समाचारं

Qixi महोत्सव·फैशन|झोउ केयिन्: हस्तेषु चिह्नम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवनस्य अनुभवाः अस्माकं हस्तेषु अद्वितीयचिह्नानि त्यजन्ति।
पञ्च महिला मध्यविद्यालयस्य छात्राः सहसा मेट्रोयानं प्रविष्टवन्तः। ते हरितवर्णीयं विद्यालयवर्दीं धारयन्ति स्म, यथा याने गन्धः प्रविष्टः अस्ति । बालिकाः स्तम्भं परितः स्थितवन्तः, तेषु एकः अवदत्- "अधुना एव चित्रं न साधु आसीत्, अन्यं गृह्णामः" इति पञ्च बालिकाः मौनबोधेन एकस्मिन् समये कैंचीहस्तं प्रसारयन्तः दृष्टवन्तः, तेषां अङ्गुलीः प्रत्येकं स्पृशन्ति स्म अन्ये, पञ्च " कैंची" पञ्चबिन्दुयुक्ततारकप्रतिरूपेण संयोजिताः । बालिका स्वस्य दूरभाषं उत्थाप्य तत् क्लिक् कृत्वा प्रतिमानस्य चित्रं गृहीत्वा अवदत् यत् अहं भवतः कृते चित्रं प्रेषयिष्यामि इति। फलतः बालिकानां मोबाईलफोन-अन्तरफलकेषु एकस्मिन् एव समये "पञ्चबिन्दुतारकाः" आविर्भूताः ।
किं सृजनात्मकं प्रतिबिम्बम् ! तेषां पार्श्वे स्थित्वा अहं मुग्धः अभवम्। तेषां मोबाईल-फोन-अन्तरफलकं दृष्ट्वा अहं यत् दृष्टवान् तत् न केवलं पञ्च-बिन्दुयुक्तं तारकं, अपितु पञ्च सुन्दराणि हस्तानि अपि आसन् ये प्रतिमानं निर्मान्ति स्म । अङ्गुलयो हरितप्याजवत् सुकुमाराः, हस्तस्य पृष्ठभागः श्वेतः स्निग्धः च ।
एतादृशे "चित्रनिर्माणे" मम अतीव रुचिः अस्ति, तस्य अनुकरणस्य अवसरं च ग्रहीतुं इच्छामि। अवसरः आगतः। तस्मिन् दिने अस्माकं पञ्चानां "वरिष्ठानां" बालिकानां संयोगेन लघुसमागमः अभवत् । यथासाधारणं मध्याह्नभोजनम् आसीत्, यथासाधारणं काफी आसीत्; मया सूचितं यत् अस्मिन् समये वयं किमपि नूतनं कुर्मः, अस्माकं हस्तस्य फोटो गृहीतुं कथं? मेट्रोयाने यत् दृष्टं तत् अहं तान् अवदम्। सहसा सर्वेषां रुचिः अभवत् । अतः, पञ्च जनाः कैंचीहस्तं प्रसारयित्वा प्रहेलिकां कर्तुं आरब्धवन्तः । अहं न इच्छामि स्म, किञ्चित्कालं यावत् पिष्ट्वा अन्ते अहं पञ्चबिन्दुयुक्तं ताराकारं कल्पितवान् यत् अहं सन्तुष्टः अभवम् ।
ताः पञ्च बालिकाः चिन्तयन्तः ते सर्वे अङ्गुलीः प्रसारयित्वा क्लिक् कृतवन्तः, तत्क्षणमेव चलच्चित्रं कुरकुरेण सुव्यवस्थिततया च निर्मितम् सहसा अहं अवगच्छामि यत् यत् मां आकर्षितवान् तत् न तावत् प्रतिमानं, अपितु तेषां यौवनशक्तिः एव निर्गतम् । इदं तदेव "चित्रनिर्माणम्", परन्तु इदं प्रतीयते यत् "मूलम्" भिन्नम् अस्ति तथा च प्रभावः आदर्शः न भविष्यति। निश्चितम्, यदा चित्राणि अस्माकं पञ्चभ्यः प्रेषितानि तदा "गपशपः" प्रसारितुं आरब्धवान् । "अहो, मम हस्तानां पृष्ठभागे नाडयः बहिः न दृश्यन्ते। मम अङ्गुलीः स्थूलाः सन्ति। विवाहे अहं 7 आकारस्य वलयः धारितवान्, अधुना च 9 आकारस्य वलयः धारयामि तथा च अस्ति अद्यापि कठिनम्।" "मम हस्तेषु श्यामवर्णाः बिन्दवः अतीव विशालाः सन्ति, भवन्तः तान् दूरीकर्तुं शक्नुवन्ति वा?”
जिओवेन् इत्यनेन उक्तं यत् सा चित्राणि पुनः टच कर्तुं शक्नोति, सा स्वस्य अङ्गुलीः कृशाः कर्तुं शक्नोति, नाडीः, भूरेण बिन्दुः इत्यादीन् दोषान् दूरीकर्तुं शक्नोति। "अहं न मन्ये यत् तस्य मरम्मतस्य आवश्यकता अस्ति!"जिआमिनः असहमतः अभवत् the second grade of junior high school तस्मिन् समये यदा अहं ग्राम्यक्षेत्रं गतः तदा अहं पाककक्षायां नियुक्तः आसम्, एकदा वयं मांसं पाकयन्तः आसन् तदा वयं एकस्मात् स्थानीयसहचरात् उष्णशूकरमांसस्य एकं खण्डं क्रीतवन् आसीत् सहपाठिभिः सह विनोदं कुर्वन् यदि भवता खादितस्य पासानां मांसे कोऽपि जियामिनः आसीत् तर्हि कनिष्ठ उच्चविद्यालयस्य पुनर्मिलने अद्यापि सर्वे मम अङ्गुलीनां चिन्तां कुर्वन्ति स्म, यत् कक्षायाः सामूहिकपरिचयः अभवत् यदि चित्राणि रिटच कृताः सन्ति retouched, किं ते अद्यापि मम हस्ताः सन्ति?"
जियामिन् इत्यनेन एतत् उक्तं कृत्वा जिंग्जिङ्ग् अपि तस्याः हस्ततलौ उद्घाटितवती तस्याः वाम-अङ्गुष्ठस्य अधः अङ्गुली-नख-प्रमाणस्य दागः अपि आसीत् । सा अवदत्- "तदा अहं द्विचक्रिकायाः ​​सवारीं कृत्वा हेफेइ-मार्गे स्थिते पारम्परिक-चीनी-औषध-दुकाने शुष्क-संतराणां छिलकानि वितरितवती । तस्मिन् दिने औषध-दुकाने "वसन्त-मियाओ"-चलच्चित्रस्य एकं दृश्यं चलच्चित्रं गृह्णाति स्म, जनसमूहः च एतावत् जनसङ्ख्या आसीत् .औषधं ग्रहीतुं आगताः जनाः अपि सङ्कीर्णाः आसन्, मया गृहं गन्तुम् अभवत्, यदा अहं द्विचक्रिकायाः ​​उपरि परिभ्रमितवान् तदा अहं पतितः, लघुशिला च मम हस्ततलस्य अन्तः निहितः आसीत्, एतत् चिह्नं त्यक्त्वा अहं पुरातनं चीनीयं औषधालयं चिन्तयिष्यामि यत् अन्तर्धानं जातम्, तथा च अतीतं यत् नारङ्गस्य एकं पौण्ड् त्रिसेण्ट् कृते पुनः प्रयुज्यते स्म” इति।
हस्तस्य प्रादुर्भावात् वयं अज्ञात्वा हस्तस्य कथायां प्रविशामः जीवनस्य अनुभवः अस्माकं हस्तेषु अद्वितीयं चिह्नं त्यजति। नाडयः वार्षिकवलयस्य खरचाः सन्ति; चित्रं सम्पादयित्वा मेटयितुं किमर्थं आवश्यकम् ? आम्, वयं अनुकरणं कुर्मः चित्राणि सुन्दराणि न सन्ति, परन्तु ते कस्यापि दलस्य वार्तालापस्य अपेक्षया अधिकं आकर्षकं भवन्ति।
कल्पयतु : मेट्रोयाने ताः पञ्च बालिकाः यदि दशकानां अनन्तरं पुनः मिलित्वा "प्रहेलिका" कुर्वन्ति तर्हि तेषां हस्तेषु वर्षाणां कथाः अवश्यमेव अवशिष्टाः भविष्यन्ति। (झोउ केयिन्) ९.
प्रतिवेदन/प्रतिक्रिया