समाचारं

चीनीयतैरणदलेन स्वर्णं प्राप्तुं आश्चर्यजनकं पुनरागमनं कृतम्! ओलम्पिकतैरणस्पर्धासु "कुक्कुरपैडल" इति स्थानं किमर्थं नास्ति ?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां ४×१०० मीटर् मेडली रिले अन्तिमस्पर्धायांजू जियायुकिन हैयंगसूर्य जियाजुनपान झान्लेचीनदलेन स्वर्णपदकं प्राप्तम् ।

४ अगस्त, स्थानीय समय , पुरस्कारसमारोहे चीनीयदलस्य विजेता जू जियायु, किन् हैयाङ्ग, सन जियाजुन्, पान झान्ले च (दक्षिणतः वामतः)।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डु यू

पुरुषाणां ४X१०० मीटर् मेड्ले रिले-अन्तिम-क्रीडायां चीनीयदलेन जू जियायु (बैकस्ट्रोक्), किन् हैयाङ्ग् (ब्रेस्टस्ट्रोक्), सन जियाजुन् (तितली), पान झान्ले (फ्रीस्टाइल) च प्रेषिताः प्रथमार्धे चीनदलं प्रथमम् आसीत्, तृतीयपदस्य अनन्तरं अस्थायीरूपेण तृतीयस्थानं प्राप्तवान् ।अन्तिमः शॉट्, "100 मीटर्।"उड्डयनमत्स्याः"पान झान्ले प्रत्येकं खण्डे ४५.९२ सेकेण्ड् यावत् तरितवान्, आश्चर्यजनकं विपर्ययः सम्पन्नवान्। अन्ते,चीनी दल३ निमेष, २७ सेकेण्ड्, ४६ सेकेण्ड् च समयेन चॅम्पियनशिपं प्राप्तवान् ।
चित्रस्य स्रोतः: Weibo स्क्रीनशॉट्

अस्मिन् स्पर्धायां चीनदेशस्य तैरणदलेन प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्तम्।१९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः अनन्तरं टीम यूएसए-सङ्घस्य दीर्घतमं धावनं भङ्गयति । ४० वर्षाणिअस्मिन् स्पर्धायां दश-ओलम्पिक-विजयस्य क्रमः ।वस्तुतः यदि अमेरिकादेशः मास्को-ओलम्पिकस्य बहिष्कारं न कृतवान् स्यात्, १९६० तमे वर्षे रोम-ओलम्पिक-क्रीडायाः आरम्भात् १९८० तमे वर्षे आस्ट्रेलिया-देशं स्वर्णपदकं "उद्धर्तुं" अनुमन्यते स्म, तर्हि विगत-६४ वर्षेषु एतत् अमेरिकन-पुरुषाणां चतुर्थं पदकं जातम्ओलम्पिक-क्रीडायां १०० मीटर्-मेड्ले-रिले-क्रीडायां प्रतिद्वन्द्वी-क्रीडायां पराजयः अभवत् ।

एताः चत्वारः भिन्नाः तरणशैल्याः काः इति वक्तुं शक्नुथ वा ? स्मर्यताम्, याङ्गः, मण्डूकः, भृङ्गः, ज़ी, .बैकस्ट्रोक, ब्रेस्टस्ट्रोक, बटरफ्लाई, फ्रीस्टाइल।एतानि चत्वारि अपि आधुनिकप्रतियोगितातैरणस्पर्धासु तैरणशैल्याः सन्ति, विश्वस्य बालकानां कृते आवश्यकः पाठ्यक्रमः अस्ति ये तैरणे रुचिं लभन्ते

केवलं "कुक्कुरपैडल" इति जानाति ।

ओलम्पिकक्रीडायां भागं ग्रहीतुं शक्नुवन्ति वा ?


एकः स्वशिक्षितः तैरकः इति नाम्ना केचन पृच्छन्ति यत् यदि अहं केवलं "कुक्कुरपैडल" इति जानामि तर्हि अहं ओलम्पिकक्रीडायां भागं ग्रहीतुं शक्नोमि वा? अहं किं श्रेणीं प्राप्तुं शक्नोमि ?

