समाचारं

"Tyrant" AGI इत्यस्य वर्चस्वं धारयति, OpenAI च खतरनाकं भविष्यं प्रति गच्छति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent प्रौद्योगिकी लेखक गुओ Xiaojing हाओ Boyang

सम्पादक सु यांग

OpenAI इत्यस्य कार्मिक-अशान्तिः निरन्तरं वर्तते, अस्मिन् समयेOpenAI राष्ट्रपतिः ग्रेग् ब्रॉकमैन्-सैम अल्टामैन् इत्यस्य निष्ठावान् समर्थकः इति स्वीकृतः, यः सैम इत्यस्य संचालकमण्डलात् निष्कासनस्य समये तस्य समीपे आसीत्-दीर्घकालीनावकाशस्य घोषणां कृतवान् ग्रेग् ब्रॉकमैन् स्वयमेव घोषितवान् यत् सः दीर्घकालं यावत् अवकाशं स्वीकृत्य कम्पनीं प्रति प्रत्यागमिष्यति तथापि प्रौद्योगिकीकम्पनीनां बहवः वरिष्ठाः कार्यकारीणः स्वकार्यं त्यक्तुं पूर्वं दीर्घकालं यावत् अवकाशं गृह्णन्ति इति।

तदतिरिक्तं द्वौ मूलकार्यकारीणौ त्यक्तुं सम्मुखीभूतौ आस्ताम् एकः सहसंस्थापकानाम् एकः जॉन्सन् शुल्मैन् आसीत् शोधकर्ता जन लेइके .

तस्मिन् एव काले जॉन्सन् OpenAI’s इत्यस्य नेतृत्वमपि कृतवान्जी.पी.टी बृहत् आदर्शानां श्रृङ्खलायाः प्रशिक्षणोत्तरप्रक्रिया प्रौद्योगिकीनिर्माणे अतीव प्रमुखा व्यक्तिः इति वक्तुं शक्यते । किं अधिकं रोचकं तत् अस्ति यत् सः राजीनामा दत्तस्य अनन्तरं, Jan Leike इव, सः प्रत्यक्षतया Anthropic, OpenAI इत्यस्य प्रबलतमः प्रतियोगी इत्यत्र सम्मिलितः ।

तदतिरिक्तं गतवर्षे ओपनएआइ-संस्थायां सम्मिलितः उत्पादप्रबन्धकः पीटर डेङ्गः अपि राजीनामा दत्तवान् यद्यपि सः सहसंस्थापकः नासीत् तथापि सः सम्मिलितस्य एकवर्षात् न्यूनकालं यावत् राजीनामा दत्तवान्, येन बहिः जगति अपि अनुमानं करिष्यति यत् OpenAI दलम्।

OpenAI इत्यस्य प्रतिभागतिशीलतायाः द्वितीयतरङ्गः

केवलं ३ संस्थापकाः अवशिष्टाः सन्ति, १ दीर्घकालीनावकाशे अस्ति ।

अस्य परिवर्तनस्य अनन्तरं ओपनएआइ-सङ्घस्य मूल-११ सह-संस्थापकानाम् मध्ये केवलं सैम आल्ट्मैन्, वोज्चेच् ज़रेम्बा, ग्रेग् ब्रॉक्मैन् (ये दीर्घकालीन-अवकाशस्य अपि घोषणां कृतवन्तः) ओपनए-इ-मध्ये अवशिष्टाः सन्ति शेषाः संस्थापकसदस्याः सर्वे दलं त्यक्तवन्तः ।

