समाचारं

मॉरिटानियादेशे नूतनसर्वकारस्य निर्माणस्य घोषणा

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये मॉरिटानियादेशस्य राष्ट्रपतिकार्यालयस्य महासचिवः मौले औल्ड् इत्यनेन देशे नूतनसर्वकारस्य निर्माणविषये वक्तव्यं प्रकाशितम् वक्तव्ये मुख्तार औल्ड अजायी इत्यस्य नूतनप्रधानमन्त्री, मोहम्मद अमीन इत्यस्य आन्तरिकस्थानीयविकासमन्त्री, हन्ना सिदी इत्यस्य रक्षामन्त्री, सईद आहा मादेर अबू इत्यस्य अर्थवित्तमन्त्री, मोहम्मद खालिद इत्यस्य नियुक्तेः उल्लेखः कृतः ऊर्जा-पेट्रोलियम-मन्त्री नियुक्तः, अब्दुल्ला वाडिया स्वास्थ्यमन्त्री च नियुक्तः । वक्तव्ये अन्येषां मन्त्रिनियुक्तीनां सङ्ख्या अपि घोषिता।
तेषु विदेशमन्त्री अद्यापि मार्जौक् इत्यस्य कृते अस्ति, न्यायमन्त्री अद्यापि मोहम्मदबे इत्यस्य कृते अस्ति ।
अस्मिन् वर्षे जूनमासस्य २९ दिनाङ्के मॉरिटानियादेशे नूतनराष्ट्रपतिनिर्वाचनार्थं मतदानं कृतम्, यत्र कुलसप्त उम्मीदवाराः दौडं गृहीतवन्तः । जुलैमासस्य प्रथमे दिनाङ्के मॉरिटानियादेशस्य स्वतन्त्रनिर्वाचनआयोगेन राष्ट्रपतिनिर्वाचनस्य परिणामान् आधिकारिकतया बहिः जगति घोषितवान्, वर्तमानराष्ट्रपतिः गजवानी ५६.१२% समर्थनदरेण पुनः निर्वाचने विजयं प्राप्तवान् इति घोषितवान् अगस्तमासस्य प्रथमे दिने गजवानी शपथग्रहणं कृत्वा पुनः देशस्य राष्ट्रपतित्वेन निर्वाचितः । अगस्तमासस्य २ दिनाङ्के गजवानी इत्यनेन मुख्तार औल्ड अजय इत्यस्य नूतनप्रधानमन्त्रीरूपेण नियुक्तिः कृत्वा राष्ट्रपतिना फरमानं जारीकृत्य नूतनसर्वकारस्य निर्माणस्य नियुक्तिः कृता ।
स्रोत सीसीटीवी न्यूज
सम्पादक वांग जिओटिंग
द्वितीय परीक्षण यांग ताओ
मिन् जी इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया