समाचारं

गुओ केजिया च चेन् होङ्गवु च : स्टार्टअप-संस्थाः अपि उच्चैः स्थातुं शक्नुवन्ति, उद्यमपुञ्ज-उद्योगः च अनुकूलनीतीनां कार्यान्वयनार्थं उत्सुकः अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21st Century Business Herald इति पत्रिकायाः ​​संवाददाता झाओ ना इत्यनेन ज्ञापितम्

अस्मिन् वर्षे देशे सर्वत्र नूतना उत्पादकता उष्णशब्दः अभवत् । तस्मिन् एव काले दीर्घकालीन रोगी पूंजी नूतनानां उत्पादकशक्तीनां निर्माणार्थं पर्याप्तं रक्तं पोषकद्रव्याणि च प्रदाति "शीघ्रं निवेशं कुर्वन्तु, लघुषु निवेशं कुर्वन्तु, प्रौद्योगिक्यां निवेशं कुर्वन्तु" इति अद्यापि सर्वाधिकं सहमतिः निवेशदिशा अस्ति। नूतनानां उत्पादकशक्तीनां निर्माणं त्वरयति इति वातावरणे वैज्ञानिकानां निवेशकानां च सहकार्यं अधिकाधिकं निकटं भवति

३१ जुलै दिनाङ्के २१ शताब्द्याः बिजनेस हेराल्ड्, २१ शताब्द्याः वेञ्चर् कैपिटल रिसर्च इन्स्टिट्यूट् तथा सिंघुआ विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य विद्यालयस्य च "'नवीन उत्पादकता' इत्यस्य संवर्धनम्: वैज्ञानिकाः निवेशकाः च नवीनतायाः मार्गे एकत्र गच्छन्ति" इति विषये बन्दद्वारेण संगोष्ठी सफलतया आयोजिता । .


(चेन् होङ्गवु, गुओके जियाहे इत्यस्य महाप्रबन्धकः प्रबन्धकः च)

गुओके जियाहे इत्यस्य महाप्रबन्धकः कार्यकारी भागीदारः च चेन् होङ्गवु इत्यनेन स्वभाषणे प्रौद्योगिकी उद्यमशीलता, नवीन उत्पादकता, वैज्ञानिक उद्यमिता च विषये स्वस्य अवगमनं साझां कृतम्।

"उद्यमीकरणं किमपि कर्तुं भवति, न तु केवलं जीवितस्य विषये समानसमये वृद्ध्यर्थं महत् स्थानं। यदा उद्यमिनः उत्पादकताविकासस्य प्रवर्धनस्य प्रक्रियायां भागं गृह्णन्ति तदा तेषां वैश्विकप्रौद्योगिकीनां विपणानाम् अपि अवलोकनं करणीयम् तथा च वैश्विकनवाचारपारिस्थितिकीतन्त्रे अधिकमुक्तमनसा भागं ग्रहीतव्यम्।

गुओके जियाहे चीनी विज्ञान अकादमी होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य अन्तर्गतं विज्ञानं प्रौद्योगिकी च निजी इक्विटी निधिप्रबन्धनकम्पनी अस्ति या कठिनप्रौद्योगिकीनिवेशे केन्द्रीभूता अस्ति। विगतदशवर्षेषु गुओके जियाहे कठिनविज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे "तकनीकीपुञ्जस्य" निवेशे सदैव अग्रणीभूमिकां निर्वहति वैज्ञानिकसंशोधनसंस्थानां प्रथमश्रेणीयाः तकनीकीक्षमतायाः उपरि अवलम्ब्य, उच्चसङ्ख्यायाः बहूनां। tech transformation results, and government and industry resources, इत्यनेन कठिनविज्ञानं प्रौद्योगिक्यां च सशक्तनिवेशः सञ्चितः अस्ति प्रौद्योगिक्याः गहनतया उद्योगबोधः समृद्धः व्यावहारिकनिवेशस्य अनुभवः च अस्ति।

चेन् होङ्गवुः स्वभाषणे वैज्ञानिक उद्यमशीलतायाः विषये स्वस्य अवगमनस्य विषये अवदत् यत् वैज्ञानिकानां उद्यमिनः प्रति परिवर्तनस्य कृते वैज्ञानिकानां कृते अधिकपूर्णा आत्मबोधः आवश्यकः अस्ति।

"स्वयं यथार्थतया ज्ञात्वा एव भवन्तः कार्याणि सम्यक् कर्तुं शक्नुवन्ति इति सः विश्लेषितवान् यत् वैज्ञानिकानां उद्यमिनः च मध्ये केचन समानताः सन्ति, अपि च बहवः बाधाः सन्ति यत् वैज्ञानिकाः अधिकमुक्तेन समावेशीभावेन भागिनानां परिचयं कुर्वन्तु, सामूहिकद्वारा च एकत्र कार्यं कुर्वन्तु प्रयत्नाः एकत्र कार्याणि सम्पादयितुं।

वैज्ञानिकानां सहकारिणां मध्ये एकः निवेशकः अस्ति । तयोः मध्ये सद्परस्परक्रियायाः सारांशः एतत् कर्तुं शक्यते यत् उभयपक्षयोः सहकार्यस्य उचिताः अपेक्षाः सन्ति, "आवश्यकता, इच्छा, इच्छा च" इति मानसिकतां परित्यजन्ति, स्वस्वजोखिमलाभयोः मध्ये सन्तुलनं प्राप्नुवन्ति च

वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनार्थं सर्वकारस्य महत्त्वपूर्णमूल्यानां विषये चर्चा। चेन् होङ्गवु इत्यनेन उक्तं यत् चीनस्य उद्यमपुञ्ज-उद्योगः अद्यापि निर्गमनस्य करस्य च दबावानां सामनां कुर्वन् अस्ति, तथा च सः अधिकानि नीतयः विमोचयितुं उत्सुकः अस्ति, ये उद्यमशीलतायाः उद्यमपुञ्जस्य च कृते लाभप्रदाः सन्ति, तथा च वैज्ञानिकान्, उद्योगव्यावसायिकान्, निवेशकान् च संयुक्तरूपेण स्वस्थस्य संवर्धनार्थं मार्गदर्शनं करिष्यति वैज्ञानिक तथा प्रौद्योगिकी नवीनता पारिस्थितिकी तंत्र।