एतेषु ११ संस्थापकेषु पञ्च २०१७ तः २०१८ पर्यन्तं आसन्, यदा मस्कः स्वस्य विनिवेशस्य घोषणां कृतवान्, येन ओपनएआइ-मध्ये अशान्तिस्य तरङ्गः उत्पन्नः । यत्र ट्रेवर ब्लैकवेल्, विक्की चेउङ्ग्, डुर्क् किङ्ग्मा, पामेला वागाटा च सन्ति ।अन्यः संस्थापकसदस्यः आन्द्रेज् कार्पाथी अपि टेस्ला इत्यस्य कार्यं कर्तुं मस्क इत्यनेन प्रत्यक्षतया शिकारः कृतःस्वचालक प्रधानाचार्य। सः २०२३ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं ओपनएआइ-इत्यत्र न प्रत्यागतवान् ।

शेषषट् संस्थापकसदस्याः सर्वे अस्मिन् वर्षे गतवर्षस्य अन्ते OpenAI इत्यस्य न्यायालययुद्धस्य अनन्तरं राजीनामा दत्तवन्तः । OpenAI इत्यस्य पूर्वमुख्यवैज्ञानिकः इलिया सुत्स्केवरः, पूर्वोक्तः जॉन् शुल्मैन्, केवलं एकवर्षं यावत् प्रत्यागतः वैज्ञानिकः आन्द्रेज् कार्पाथी च समाविष्टाः वक्तुं शक्यते यत् २०२४ वर्षं वरिष्ठकर्मचारिणां बृहत्तमः परिवर्तनः भविष्यति यत् ओपनएआइ इत्यनेन मस्क-संकटात् परं अनुभवितः ।

OpenAI त्यक्तवन्तः सर्वे कर्मचारी कुत्र गतवन्तः?

OpenAI त्यक्त्वा गच्छन्तीनां कर्मचारिणां स्थलात् न्याय्यं चेत् ते सामान्यतया द्वौ मार्गौ गृह्णन्ति । एकं प्रतिद्वन्द्वी कम्पनीषु सम्मिलितुं, मूलतः Deepmind and Anthrophic इति । द्वितीयं स्वव्यापारस्य आरम्भः अस्ति यत् उपरि उल्लिखितानां राजीनामाप्राप्तानाम् अधिकांशः (६६%) नूतनानां उद्यमशीलतापरियोजनासु सम्मिलितुं चयनं कृतवान् अस्ति।

एतेन विकल्पेन वस्तुतः तथाकथितस्य "OpenAI Mafia" इत्यस्य जन्म अभवत् । मीडिया-समाचारस्य अनुसारं अस्मिन् वर्षे पूर्वं प्रायः ३० कर्मचारीः ओपनएआइ-इत्येतत् त्यक्त्वा स्वकीयानि एआइ-कम्पनयः स्थापितवन्तः । तेषु कतिपये एकशृङ्गस्तरं प्राप्तवन्तः । तेषु सर्वाधिकं प्रसिद्धं एन्थ्रोफिक् इति अस्ति, यस्य स्थापना डारियो अमोडेइ इत्यनेन कृता, यत् ओपनएआइ इत्यस्य सर्वाधिकं शक्तिशाली प्रतियोगी अभवत् ।

अस्य त्यागपत्रस्य किं प्रभावः ?

सूचनाद्वारा पूर्वं प्रकटितस्य वास्तुकलाचित्रस्य अनुसारं अस्मिन् समये कार्मिकपरिवर्तनं कुर्वन्तः त्रयः जनाः सर्वे OpenAI इत्यस्मिन् मूलप्रबन्धकाः सन्ति कार्यात्मकदृष्ट्या ब्रॉकमैन् शुल्मैन् च द्वौ अपि ओपनएआइ इत्यस्य सीटीओ मीरा मुराटी (ग्रेग् इत्यस्य अध्यक्षत्वेन बोर्डसदस्यत्वेन च अतिरिक्तकार्यस्य उत्तरदायित्वं अपि भवितुमर्हति), तथा च पीटर डेङ्गः, यः उपयोक्तृ-उत्पादानाम् वी.पी रिपोर्टिंग् इत्यस्य तृतीयस्तरः। तेषां उत्तरदायित्वं यत् कार्यं मूलतः OpenAI इत्यस्य मूलतकनीकीकार्यस्य अस्ति । एतेषां परिवर्तनानां प्रभावः तुच्छः इति वक्तुं न शक्यते सम्भवतः मूल ४० वरिष्ठकार्यकारीणां त्रयः प्रतिस्थापिताः।

