समाचारं

Hony Capital Zheng Jianwei: प्रौद्योगिकी स्टार्टअप निधिनां आपूर्तिः अद्यापि अपर्याप्तः अस्ति, तथा च वैज्ञानिकाः निगममूल्यांकनस्य तर्कसंगतरूपेण व्यवहारं कुर्वन्तु इति अनुशंसितम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21st Century Business Herald इति पत्रिकायाः ​​संवाददाता झाओ ना इत्यनेन ज्ञापितम्

अस्मिन् वर्षे देशे सर्वत्र नूतना उत्पादकता उष्णशब्दः अभवत् । तस्मिन् एव काले दीर्घकालीन रोगी पूंजी नूतनानां उत्पादकशक्तीनां निर्माणार्थं पर्याप्तं रक्तं पोषकद्रव्याणि च प्रदाति "शीघ्रं निवेशं कुर्वन्तु, लघुषु निवेशं कुर्वन्तु, प्रौद्योगिक्यां निवेशं कुर्वन्तु" इति अद्यापि सर्वाधिकं सहमतिः निवेशदिशा अस्ति। नूतनानां उत्पादकशक्तीनां निर्माणं त्वरयति इति वातावरणे वैज्ञानिकानां निवेशकानां च सहकार्यं अधिकाधिकं निकटं भवति

३१ जुलै दिनाङ्के २१ शताब्द्याः बिजनेस हेराल्ड्, २१ शताब्द्याः वेञ्चर् कैपिटल रिसर्च इन्स्टिट्यूट् तथा सिंघुआ विश्वविद्यालयस्य अर्थशास्त्रं प्रबन्धनविद्यालयः च "'नवीन उत्पादकता' इत्यस्य संवर्धनम्: वैज्ञानिकाः निवेशकाः च नवीनतायाः मार्गे एकत्र गच्छन्ति" इति विषये बन्दगोष्ठी सफलतया आयोजितवन्तः, तथा च... संयुक्तरूपेण चीनस्य मूलभूतविज्ञानविषये चर्चां कृतवन्तः तथा च अनुप्रयुक्तवैज्ञानिकसंशोधनं अज्ञातक्षेत्राणां अन्वेषणं कर्तुं, सामाजिकमूल्यं निर्मातुं, पूंजीमूल्यं विस्तारयितुं च सहायकं भवति, पूंजी च वैज्ञानिकप्रौद्योगिकीसाधनानां नूतनोत्पादकतायां परिवर्तनं कर्तुं साहाय्यं करोति विषयाः चर्चां कृतवन्तः।


(झेङ्ग जियानवेई, होनी कैपिटल इत्यस्य भागीदारः)

"वैज्ञानिकाः अधुना तीव्रगत्या प्रगतिम् कुर्वन्ति, वयं च केचन अतीव उत्तमाः उद्यमशीलता परियोजनाः चयनं कर्तुं शक्नुमः।" स्वभाषणे सः वैज्ञानिकानां उद्यमशीलतायाः विषये स्वस्य अवगमनं साझां कृतवान्, ये वैज्ञानिकाः पूर्वमेव आरब्धाः सन्ति वा ये व्यापारं आरभुं इच्छन्ति तेषां कृते सुझावः अपि दत्तवान्

"निवेशसमुदायस्य त्वरिततायाः कारणेन केचन वैज्ञानिकाः दूषिताः अभवन्, तेषां कृते वित्तपोषणस्य अवधारणाः सम्यक् कर्तुं मार्गदर्शनं कर्तव्यम्।" निराशा” इति आव्हानं । विशेषतः वर्तमानराजधानीवातावरणे “वैज्ञानिकाः अतीव सावधानाः भवेयुः यत् ते संकलितधनस्य उपयोगं कथं कुर्वन्ति, अन्यथा निवेशकैः सह मिलनं कठिनं भवेत्” इति ।

आधिकारिकजालस्थले सूचनानुसारं होनी कैपिटलस्य प्रबन्धनस्य अधीनं कुलनिधिः १२० अरब युआन् अधिकः अस्ति, तस्य निवेशकाः च पेन्शननिधिः, सार्वभौमधननिधिः, विश्वविद्यालयस्य एण्डोवमेण्टनिधिः, बीमाकम्पनयः, परिवारसंस्थाः, व्यक्तिगतनिवेशकाः च सन्ति निजी इक्विटी निवेशक्षेत्रे एतत् दलं कुलम् १४ निधयः प्रबन्धयति, यस्य पूंजीपरिमाणं ६८ अरब युआन् अधिकं भवति, तथा च शतशः चीनीयविदेशीयकम्पनीषु निवेशः कृतः अस्ति

झेङ्ग जियानवेई इत्यस्य तस्य दलस्य च दृष्ट्या विज्ञानस्य प्रौद्योगिक्याः च सशक्ततया विकासः सामाजिकविकासाय महत्त्वपूर्णः आधारः अस्ति वर्तमानप्रौद्योगिकी उद्यमशीलता अपर्याप्तपूञ्जीआपूर्तिना किञ्चित्पर्यन्तं सीमितः अस्ति। स्वभाषणे सः नूतननवाचारव्यवस्थायाः स्थापनां प्रवर्धयितुं सुझावः प्रदत्तवान्, यथा अनुसंधानविकासनिधिः, उद्यमपुञ्जः, निगमप्रायोजकत्वं च सहितं स्टार्टअपकम्पनीनां कृते बहुआयामीवित्तीयसमर्थनं प्रदातुं।