समाचारं

Lion City Capital’s Ma Yanchao: चीनीय-उद्योगाः अन्धरूपेण विदेशं गन्तुं न शक्नुवन्ति, तेषां स्वकीयानि आवश्यकतानि स्पष्टीकर्तुं आवश्यकता वर्तते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता यान् क्यू इत्यनेन बीजिंगतः वृत्तान्तः दत्तः

21 शताब्द्याः बिजनेस हेराल्ड्, 21 शताब्द्याः वेञ्चर् कैपिटल रिसर्च इन्स्टिट्यूट् तथा सिंघुआ विश्वविद्यालयस्य अर्थशास्त्रं प्रबन्धनविद्यालयः च "नवीन उत्पादकता' इत्यस्य संवर्धनम्: वैज्ञानिकाः निवेशकाः च नवीनतायाः मार्गे एकत्र गच्छन्ति" इति विषये संयुक्तरूपेण मूलभूतविषये चर्चां कर्तुं बन्दद्वारेण संगोष्ठीम् सफलतया आयोजितवन्तः चीनदेशे विज्ञानं अनुप्रयोगश्च वैज्ञानिकसंशोधनस्य सहायता, अज्ञातक्षेत्राणां अन्वेषणं, सामाजिकमूल्यं निर्मातुं, पूंजीमूल्यं विस्तारयितुं, पूंजी वैज्ञानिकप्रौद्योगिकीसाधनानां नूतनानां उत्पादकशक्तीनां परिवर्तनं कथं करोति इति विषयेषु चर्चाः कृताः।


लायन् सिटी कैपिटल इत्यस्य भागीदारः मा यान्चाओ इत्यनेन कार्यक्रमे साझां कृतम् । २०१९ तमे वर्षे स्थापिता लायन सिटी कैपिटल दक्षिणपूर्व एशियाई वित्तीयसमूहेषु पृष्ठभूमिं विद्यमानं निजी इक्विटी निवेशकम्पनी अस्ति, सा सूचनाप्रौद्योगिक्याः, उपभोक्तृप्रौद्योगिक्याः, हरितप्रौद्योगिक्याः च नूतनपीढीं विन्यस्तुं प्रतिबद्धा अस्ति

मा यान्चाओ इत्यनेन उक्तं यत् लायन सिटी कैपिटलः औद्योगिकराजधानीरूपेण स्थिता अस्ति, राष्ट्रिय औद्योगिकविकासप्रवृत्तीनां निकटतया अनुसरणं करोति, तथा च स्थानीयसरकारमार्गदर्शननिधिभिः सह सहकार्यं कर्तुं समृद्धः अनुभवः अस्ति, क्षेत्रीयलक्षणैः सह औद्योगिकपारिस्थितिकीनिर्माणार्थं स्थानीयसरकारैः सह सहकार्यं करोति। एकतः निधिनां निवेशलाभान् सुदृढान् कर्तुं सर्वकारीयसम्पदां उपयोगं करोति, अपरतः विदेशेषु चीनीयनिवेशस्य प्रचारं कुर्वन् दक्षिणपूर्व एशियायाः अन्यक्षेत्राणां च उत्कृष्टकम्पनीनां परिचयं करोति, येन स्थानीयोद्योगानाम् विकासः प्रवर्तते, विजयः च भवति -विजय स्थितिः। सम्प्रति क्षियामेन्, ग्वाङ्गझौ, अनहुई इत्यादिषु स्थानेषु निधिभिः सह सामरिकसहकार्यं प्राप्तवान् अस्ति ।

"बेल्ट् एण्ड् रोड्" इति उपक्रमस्य अन्तर्गतं दक्षिणपूर्व एशियायाः विपण्यां चीनीय उद्यमानाम् "वैश्विकं गमनम्" उदयमानानाम् उद्योगानां च लहरः तीव्रगत्या विकसिता अस्ति चीन-आसियान आर्थिकगलियारा ऐतिहासिकनिवेशस्य अवसरान् जनयति दक्षिणपूर्व एशियाई वित्तीयसमूहेषु तस्य गहनपृष्ठभूमिः अधुना यावत् एकः प्रबन्धनसंस्था, सिंहः

चीनीयकम्पनीनां वैश्विकं गमनस्य विषये मा यान्चाओ इत्यस्य मतं यत् “दक्षिणपूर्व एशियायाः सर्वे देशाः नीलमहासागरः न सन्ति of market fluctuations For Chinese companies , न तु सर्वाणि कम्पनयः दक्षिणपूर्व एशियायां अवतरितुं उपयुक्ताः सन्ति तथा च विकासस्य विभिन्नेषु चरणेषु तस्याः भिन्नाः आवश्यकताः प्रत्यक्षतया विदेशेषु गन्तव्यस्थानानां चयनं निर्धारयन्ति, तथा च भिन्नाः रणनीतयः विदेशं गन्तुं आवश्यकम् आसीत् " ।