परन्तु वस्तुतः, उत्तरदायी त्रयाणां जनानां विशिष्टसामग्रीम् अवलोक्य, एतत् क्षणेन OpenAI इत्यस्य नूतनस्य प्रतिरूपस्य विकासकोरेण सह वास्तवतः सम्बद्धं न भवेत् ओपनएआइ इत्यस्य पूर्वस्य आधिकारिकब्लॉग् इत्यस्य अनुसारं ग्रेग् ब्रॉक्मैन् २०२२ तः अध्यक्षरूपेण कार्यं करिष्यति, तस्मिन् समये सः ओपनएआइ इत्यस्य प्रमुखस्य एआइ प्रणाल्याः प्रशिक्षणं प्रति केन्द्रितः आसीत् । परन्तु वस्तुतः GPT-4 इत्यस्मात् आरभ्य वर्तमानः मुख्यवैज्ञानिकः Jakub Pachocki इत्यनेन GPT-4 तथा OpenAI Five इत्येतयोः विकासस्य नेतृत्वं कृतम् अस्ति ।

एकदा शुल्मैन् ओपनएआइ इत्यस्य प्रशिक्षणोत्तरभागस्य उत्तरदायी आसीत् तथा च प्रोक्सिमल पॉलिसी ऑप्टिमाइजेशन (PPO) एल्गोरिदम् प्रस्तावितवान् । इदं बृहत्भाषाप्रतिमानानाम् उन्नयनार्थं मूलरणनीति-अल्गोरिदम्-समूहः अस्ति, अधुना यावत् OpenAI-द्वारा प्रयुक्तेषु मुख्य-अल्गोरिदम्षु अपि अन्यतमम् अस्ति । परन्तु इल्यायाः राजीनामा दत्तस्य अनन्तरं सः सुपर एलाइन्मेण्ट् इत्यस्य प्रभारी व्यक्तिः इति परिवर्तितः, जीपीटी-५ परियोजनायां तस्य वर्तमानः प्रभावः अतीव सीमितः इति अनुमानितम्

उत्पाद उत्तरदायी इत्यस्य वीपी पीटर डेङ्ग ग्राहक उत्पादानाम् उत्तरदायी अस्ति तथा च GPT-5 इत्यस्य मूलविकासकार्यस्य सह सीमितसमग्रसम्बन्धः अस्ति।

वर्तमान समये मूलतः पुष्टिः कर्तुं शक्यते यत् नूतनप्रतिरूपस्य विकासे शोधस्य वी.पी.

तदतिरिक्तं ओपनएआइ-अन्तर्गताः मुख्याः जनाः ये प्रौद्योगिकी-नवीनीकरणस्य प्रचारं कुर्वन्ति स्यात्, ते अधुना वरिष्ठ-कार्यकारीः न सन्ति, अपितु केचन तृणमूल-संशोधकाः सन्ति । यथा, स्टेबिलिटी एआइ इत्यस्य पूर्वसीईओ इमाड् इत्यनेन एक्स इत्यत्र उक्तं यत् केवलं एलेक् रेडफोर्ड इत्यस्य राजीनामा एव ओपनएआइ इत्यस्य पतनम् निर्धारयितुं शक्नोति।

गूगल-माध्यमेन स्कॉलर्-पत्रेषु प्रशस्तिपत्राणां संख्यां अन्वेष्य अपि वयं तस्य भारं द्रष्टुं शक्नुमः ।

अतः OpenAI इत्यस्य शोधप्रगतेः उपरि अस्य त्यागपत्रस्य प्रभावः सीमितः भवितुम् अर्हति मुख्यः प्रभावः दलस्य आन्तरिकं मनोबलं कम्पनीयां बाह्यविश्वासं च भवति।