अद्यापि मा वद, .यदि भवान् केवलं "कुक्कुरपैडल" इति जानाति तर्हि ओलम्पिकक्रीडायां भागं ग्रहीतुं शक्नोति ।मुक्तशैली-कार्यक्रमेषु एकस्मिन् पञ्जीकरणं कर्तुं शक्नुवन्ति ।परन्तु भवान् एतदपि अवलोकितवान् स्यात् यत् न तु विश्वस्य सर्वोत्तमः फ्रीस्टाइल् तैरकः पान झान्ले, न च तस्य सह स्पर्धां कुर्वन्तः अन्ये क्रीडकाः "कुक्कुर-पैडल"-शैल्याः उपयोगं कुर्वन्ति वा?

तत् वस्तुतः शक्नोति।मुक्तशैली(स्वतन्त्रशैली) २. यथा नाम सूचयति, एषः तरण-कार्यक्रमः अस्ति यस्य तरणशैल्याः प्रतिबन्धः नास्ति, अतः भवद्भिः केवलं केचन मूलभूताः आवश्यकताः पूर्तव्याः, यथा आरम्भस्य १५ मीटर् अनन्तरं भवतः शरीरं जलात् बहिः भवितुमर्हति, अन्येषु तरणं न कर्तव्यम् सम्पूर्णे तरणप्रक्रियायां शैल्याः एतत् न दुष्टम् . अतः फ्रीस्टाइल स्पर्धायां भवन्तः ब्रेस्टस्ट्रोक्, बैकस्ट्रोक्, बटरफ्लाई अथवा "कुक्कुरपैडल" तरितुं शक्नुवन्ति तथा च वैधपरिणामान् प्राप्तुं शक्नुवन्ति।किन्तुवर्तमानकाले सर्वैः क्रीडकैः मुक्तशैलीस्पर्धासु प्रयुक्ता तैरणशैली वस्तुतः क्रौल् स्ट्रोक् एव ।(रिङ्ग्), किमर्थं क्रॉल-तैरणं जगति आधिपत्यं करोति, एतस्य विषये पश्चात् वदामः।

"कुक्कुरपटल" इति किम् ?


यदा जनाः तरणशैल्याः विषये गम्भीरतापूर्वकं वदन्ति तदा ते प्रायः एकं मौलिकं प्रश्नं उपेक्षन्ते यत् किम् इति"कुक्कुरस्य चप्पलम्" । ? शरीररचनाशास्त्रस्य अभिलेखः, अप्रैल २०२०(द एनाटोमिकल रिकार्ड) .पत्रिकायां अमेरिकादेशस्य वर्जिनिया-नगरस्य वेस्ट् चेस्टर-विश्वविद्यालयस्य जीवविज्ञानविभागस्य त्रयाणां वैज्ञानिकानां अध्ययनं प्रकाशितम्, यस्य शीर्षकं आसीत् : "Dog Paddle", Swimming Stance Patterns of Different Dog Breeds(“कुक्कुर-पैडल”:विभिन्न-कुक्कुर-जातीयेषु रूढिगत-तैरण-चरण-प्रकारः)अस्मिन् अध्ययने प्रथमवारं गम्भीरतापूर्वकं चर्चा कृता अस्ति"कुक्कुरस्य चप्पलम्" ।एतत् प्रकरणम्।

अध्ययनार्थं वैज्ञानिकाः षट् भिन्नजातीयानां अष्टौ प्रौढकुक्कुराः नियुक्तवन्तः: एकः जर्मन-गोपालकः, द्वौ लैब्राडोर-पुनर्प्राप्तौ, द्वौ न्यूफाउण्ड्लैण्ड्-देशौ, एकः च नोवास्कोशिया-बक-विलासकः , एकः जैक् रसेल-टेरियरः, एकः यॉर्कशायर-टेरियरः च पालतूकुक्कुरैः परिचिताः मित्राणि पश्यन्ति यत् शोधकर्तृणां "स्वयंसेवीकुक्कुरानाम्" चयनम् अतीव सूक्ष्मम् अस्ति न्यूफाउण्ड्लैण्ड्-कुक्कुराः, नोवा-स्कोशिया-डक-रिट्रीवर-पक्षिणः च अस्माकं जलकार्यं कर्तुं साहाय्यं कर्तुं विशेषतया प्रजनिताः आसन्, तथा च ते जलस्य विषये विशेषतया उत्तमाः सन्ति, जैक् रसेल्स्, यॉर्कशायर-टेरियर् च अस्मिन् कारके तैरणार्थं न विचारिताः आसन्

