यं सैन्यपरेडं कृतम् । अस्माकं देशस्य अन्तिमस्य प्रमुखस्य सैन्यपरेडस्य २५ वर्षाणि अभवन् एषा सैन्यपरेडः । १९८४ तमे वर्षे कृता सैन्यपरेडः पश्चात् सर्वाधिकं प्रभावशालिनी दबंगः च सैन्यपरेडः इति उच्यते स्म । अनेके युवानः "अग्नि"मित्राः अस्य सैन्यपरेडस्य भव्यं अवसरं स्वनेत्रैः द्रष्टुं न शक्तवन्तः । परन्तु वयम् अद्यापि प्रासंगिकानि भिडियानि अन्तर्जालद्वारा द्रष्टुं शक्नुमः तथा च तत्कालीनस्य सहभागिनां अधिकारिणां सैनिकानाञ्च शैलीं प्रशंसितुं शक्नुमः।

अस्य सैन्यपरेडस्य मूल्यं सर्वेषां कृते मुख्यकारणद्वयं वर्तते- एकतः सैन्यपरेड-कार्यक्रमे भागं गृहीत्वा पाद-निर्माणं विशेषतया सम्यक् चलति स्म, सैन्यशक्तिं विश्वे विश्वासं च दर्शयति स्म force ——द्वितीय तोपकोर् सैन्यपरेडमध्ये भागं गृहीतवान्, अस्माकं क्षेपणास्त्रयुद्धवाहनं च आधिकारिकतया तियानमेन् स्क्वेर् इत्यत्र प्रादुर्भूतम्!

गोबी-नगरे निगूढः, पर्वत-वनेषु सुप्तः, अज्ञात-नायकः भवितुम् इच्छुकः, मौन-गर्जन-वत्, एषा सर्वदा एव सामरिक-क्षेपणास्त्र-बलस्य निम्न-कुंजी-संयमित-शैली, लक्षणं च आसीत्

परन्तु १९८४ तमे वर्षे राष्ट्रियदिवसस्य सैन्यपरेडस्य आयोजने सहचरः डेङ्ग क्षियाओपिङ्ग् इत्यनेन तत्कालीनस्य अन्तर्राष्ट्रीयस्थितेः सैन्यविकासरणनीत्याः च आधारेण स्वयमेव निर्णयः कृतः अतः, द्वितीयः तोपखाना रहस्यस्य पर्दाम् उत्थाप्य चाङ्ग'आन्-वीथिं प्रति गतः ।

यदा अन्तिमविमाननिर्माणं तियानमेन्-चतुष्कस्य उपरि उड्डीयत तदा चीनस्य सामरिकं क्षेपणास्त्रबलं रहस्यपूर्णपर्दे अधः उद्भूतम् । मध्यमदूरपर्यन्तं क्षेपणानि, दीर्घदूरपर्यन्तं क्षेपणानि, अन्तरमहाद्वीपीयक्षेपणानि च वहन्तः द्वादश ट्रैक्टर-ट्रेलराः तियानमेन्-द्वारगोपुरस्य अतीते धीरेण सुव्यवस्थिततया च गतवन्तः

ट्रैक्टरे स्थिताः क्षेपणास्त्राधिकारिणः सैनिकाः च सर्वे वीराः आसन्, ये चीनस्य आधुनिकतमस्य उच्चप्रौद्योगिकीबलस्य सामरिकक्षमतां प्रदर्शयन्ति स्म यत् ते पृथिवीं दृष्ट्वा विश्वं निवारयितुं शक्नुवन्ति स्म

तस्मिन् समये विदेशीयाः अतिथिपीठेषु स्थिताः पाश्चात्त्यराजदूताः, सैन्यसहायकाः च स्तब्धाः अभवन् । दशकैः अन्विष्यमाणं चीनदेशस्य सामरिकं क्षेपणास्त्रबलं सहसा एवम् एव विश्वस्य पुरतः दृश्यते इति तेषां अपेक्षा नासीत्

परदिने चीनस्य सामरिकं क्षेपणास्त्रबलं तियानमेन्-चतुष्कं प्रादुर्भूतं, विश्वस्य सर्वाधिकं सनसनीभूतवार्ता अभवत्, प्रमुखवार्तासंस्थानां, वृत्तपत्राणां च प्रथमपृष्ठेषु दृश्यते स्म सर्वं जगत् कम्पितम् आसीत्।

तस्मिन् समये एकः प्रसिद्धः विदेशीयः माध्यमः एतादृशं टिप्पणीं कृतवान् यत् चीनदेशः अद्य प्रथमवारं विश्वं प्रति स्वस्य क्षेपणास्त्रपरिवारं दर्शितवान्, यत् पृथिव्याः प्रत्येकं कोणं आच्छादयितुं स्वस्य क्षमताम् सिद्धयितुं पर्याप्तम् अस्ति जागरितः।सः जगति न इति वक्तुं साहसं कृतवान्।

चीनस्य सामरिकं क्षेपणास्त्रबलं तियानमेन्-चतुष्कस्य प्रथमवारं प्रकटितं कृत्वा बहु तालीवादनं प्राप्तवान् । एतेन अस्माकं देशस्य राष्ट्ररक्षायाः सेनायाः च निर्माणे महतीः उपलब्धयः पूर्णतया प्रदर्शिताः, जनानां गौरवस्य, गौरवस्य च भावः अपि महती वर्धते |.

अद्यत्वे यदा वयं पुनः इतिहासस्य अस्य कालस्य पश्चात् पश्यामः तदा अपि अस्माकं हृदयं भावपूर्णं भवति । तस्मिन् समये एतेन चीनीयजनानाम् आत्मविश्वासं साहसं च अधिकं सुदृढं जातम् यत् ते सुधारं उद्घाटयितुं च विश्वमञ्चे किञ्चित्पर्यन्तं स्थातुं शक्नुवन्ति स्म

ठीकम्, लघु “अग्नि” मित्राणि, अद्य वयं केवलं तत् एव वदामः । तत् पश्चात् अहं त्वां पश्यामि!

लेखकः माओ Xunzheng

लंगर : झोउ युटिंग

विडियो: लु डिङ्गक्सियाङ्ग

प्रतिवेदन/प्रतिक्रिया