अन्ततः यः मालिकः स्वस्य परममित्रान् अपि स्थापयितुं न शक्नोति, सर्वान् लिआन्चुआङ्ग-कम्पनीन् च समाप्तवान्, सः स्वस्य प्रबन्धनक्षमतायां विश्वासं प्राप्तुं कष्टं अनुभविष्यति।

द्वन्द्व कुञ्जी अनुमानम्

त्यक्तुं कीवर्ड: सुपर संरेखण

OpenAI इत्यस्य Super Alignment Project इत्यस्य स्थापना जून २०२३ तमे वर्षे अभवत् ।उच्चस्तरीयबुद्धिमान् प्रणालीनां मनुष्याणां च समस्यायाः समाधानार्थं AI पर्यवेक्षणस्य उपयोगेन मानवस्तरस्य समकक्षं स्वचालितं संरेखणशोधकं निर्मातुं आगामिषु चतुर्षु वर्षेषु कम्प्यूटिंगशक्तेः २०% निवेशं कर्तुं योजना अस्ति .लक्ष्यस्य स्थिरतायाः विषयाः। "सुपर एलाइन्मेण्ट्"-दलस्य संयुक्तरूपेण ओपनएआइ-सहसंस्थापकः मुख्यवैज्ञानिकः च इलिया सुत्स्केवरः, शोधकर्तारः च जन लेइके च नेतृत्वं कुर्वन्ति ।

इलिया सुत्स्केवरः ओपनएआइ इत्यस्य आत्मानुरूपेषु अन्यतमः इति वक्तुं शक्यते यदा २०१७ तमे वर्षे "Attention is all you need" इति पत्रं प्रकाशितम् यत् उद्योगे महत् ध्यानं आकर्षितवान् तदा इल्या तस्य पूर्णतया समर्थनं कृतवती ।परिवर्तकवास्तुकलानिर्देशनं कृतवान्, ततः GPT तथा Vincentian DALL-E श्रृङ्खलामाडलस्य विकासस्य नेतृत्वं कृतवान् ।

इलिया "गहनशिक्षणस्य पिता" इति नाम्ना प्रसिद्धस्य जेफ्री हिण्टनस्य छात्रः अपि आसीत् कृत्रिमबुद्धेः तीव्रविकासः मानवबुद्धेः परं खतरान् आनेतुं शक्नोति इति अपि हिण्टनः चेतयति आसीत् ।

२०२३ तमस्य वर्षस्य अन्ते "OpenAI Palace Fight" इति नाम्ना प्रसिद्धा घटना अन्ततः इलिया इत्यस्य प्रस्थानेन, सैम आल्टमैन् इत्यस्य पुनरागमनेन च अस्थायीरूपेण समाप्तवती परन्तु अद्यपर्यन्तं विवादः अस्ति । बहिः जगतः बृहत्तमः अनुमानः अस्ति यत् OpenAI इत्यस्य अन्तः आन्तरिकाः भेदाः सन्ति, तस्मात् अपि महत्तरं विश्वासानां विशालः विग्रहः अस्ति ।

सैम आल्टमैनस्य पृष्ठभूमितः व्यवहारात् च न्याय्यं चेत्, उद्योगः तं e/acc (प्रभावी त्वरणवाद) इत्यस्य विश्वासिनः इति मन्यते, यत् प्रौद्योगिक्याः विकासः मानवजातेः कृते अनिवार्यतया लाभप्रदः अस्ति, मानवजातेः च यथासम्भवं संसाधनानाम् निवेशः करणीयः Accelerate innovation to विद्यमानसामाजिकसंरचनायाः परिवर्तनं कुर्वन्तु। OpenAI इत्यनेन यत् कृतं तस्य अनुरूपं सरलतया कच्चतया च एजीआई इत्यस्य माध्यमेन पूर्णवेगेन भङ्गयितुं वित्तीयसंसाधनं संसाधनं च केन्द्रीकृत्य सारांशितुं शक्यते ।

सुपर संरेखणं प्रभावी त्वरणं च, सारतः, मार्गयुद्धं न भवति, अपितु आन्तरिकप्रत्ययानां विशालः विग्रहः अस्ति । २०२४ तमस्य वर्षस्य मे-मासे जन लेइके अपि स्वस्य त्यागपत्रस्य घोषणां कृतवान् यदा सः सामाजिकमाध्यमेषु खतरनाकं कार्यं कृतवान्, परन्तु विगतकेषु वर्षेषु ए.आइ अन्ते न पुनरागमनस्थानं प्राप्तवान्” इति ।

जन लेइके इत्यस्य राजीनामेन मूलसुपर-अलाइन्मेण्ट्-दलस्य मूलतः समाप्तिः अभवत् । शेषसदस्याः सुरक्षादले एकीकृताः, यस्य नेतृत्वं जॉन्सन् शुल्मैन् कृतवान् अद्यैव जॉन्सन् शुल्मैन् अपि स्वस्य प्रस्थानस्य घोषणां कृतवान्।

अतीव रोचकं तत् अस्ति यत् जन लेइके, जॉन्सन् शुल्मैन् च द्वौ अपि एन्थ्रोपिक् इति संस्थां गतवन्तौ, यस्य मूलं ओपनएआइ इत्यस्य समानं इति वक्तुं शक्यते । एन्थ्रोपिक् इत्यस्य संस्थापकः ओपनएआइ इत्यस्य पूर्वकोरकर्मचारिणः डारियो अमोडेइ अपि अस्ति इति कथ्यते यत् यदा डारियो २०२० तमे वर्षे एव गतः तदा एआइ सुरक्षाविषयेषु एव अभवत् ।

डारिओ एन्ट्रोपिक् इत्यत्र संवैधानिक-एआइ-इत्यस्य आरम्भं कृतवान्, एआइ-प्रतिमानानाम् प्रशिक्षणस्य एकः पद्धतिः, या प्रतिक्रियाणां मूल्याङ्कनार्थं मानवीयप्रतिक्रियायाः उपरि निर्भरतां न कृत्वा, व्यवहारसिद्धान्तानां स्पष्टसमूहस्य माध्यमेन एआइ-प्रणालीनां व्यवहारस्य मार्गदर्शनं करोति अस्य दृष्टिकोणस्य मूलं भवति यत् एआइ-प्रणाल्याः एव उपयोगः अन्येषां एआइ-प्रणालीनां पर्यवेक्षणे सहायतां करोति यत् एआइ-इत्यस्य अहानिकारकतां उपयोगितां च सुधारयितुम्, तथा च पर्यवेक्षणस्य परिमाणं विस्तारयति

डारियो इत्यनेन बोधितं यत् संवैधानिक-एआइ-इत्यस्य मुख्यविचारः अन्येषां एआइ-प्रणालीनां पर्यवेक्षणे सहायतार्थं एआइ-प्रणालीनां उपयोगः भवति, येन पर्यवेक्षणस्य परिमाणं विस्तारितं भवति, एआइ-इत्यस्य अहानिकारकतायां उपयोगितायां च सुधारः भवति संवैधानिक-ए.आइ.-प्रक्रियायां आत्म-आलोचना, सुधारः, पर्यवेक्षित-शिक्षणं, सुदृढीकरण-शिक्षणं च इत्यादीनि पदानि, तथैव एआइ-व्यवहारं बाध्यं कर्तुं प्राकृतिकभाषायाः आधारेण संवैधानिकसिद्धान्तानां श्रृङ्खला अपि सन्ति

किं इलियायाः अति-संरेखित-विचारैः सह अतीव सदृशम् अस्ति ?