तरणकुण्डे एते अष्टौ श्वाः वैज्ञानिकैः सम्यक् अध्ययनं कृत्वा प्राप्ताः"कुक्कुरस्य चप्पलम्" । क्षेत्रे एकः आधारभूतः उपलब्धिः। प्रथमः,"कुक्कुरस्य चप्पलम्" ।आस्तरणतरणशैली इति परिभाषितं यस्मिन् अङ्गाः स्थले गमनसदृशे पर्यायचापेन शरीरस्य अधः लम्बन्ते, अङ्गैः उत्पन्नजलप्रतिरोधेन नासिकाच्छिद्राणि नेत्राणि च जलस्य उपरि स्थापयित्वा प्रणोदनजननार्थं उपयुज्यन्ते

अन्ते एते अष्टौ श्वाः ०.४-१.१ मीटर्/सेकण्ड् यावत् तरणफलं प्राप्तवन्तः Their"कुक्कुरस्य चप्पलम्" । वेगान्तरं आकारान्तरं इव महत् न भवति। १.१m/s, ५० मीटर् तरणं कर्तुं प्रायः ४५ सेकेण्ड् समयः भवति । एतादृशफलेन मनुष्यैः सह स्पर्धायाः किं परिणामः स्यात् ? यदि कश्चन श्वः आरम्भिकबन्दूकं श्रुत्वा ऋजुरेखायां तरितुं शक्नोति तर्हि सम्भवतः ओलम्पिक-अन्तिम-तरणकुण्डे स्वस्य मानवमित्रान् अर्धकुण्डेन पराजितवान् स्यात्

मम देशस्य क्रीडासामान्यप्रशासनेन निर्गतस्य "राष्ट्रीयतैरणव्यायामस्तरमानकानां" अनुसारंएतत् परिणामं प्रौढपुरुषाणां कृते प्रायः उच्चतमस्तरं प्राप्तुं शक्नोति: स्तरः १ गोल्डन् डॉल्फिन (५० मीटर् मुक्तशैली ४० सेकेण्ड्) . एतत् न वक्तव्यं यत् एते श्वाः स्वस्य वास्तविकवयसः आधारेण प्राथमिकविद्यालयस्पर्धासु भागं गृह्णन्ति स्यात्, यत् शौकियास्पर्धायाः उच्चतमस्तरः अस्ति

ओलम्पिकतैरणं किमर्थम्

न "कुक्कुर-पैविंग" स्थितिः


श्वानानां विषये एतावत् वदन्"कुक्कुरस्य चप्पलम्" ।, मानव"कुक्कुरस्य चप्पलम्" ।किं भविष्यति ? मनुष्याणां कृते "कुक्कुरपैडल" अतीव स्वाभाविकी तरणशैली अस्ति । नवजाताः ये तरणप्रशिक्षणं न प्राप्तवन्तः ते "कुक्कुरपैडल" इव मुद्रायां तरिष्यन्ति । किन्तु मनुष्याणां कृते ."कुक्कुरपैडल" इति तरणशैली अतीव उपयुक्ता नास्ति समस्या अस्ति यत् अस्माकं ऊर्ध्वगतिचरणेन शिरः कण्ठस्य च शरीररचना अन्यचतुर्पादपशुभ्यः सर्वथा भिन्ना आकारः प्राप्ता।

यदा श्वाः जलं प्रविश्य आरामं कुर्वन्ति तदा तेषां नासिकाच्छिद्राणि नेत्राणि च शिरसि उच्चैः भवन्ति, तथैव गतिः चमनुष्याः नासिकाच्छिद्राणि नेत्राणि च जले सन्ति इति ज्ञास्यन्ति तेषां नासिकाच्छिद्राणि नेत्राणि च जलस्य उपरि स्थापयितुं जानीतेव शिरः उत्थाप्य अधिकं कठिनतया पादचालनं कर्तव्यम्।एतेन अपि भवति"कुक्कुरस्य चप्पलम्" ।मुद्रायाः कारणात् सुलभतया तरणं दीर्घदूरं च कठिनं भवति ।

