समाचारं

"मंग्रोव संरक्षणं, वयं सर्वे भागं गृह्णामः", ग्रीन चैरिटी ट्रस्ट् विज्ञानलोकप्रियीकरणक्रियाकलापानाम् झान्जियाङ्ग मंग्रोव श्रृङ्खलायाः समर्थनं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्के नवमे "मङ्गरोव-पारिस्थितिकीतन्त्रस्य संरक्षणाय अन्तर्राष्ट्रीयदिने" "मङ्गरोव-संरक्षणम् · वयं मिलित्वा भागं गृह्णामः" इति विज्ञान-लोकप्रियीकरण-क्रियाकलापानाम् श्रृङ्खलायाः प्रारम्भ-समारोहः आयोजितः CNOOC (चीन) कं, लिमिटेड झांजियांग शाखा, चीन तेलक्षेत्र सेवा कं, लिमिटेड झांजियांग शाखा तथा चीन जहाजरानी ट्रस्ट कं, लिमिटेड सहायक इकाइयों के रूपेण अस्मिन् कार्यक्रमे भागं गृहीतवन्तः।

२०२३ तमस्य वर्षस्य अगस्तमासे चीनशिपिङ्ग ट्रस्ट् इत्यनेन देशस्य प्रथमा धर्मार्थन्यासपरियोजना स्थापिता यत् मङ्गरोव-संरक्षणम् आधारितम् अस्ति - अपतटीय-सैहानबा-ब्लू-कार्बन्-प्रवर्धन-चैरिटेबल-न्यास-योजना गुआंगडोङ्ग-नगरस्य झान्जियाङ्ग-नगरस्य मङ्गरोव-राष्ट्रीय-प्रकृति-संरक्षण-प्रशासन-ब्यूरो-सहाय्येन मार्गदर्शनेन च परियोजनायाः "मङ्गरोव-संरक्षणम्·वयं मिलित्वा भागं गृह्णामः" इति विज्ञान-लोकप्रियीकरण-क्रियाकलापानाम् अस्याः श्रृङ्खलायाः प्रारम्भस्य प्रायोजकत्वं समर्थनं च कृतवती

अस्य आयोजनस्य उद्देश्यं "उपदेश + अनुसन्धान + प्रदर्शनी" इति त्रित्वस्य माध्यमेन मङ्गरोवस्य पारिस्थितिकमूल्यस्य विषये जनसमुदायस्य अवगमनं वर्धयितुं जैवविविधतायाः निर्वाहने, तटरेखायाः रक्षणे, जलस्य गुणवत्तायाः शुद्धीकरणे च तेषां अपूरणीयभूमिकां अवगन्तुं च अस्ति क्रियाकलापाः मङ्गरोवविज्ञानस्य लोकप्रियीकरणव्याख्यानानां नीतिप्रस्तुतानां च रूपं गृह्णन्ति, मङ्गरोवविज्ञानस्य लोकप्रियीकरणप्रदर्शनानि, मङ्गरोवसांस्कृतिकाः रचनात्मकाः च स्टालाः, तथा च "झान्जियाङ्ग मंग्रोवविज्ञानलोकप्रियीकरणं" प्रचारवाहनभ्रमणं च गृह्णन्ति येन जनसमूहः स्वसमझं व्यावहारिकक्रियासु परिणमयितुं मंग्रोवेषु भागं ग्रहीतुं च प्रोत्साहयति प्रत्यक्षसंरक्षणक्रियाणां क्रियाकलापाः।

अन्तिमेषु वर्षेषु झान्जियाङ्गः "मङ्गरोव-नगरस्य" निर्माणे केन्द्रितः अस्ति तथा च मङ्गरोव-संरक्षण-प्रणाल्याः निर्माणे प्रारम्भिक-परिणामान् प्राप्तवान्, मङ्गरोव-निर्माणे पुनर्स्थापने च सामाजिक-पूञ्ज्याः सहभागितायाः अन्वेषणं कृतवान्, मङ्गरोव-रोपणस्य प्रजननस्य च युग्मनं च कृतवान् झान्जियाङ्ग-नगरे निवसन्तः प्रथमेषु राज्यस्वामित्वयुक्तेषु उद्यमेषु अन्यतमः इति नाम्ना सीएनओओसी झान्जियाङ्ग-नगरस्य स्थानीयविकासस्य समर्थनं निरन्तरं कुर्वन् अस्ति । CNOOC इत्यनेन सह सम्बद्धा वित्तीयसंस्थारूपेण चीनशिपिङ्ग ट्रस्ट् एकस्य केन्द्रीय उद्यमन्यासकम्पनीरूपेण स्वस्य सामाजिकदायित्वं अविचलतया निर्वहति, सक्रियरूपेण नूतनानां हरितन्यासप्रतिमानानाम् अन्वेषणं करिष्यति, तथा च मङ्गरोव-वृक्षाणां अन्येषां पारिस्थितिकवातावरणानां च रक्षणाय वित्तीयशक्तिं योगदानं करिष्यति।



प्रतिवेदन/प्रतिक्रिया