ततः परं ओपनएआइ, एन्थ्रोपिक् च एआइ-क्षेत्रे प्रभावीत्वरणवादस्य अति-संरेखणस्य च विश्वासद्वयस्य भिन्नप्रतिनिधित्वं प्राप्तवन्तौ इति भाति

पूर्वं केचन जनाः चिन्तिताः सन्तः सूचितवन्तः यत् इलिया इत्यस्य प्रस्थानम् अस्य कारणात् भवितुम् अर्हति यत् सः दृष्टवान् यत् OpenAI इत्यस्य काश्चन प्रौद्योगिकीः नियन्त्रणात् बहिः सन्ति यदि एतत् वस्तुतः अस्ति तर्हि अन्यस्मिन् मार्गे गच्छन् एन्थ्रोपिक् इत्येतत् विशालं पशुं नियन्त्रयितुं लाभः भवितुम् अर्हति .

अन्ततः, एन्थ्रोपिक् इत्यस्य क्लाउड् श्रृङ्खलायाः मॉडल् क्षमतायाः दृष्ट्या OpenAI इत्यस्य GPT श्रृङ्खलायाः बृहत् मॉडल् इत्यस्य असीमरूपेण समीपे अस्ति ।

एकः भिन्नः प्रकारः विग्रहः : “अत्याचारी” सैम आल्टमैन्, आदर्शवादी शासनसंरचनानि च

अन्यस्य मूलव्यक्तिः, OpenAI इत्यस्य संस्थापकस्य Sam Altman इत्यस्य यत् आग्रहः कर्तव्यः, तत् प्रभावी त्वरणस्य विश्वासात् अधिकं कठिनं भवितुम् अर्हति ।

प्रथमं पुरातत्वशास्त्रं ओपनएआइ, यस्य स्थापना २०१५ तमस्य वर्षस्य डिसेम्बर्-मासस्य ११ दिनाङ्के अभवत् । आरम्भादेव आदर्शवादेन परिपूर्णम् आसीत्, तस्य दृष्टौ सर्वेषां मानवजातेः लाभाय सामान्यकृत्रिमबुद्धेः (AGI) विकासं सक्रियरूपेण प्रवर्धयितुं, सर्वेषां लाभाय, बृहत्कम्पनीभिः वा कतिपयैः जनाभिः वा कृत्रिमबुद्धेः एकाधिकारविरुद्धं युद्धं च अन्तर्भवति स्म

अस्याः दृष्टेः अन्तर्गतं एलोन् मस्कसहितैः बृहत्नामैः धनं संग्रहितम् अस्ति, तथा च वित्तपोषकाः संस्थायाः कृते अरब-अरब-रूप्यकाणां प्रतिबद्धतां कुर्वन्ति इति दृश्यते अस्मिन् समये OpenAI केवलं भवतः आदर्शस्य साकारीकरणं कथं करणीयम् इति चिन्तयितुं आवश्यकम्। t दैनन्दिनावश्यकतानां चिन्ता आवश्यकी।

परन्तु अधुना विश्वप्रसिद्धं Attention is All you need paper इति कागदं प्रकटितस्य अनन्तरं OpenAI इत्यनेन Scaling law मार्गः गृहीतः, यः एकः मार्गः अस्ति यस्य विशालसंसाधनस्य उपभोगस्य आवश्यकता भवति

२०१९ तमे वर्षे वित्तपोषणं प्राप्तुं ओपनएआइ इत्यनेन संकरसंरचनायाः कृते मुखं कृतम् ।

अर्थात् OpenAI स्वस्य मूलं गैर-लाभकारीं मूलकम्पनीं धारयति, परन्तु अस्याः मूलकम्पन्योः अन्तर्गतं OpenAI Global इति लाभार्थं सहायककम्पनी निर्मितं भवति । इयं सहायककम्पनी उद्यमपुञ्जनिवेशकानां धनं कर्मचारिणां भागं च अवशोषयितुं शक्नोति, यस्य अर्थः अस्ति यत् सा साधारणकम्पनी इव धनसङ्ग्रहं कर्तुं शक्नोति ।