याङ्गः, मण्डूकः, भृङ्गः, आत्मनः

चतुर्णां तरणशैल्याः इतिहासः लक्षणं च


मनुष्याणां जन्मात् आरभ्य वयं जलेन सह स्मः विभिन्नेषु सभ्यतासु तरणस्य विषये बहु अभिलेखाः सन्ति । यथा, केचन १०,००० वर्षाणि पूर्वं अस्माकं केचन पूर्वजाः अद्य मिस्र-लीबिया-देशयोः सीमाक्षेत्रे एकस्याः गुहायाः भित्तिषु स्वप्रकारस्य तरणस्य आकृतयः त्यक्तवन्तः यद्यपि अस्य दीर्घः इतिहासः अस्ति तथापि अधिकांशं इतिहासं तरणं वन्यम् आसीत्, यावत् एकः फ्रांसीसीजनः न आगतः ।


  • स्तनघातः

१६९६ तमे वर्षे यदा ३६ वर्षीयः सम्राट् काङ्गक्सी स्वयमेव गाल्डान् जित्वा ५३ वर्षीयः आइजैक् न्यूटनः लण्डन्नगरस्य रॉयल टकसालस्य अधिग्रहणं कृतवान् तदा एव फ्रान्स्देशे "द आर्ट आफ् स्विमिंग्" इति पुस्तकं प्रादुर्भूतम्इयं पुस्तिका तरणशिक्षणविषये मानवजातेः प्रथमं सर्वाधिकविक्रयितपुस्तकम् अस्ति, यत् टेविनो इत्यनेन लिखितम् अस्ति(Melchisédec Thévenot) २.

बेन्जामिन फ्रेंक्लिन्, यः पश्चात् अमेरिकादेशस्य संस्थापकः पिता अभवत्, सः एकदा तरणस्य अभ्यासार्थं एतत् पुस्तकं क्रीतवन् आसीत् । "The Art of Swimming" इत्यस्य माध्यमेन वयं 300 वर्षाणाम् अधिककालपूर्वं तैरणप्रौद्योगिक्याः झलकं प्राप्तुं शक्नुमः तदा मुख्यधारायां तैरणशैली ब्रेस्टस्ट्रोक् आसीत् । पादयोः "निवृत्तिः, परिवर्तनः, पादप्रहारः, क्लैम्पः च" तथा हस्तयोः "आकर्षणं, आलिंगनं, क्लैम्पः, प्रसारणं च" इति माध्यमेन ।ब्रेस्टस्ट्रोक् चतुर्णां आधुनिकतैरणशैल्याः प्रवर्तकः अस्ति ।

४ अगस्त, स्थानीय समय तस्मिन् एव दिने चीनीयदलस्य द्वितीयः श्रेष्ठः खिलाडी किन् हैयाङ्ग् (ब्रेस्टस्ट्रोक्) प्रतियोगितायां आसीत् ।सिन्हुआ न्यूज एजेन्सी रिपोर्टर ज़िया फाङ्गफाङ्ग इत्यस्य चित्रम्

आधुनिकस्य ओलम्पिकस्य इतिहासे,१९०४ तमे वर्षे अमेरिकादेशे सेण्ट् लुईस् ओलम्पिकक्रीडायां तैरणस्य आधिकारिकरूपेण ब्रेस्टस्ट्रोक्, फ्रीस्टाइल्, बैकस्ट्रोक् इति त्रयः आघाताः विभक्ताः आसन् ।ततः परं स्तनपानस्य प्रौद्योगिकी, नियमाः च परिवर्तन्ते स्म दृश्यं, फुरुकावा मसारु नामकः जापानीक्रीडकः प्रथमत्रिषु ५० मीटर् यावत् केवलं त्रीणि श्वासाः अपि गृहीतवान्, सः अन्तिमेषु ५० मीटर् यावत् अर्धं जलस्य अधः अपि तरितवान्, ततः सः स्वर्णपदकं प्राप्तवान् ।

एतेन प्रवृत्त्या तरणस्पर्धा श्वसनस्पर्धारूपेण परिणता, जनाः कुण्डस्य अधः मूर्च्छिताः भवन्ति, जीवनरक्षकाणां कार्यं कर्तुं प्रवृत्ताः भवन्ति इति सामान्यम् अतः फिना इत्यनेन नियमः कृतः यत् शिरः पूर्णतया जले न मग्नः भवेत् इति १९८७ तमे वर्षे एव अयं नियमः पुनः लिखितः । अद्यत्वे स्तनपानकर्तारः अधिकांशं समयं श्वसनयोः मध्ये जलस्य अधः स्खलन्तः यापयन्ति । उत्तमं ब्रेस्टस्ट्रोक् तकनीकं ज्ञातुं चीनीयक्रीडकस्य किन् हैयाङ्गस्य प्रतियोगितायाः विडियो पुनः अवलोकयितुं शक्नुवन्ति।

यद्यपि मन्दतरणं तकनीकीदृष्ट्या च जटिलं भवति तथापि वास्तविकजीवने स्तनघातस्य महत्त्वं प्रबलम् अस्ति । यद्यपि स्पर्धास्पर्धासु स्तन-तैरणकाः शिरः अधः कृत्वा तरन्ति तथापि अभ्यासेन भवन्तः जलात् बहिः शिरः उच्च-उच्चतां प्राप्तुं शक्नुवन्ति यदि भवान् मित्रैः सह तरितुं इच्छति, एकस्मिन् समये गपशपं कर्तुम् इच्छति तर्हि स्तनपानं सर्वोत्तमः विकल्पः अस्ति । यदि भवन्तः भारेन सह तरितुं प्रवृत्ताः सन्ति तर्हि स्तनपानेन अपि भवतः ऊर्जासंरक्षणं अधिकतमं कर्तुं शक्यते । यदि भवन्तः डुबन्तः व्यक्तिं उद्धारयितुं प्रवृत्ताः सन्ति तर्हि शिरः-उपरि स्तन-प्रहारः एव एकमात्रः तरण-आघातः अस्ति यः उद्धारितस्य व्यक्तिस्य सह दृष्टि-संपर्कं स्थापयितुं शक्नोतिसम्प्रति देशे वा विदेशे वा .अधिकांशः तैरणप्रशिक्षणसंस्थाः स्तनघातस्य उपयोगं प्रवेशस्तरीयतैरणप्रहाररूपेण कुर्वन्ति ।मुख्यकारणं यत् यथाशक्ति श्वसनं सुस्पष्टं स्थापयितुं शक्नोति ।

  • मुक्तशैली


सर्वेषां क्रॉल-तैरणं शिक्षितुं न शक्नुवन्ति इति मुख्यकारणं अस्ति यत् तस्य श्वसन-विधिः कठिनतया निपुणतां प्राप्नोति ।किन्तु सहजतया वयं जले स्थित्वा यथाशक्ति मुखं नासिकां च जले बहिः स्थापयितुम् इच्छामः ।

१८४० तमे वर्षे यूरोपे क्रौल्-तैरणस्य पूर्ववर्ती आसीत्, यत् पार्श्वतैरणम् आसीत् । एषा तरणशैली जनान् किञ्चित् प्लवङ्ग इव दृश्यते, शरीरं जले पार्श्वे शयानं भवति तथा च अधिकांशं शिरः जलस्य उपरि स्थापितं भवति पादौ स्तनप्रहारवत् निवृत्ताः न भवन्ति, अपितु कैंचीपदं पातयन्ति, बाहुभिः सह assisting.जलं शरीरस्य पृष्ठभागं प्रति अधोभागं प्रति चालयन्तु, जले पार्श्वे धावनं इव किञ्चित् दृश्यन्ते। इयं तैरणशैली शताधिकवर्षेभ्यः लोकप्रियः अस्ति यद्यपि अद्यत्वे प्रतिस्पर्धात्मकेषु तरणकुण्डेषु साइडस्ट्रोक् अन्तर्धानं जातम्, तथापि जीवनरक्षकाः डुबन्तः जनान् टोयन् साइडस्ट्रोक् इत्यस्य उपयोगं कुर्वन्ति

