समाचारं

झोङ्गके चुआङ्गक्सिङ्ग् : कठिनप्रौद्योगिकीकम्पनीनां विकासाय अधिका धैर्यपूर्णपूञ्जी आवश्यकी भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता यान् क्यू इत्यनेन बीजिंगतः वृत्तान्तः दत्तः

21 शताब्द्याः बिजनेस हेराल्ड्, 21 शताब्द्याः वेञ्चर् कैपिटल रिसर्च इन्स्टिट्यूट् तथा सिंघुआ विश्वविद्यालयस्य अर्थशास्त्रं प्रबन्धनविद्यालयः च "नवीन उत्पादकता' इत्यस्य संवर्धनम्: वैज्ञानिकाः निवेशकाः च नवीनतायाः मार्गे एकत्र गच्छन्ति" इति विषये संयुक्तरूपेण मूलभूतविषये चर्चां कर्तुं बन्दद्वारेण संगोष्ठीम् सफलतया आयोजितवन्तः science and application in China अज्ञातक्षेत्राणां अन्वेषणं, सामाजिकमूल्यं निर्मातुं, पूंजीमूल्यं विस्तारयितुं, पूंजी वैज्ञानिकप्रौद्योगिकीसाधनानां नूतनानां उत्पादकशक्तीनां परिवर्तने कथं सहायकं भवति इत्यादिषु विषयेषु चर्चाः कृताः।


चाइना साइंस एण्ड टेक्नोलॉजी इनोवेशन स्टार इत्यस्य शोधविभागस्य प्रमुखः डोङ्ग जियानिङ्ग् इत्यनेन अस्मिन् कार्यक्रमे उक्तं यत्, "कठिन प्रौद्योगिक्याः क्षेत्रे केन्द्रितायाः प्रारम्भिकनिवेशसंस्थायाः रूपेण चाइना साइंस एण्ड् टेक्नोलॉजी इनोवेशन स्टार इत्यनेन सदैव वैज्ञानिकसंशोधनपरिणामानां परिवर्तनस्य आग्रहः कृतः अस्ति, तथा च 11 वर्षपूर्वात् वैज्ञानिकसंशोधनसंस्थासु निवेशं कृत्वा इन्क्यूबेशनं कृतवान् विश्वविद्यालयेषु महाविद्यालयेषु च प्रारम्भिकचरणस्य परियोजनासु वैज्ञानिकसंशोधनपरिणामानां परिवर्तनस्य प्रक्रियायां अनेकानि कष्टानि गन्तव्यानि भवन्ति, चक्रं च अतीव दीर्घं भवति, येन धैर्यस्य उच्चमागधाः भवन्ति पृष्ठतः राजधानीयाश्च दीर्घकालीनसहचरता” इति ।

"कठिन प्रौद्योगिक्याः" अवधारणायाः संस्थापकस्य तथा "कठिनप्रौद्योगिकी" निवेशस्य अग्रणीरूपेण, Zhongke Chuangxing प्रदातुं "शोधसंस्थाः + प्रारम्भिकनिवेशः + उद्यमशीलतामञ्चः + निवेशोत्तरसेवाः" एकीकृत्य कठिनप्रौद्योगिकी उद्यमशीलतापारिस्थितिकीतन्त्रस्य निर्माणार्थं प्रतिबद्धः अस्ति technology उद्यमिनः व्यावसायिकं, गहनं, व्यापकं च निवेशं, ऊष्मायनं, वित्तपोषणं च समाधानं प्रदास्यन्ति।

चाइना साइंस एण्ड टेक्नोलॉजी स्टार इत्यनेन उक्तं यत् वैज्ञानिकसंशोधनचिन्तनस्य व्यापारचिन्तनस्य च मध्ये स्पष्टः अन्तरः अस्ति वैज्ञानिकाः प्रथमं व्यापारं आरभ्य चिन्तनरूपान्तरणस्य सीमां पारं कुर्वन्ति। केचन विश्लेषकाः वदन्ति यत् वैज्ञानिकात् उद्यमिनः यावत् संक्रमणं कर्तुं औसतेन ४-५ वर्षाणि यावत् समयः भवितुं शक्नोति एतेन निवेशसंस्थाः वैज्ञानिकान् अवगन्तुं एतेषां वैज्ञानिकानां विचारान् कार्यान्वितुं साहाय्यं कर्तुं च प्रवृत्ताः भवेयुः।

वर्तमानदृष्ट्या प्रारम्भिकपदे निवेशं कर्तुं इच्छुकानाम् संस्थानां संख्या अतीव सीमितं भवति, वैज्ञानिकानां उद्यमशीलतायाः पूंजीसमर्थनम् अद्यापि अपर्याप्तम् अस्ति झोङ्गके चुआङ्गक्सिङ्गस्य विश्लेषणस्य अनुसारं एकतः प्रत्येकस्य निवेशसंस्थायाः निधिचक्रस्य नियन्त्रणार्थं स्वकीयाः विचाराः सन्ति, अपरतः च स्वस्य संसाधनसम्पत्त्या सह सम्बद्धा अस्ति कठिनप्रौद्योगिक्यां निवेशः सुलभः नास्ति अस्य कृते न केवलं व्यापारस्य अपितु प्रौद्योगिक्याः अपि अवगमनम् आवश्यकम्। "शीघ्रं निवेशं कुर्वन्तु, लघुनिवेशं कुर्वन्तु, दीर्घकालं निवेशं कुर्वन्तु, कठिनतया च निवेशं कुर्वन्तु" इति उच्चजोखिमं उच्चप्रतिफलं च अनुसृत्य पूंजी इत्यस्य अवधारणायाः अनुरूपं भवति, परन्तु एषः दीर्घकालीनः, बृहत्-निवेशमार्गः अपि अस्ति आँकडा दर्शयति यत् विज्ञान-प्रौद्योगिकी-कम्पनीयाः स्थापनातः सूचीकरणपर्यन्तं निर्गन्तुं औसतेन १६ तः १७ वर्षाणि यावत् समयः भवति, अतः तस्य समर्थनार्थं अधिकदीर्घकालीन-रोगी-पूञ्जी आवश्यकी भवति