परन्तु OpenAI LP पूर्णतया साधारणकम्पनीरूपेण न परिणतम् अस्य विशेषविशेषता अपि अस्ति, यत् "कब्जितलाभः" इति । लाभप्रदः भवितुम् अर्हति चेदपि सीमा अस्ति इति भावः । यदि अर्जितं धनं एतां सीमां अतिक्रमति तर्हि अतिरिक्तं अलाभकारीं मूलकम्पनीं प्रति प्रत्यागमिष्यति एतेन सुनिश्चितं भवति यत् OpenAI LP सर्वेषां मानवजातेः लाभाय स्वस्य मूललक्ष्यात् न व्यभिचरति।

परन्तु एतादृशे अभिनवप्रतीते संरचनायां सम्भाव्यं जोखिमम् अस्ति, यत् अलाभकारीसंस्थायाः OpenAI LP इत्यस्य निदेशकमण्डलं लाभप्रदसङ्गठनं Open AI Global इत्यस्य नियन्त्रणं करोति अलाभकारीसंस्थायाः मिशनं कूपः अस्ति -सर्वमानवजातेः भवितुं, न तु भागधारकाणां अधिकारः, हितं च। माइक्रोसॉफ्ट् इत्यनेन ४९% भागाः प्राप्ताः, परन्तु तस्य बोर्ड-सीटाः, किमपि वक्तुं वा नासीत् ।

किं अधिकं नाटकीयं यत् आल्ट्मैन् इत्यस्य संचालकमण्डलात् निष्कासनस्य अनन्तरं ९८% कर्मचारिणः राजीनामा दातुं धमकी दत्तवन्तः, तस्य पुनर्स्थापनस्य आग्रहं कृत्वा मुक्तपत्रे हस्ताक्षरं च कृतवन्तः अल्टमैन् पश्चात् साक्षात्कारे अवदत् यत् "एषा घटना सर्वेषां समानतां नाशयितुं शक्नोति, अनेकेषां कर्मचारिणां कृते एतत् सर्वं वा अधिकांशं वा तेषां धनम्" इति ।

साधारणकर्मचारिणां अत्यन्तं धर्मनिरपेक्षहितानाम् "उत्कर्षः" मूलसंस्थापकानाम् भव्यं सुरक्षितं च एजीआई आदर्शं पराजितवान् ।

OpenAI इत्यस्य शासनसंरचनायाः अतिरिक्तं, Sam Altman इत्यस्य निश्चिता "विवादास्पदः" प्रबन्धनशैली अपि ऑनलाइन प्रकाशिता अस्ति उदाहरणार्थं, Altman इत्यस्य एकः पद्धतिः अस्ति यत् सः "गतिशील" प्रबन्धनम् इति कथयति, यत् चेतावनी विना कार्याणि कर्तुं भवति नेतृत्वभूमिका, संसाधनानाम् आवंटनं च कुर्वन्ति। यथा, आल्टमैन् एकदा अन्यं कृत्रिमबुद्धिसंशोधकं जैकब पचोक्की इत्येतम् अकस्मात् शोधनिदेशकपदे पदोन्नतवान् तदानीन्तनः शोधनिदेशकः इल्या सुत्स्केवरः स्वस्य अस्वस्थतां प्रकटितवान् तथा च एकस्मिन् समये द्वयोः भिन्नयोः कार्यकारीयोः समक्षं संसाधनानाम् उत्तरदायित्वस्य च प्रतिज्ञां कृतवान् यद्यपि सैमस्य मूल अभिप्रायः आसीत् competition, परन्तु इलिया मन्यते यत् एतेन अधिकाः विग्रहाः भविष्यन्ति।