साइडस्ट्रोक् क्रौल्स्ट्रोक् इति परिणमयन्तः प्रमुखाः व्यक्तिः वस्तुतः उत्तर-अमेरिका-देशीयौ आस्ताम् ।१८४४, "उड्डयनगुल"(उड्डी गुल) २.तथा "तम्बाकू" ।(तम्बाकू) २.अटलाण्टिकं पारं कृत्वा लण्डन्नगरं प्रति गच्छन्तः एतानि कानिचन आडम्बरपूर्णानि नामानि न सन्ति, एते द्वौ अनिशिनाबे पुरुषौ स्तः(अनिशीनाबे) २. नामः। ते तरणस्पर्धायां भागं ग्रहीतुं लण्डन्नगरे आसन् । लण्डन्नगरस्य तरणकुण्डे यूरोपीयानां नेत्राणि यत् उद्घाटितवान् तत् एतयोः पुरुषयोः रूपं न, अपितु तेषां तरणशैली-वायुचक्की इव डुलन्तः बाहूः, अधः पादं पातयन्तः पादाः च। "उड्डयनगुल्" इति च"तम्बाकू" ।ये यूरोपीयाः केवलं स्तनप्रहारं पार्श्वप्रहारं च कर्तुं शक्नुवन्ति ते तृतीयस्थानस्य स्पर्धां कुर्वन्तु।

अनेकविकासानां अनन्तरं भारतीयक्रॉलः अन्ततः आधुनिकः क्रॉलः अभवत् अस्य शरीरस्य लघुतमः क्रॉस्-सेक्शनल क्षेत्रः, तरणं कुर्वन् गुरुत्वाकर्षणकेन्द्रे लघुतमः उतार-चढावः, जलं धारयितुं, जलं धक्कायितुं च सर्वाधिकं कार्यक्षमता अस्ति , तथा च पादप्रहारः ।अत एव फ्रीस्टाइल् क्रॉल-तैरणस्य पर्यायः जातः ।

अगस्तमासे स्थानीयसमये४ तमः, ९.चीनी दलस्य खिलाडी पान झान्ले (मुक्तशैली, सम्यक् ) अन्तिमस्प्रिन्ट् इत्यस्मिन् ।सिन्हुआ न्यूज एजेन्सी रिपोर्टर ज़िया फाङ्गफाङ्ग इत्यस्य चित्रम्


  • पृष्ठघातः

यदि भवन्तः क्रौल् स्ट्रोक् विपर्ययन्ति तर्हि प्रायः बैकस्ट्रोक् इव भवति । १९०० तमे वर्षे पेरिस्-नगरे आयोजिते प्रथमे ओलम्पिकक्रीडायां बैकस्ट्रोक्-क्रीडायां प्रथमवारं ब्रेस्टस्ट्रोक्-क्रीडायां समावेशः अभवत् "" इति । अचिरेण एव बैकस्ट्रोक् इत्यस्य विकासः विपरीतमुक्तशैल्याः अभवत्, यः पाडलैः, किकैः च चालितः ।

चतुर्णां आधुनिकतैरणशैल्याः मध्ये एकः एव बैकस्ट्रोक् अस्ति यः जलात् आरभ्यते ।प्रारम्भकः प्रथमं दीर्घं सीटीं वादयति, क्रीडकाः च जले कूर्दन्ति, मञ्चस्य प्रक्षेपकं गृहीत्वा प्रस्थास्यन्ति ।एतदपि कारणं यत् मेड्ले-रिले-क्रीडायाः प्रथमः पादः बैकस्ट्रोक् भवति ।व्यक्तिगत-मिश्रणस्पर्धायां यस्मिन् चत्वारि आघाताः अपि आवश्यकाः भवन्ति, तस्मिन् चतुर्णां आघातानां क्रमः भृङ्गः, पृष्ठः, मण्डूकः, मुक्तः च भवति ।