तदतिरिक्तं स्पर्धायां सैम आल्टमैनस्य शैली अपि अधिका वृकवत् प्रत्यक्षं च भवति, यथा इGPT-4oऑनलाइन गमनात् पूर्वं तस्य पर्याप्तं सुरक्षापरीक्षणं न कृतम् इति अफवाः वदन्ति यत् प्रतियोगिनां गूगलस्य कृते अधिकं प्रभावी बाधकं प्रदातुं समयः चयनितः इति।

ओपनएआइ जननात्मक एआइ इत्यस्य अस्य तरङ्गस्य प्रज्वलकः अस्ति तथा च सर्वदा अग्रणी इति मन्यते । तथापि वर्तमानस्थितिः अधिकाधिकं चुनौतीपूर्णा भवति: समग्रं विश्वं प्रतीक्षते यत् OpenAI इत्यस्य हस्ते कियन्तः अधिकाः भङ्गाः सन्ति, परन्तु तत्सह, एतानि भङ्गाः वास्तविकरूपेण परिणतुं शक्यन्ते वा इति अपि प्रतीक्षते उत्पादः यः पर्याप्तं लाभं सृजति - सर्वथा, OpenAI अस्य उत्पादस्य सामर्थ्यं उद्योगेन सर्वदा आलोचना कृता अस्ति ।

तदतिरिक्तं निवेशसंस्थानां भविष्यवाणीनुसारम् अस्मिन् वर्षे ओपनएआइ इत्यस्य धनस्य हानिः निरन्तरं भविष्यति तथा च अधिकशक्तिशालिनः मॉडल्-प्रशिक्षणं निरन्तरं भविष्यति इति अपि एकः विषयः अस्ति यस्य विषये ओपनएआइ-इत्यनेन विचारः कर्तव्यः यदा तस्य रक्तनिर्माणक्षमता पर्याप्तः नास्ति

प्रतिस्पर्धात्मकं वातावरणं अधिकाधिकं भयंकरं भवति न केवलं दिग्गजाः तत् परितः सन्ति, अपितु बृहत्तमः भागधारकः माइक्रोसॉफ्ट् इत्यनेन स्वस्य नवीनतमवित्तीयप्रतिवेदने ओपनएआइ इत्येतत् प्रतियोगी इति सूचीकृतम् अस्ति

सैम आल्टमैनस्य पुनरागमनानन्तरं सः "एकान्तः" भवितुम् अर्हति, बहिः जगत् अपि चिन्तितः भविष्यति यत् एतत् संचालकमण्डलं, यत् "रिक्तं खोलं" अभवत् इति भासते, OpenAI इत्यस्य नेतृत्वं निरन्तरं कर्तुं शक्नोति वा इति

तथापि उद्यमपुञ्जक्षेत्रे एकः सल्लाहकारः अद्य अस्मान् प्रति निम्नलिखितविचारं प्रकटितवान् यत् "OpenAI इत्यस्य मूलप्रबन्धनं भव्यपृष्ठभूमियुक्तानां, अखण्डतायाः, आदर्शानां च विद्वांसः समूहः आसीत्; तथापि, सम्भवतः प्रौद्योगिकीकम्पनयः यथार्थतया वर्धयितुं शक्नुवन्ति, परन्तु तेषां कृते ' Tyrant' इत्यस्य आवश्यकता वर्तते '. मनमाना 'अत्याचारी' विना निर्णयं कर्तुं बहुकालं यावत् समयः भवितुं शक्नोति।"

"अत्याचारी" आल्टमैनस्य नेतृत्वे OpenAI, अहं चिन्तयामि यत् अन्ततः कुत्र गमिष्यति?

OpenAI इत्यस्य उदयस्य रहस्यम् : अल्ट्रामैन् बाल्यकालात् एव शक्तिं प्राप्तुं उत्सुकः अस्ति, अपि च विशालप्रभावं सञ्चयितुं स्वस्य संयोजनानां उपरि अवलम्बते