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये चीनीयदलस्य खिलाडी जू जियायु (बैकस्ट्रोक्) स्पर्धां कृतवान् ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग युगुओ

पृष्ठभागस्य तरणं कुर्वन् शौकियानां कृते सर्वाधिकं चिन्ता अस्ति यत् ते तरणदिशायाः पुरतः न पश्यन्ति तथा च परिष्करणकुण्डस्य धारायाम् शिरः प्रहारं कुर्वन्ति अतः व्यावसायिकतरणकुण्डाः आरम्भात् पञ्चमीटर् दूरे लघुध्वजपङ्क्तिं लम्बयिष्यन्ति तथा परिष्करणबिन्दवः। यद्यपि तरणकुण्डे विपरीतपृष्ठप्रहारः मुख्यधारायां तरणशैली नास्ति तथापि यदि भवान् केवलं एकां तरणशैलीं शिक्षितुं चिन्वितुं शक्नोति तर्हि तत् पृष्ठप्रहारः एव भवितुमर्हतियदि भवान् वेगस्य अनुसरणं न करोति तर्हि बैकस्ट्रोक् सर्वाधिकं ऊर्जा-बचत-तैरणशैली अस्ति तथा च डुबनात् आत्म-उद्धारार्थं अत्यावश्यकं कौशलम् अस्ति ।


  • भृङ्गप्रहारः

चतुर्णां तरणशैल्याः नवीनतमः भृङ्गः अस्ति ।१९३० तमे दशके स्तनप्रहारस्य अभ्यासं कुर्वन्तः तैरकाः आविष्कृतवन्तः यत् यदि ते "बाहुगतिः" जलस्य अधः यावत् चालयन्ति तर्हि तरणस्य वेगः वर्धते सर्वथा वायुस्य प्रतिरोधः जलस्य प्रतिरोधस्य ७००% एव भवति प्रथमं यदि तस्य उपयोगः विद्युत् उत्पन्नं कर्तुं न शक्यते तर्हि जले न भवितुं श्रेयस्करम्।

अगस्तमासे स्थानीयसमयेचतुर्थे दिनाङ्के चीनीयदलस्य खिलाडी सूर्यःजियाजुन् (तितली) स्पर्धां करोति क्रीडायाः समये ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग युगुओ

एवं जलं धारयित्वा हस्तः जलात् बहिः शरीरस्य अग्रभागं प्रति गच्छति बाहुगतिः उड्डीयते, परन्तु पादगतिः अद्यापि स्तनप्रहारः एव ।यदा एतत् क्रिया स्तनप्रहारस्पर्धायां प्रादुर्भूतवती तदा न्यायाधीशाः भ्रमिताः आसन् किं पक्षयुक्तः मण्डूकः अद्यापि मण्डूकः अस्ति ?

यदा न्यायाधीशाः स्तनघातस्य परिभाषायाः विषये विवादं कुर्वन्ति स्म तदा मण्डूकं भृङ्गरूपेण परिणतुं मुख्यं सोपानं जातम् । १९३० तमे दशके मध्यभागे एकः अमेरिकन-तैरण-प्रशिक्षकः डॉल्फिन्-किक्-इत्यस्य आविष्कारं कृतवान्, यत् क्रौल्-तैरणस्य क्रॉस्-किक्-इत्यस्य परिवर्तनं कृत्वा वाम-दक्षिण-पादयोः युगपत् प्रयोगः अभवत्एतादृशाः डॉल्फिनपदाः, वायुना बाहूनां धारणस्थानं च जलधारणाय विशेषतया उपयुक्ताः भवन्ति, ते एकत्र कलमिताः भवन्ति, भृङ्गतरणं च भवन्ति ।

१९५२ तमे वर्षे तत्कालीनः फिना-संस्थायाः भृङ्ग-आघातः नूतन-तैरणशैल्याः इति स्वीकृतम् । तथा मेलबर्न्-नगरे प्रथमं ओलम्पिक-प्रदर्शनं कृतवान् । बटरफ्लाई किक्, डॉल्फिन् किक् इति अपि ज्ञायते, आधुनिकतैरणप्रशिक्षणे महत्त्वपूर्णः प्रशिक्षणघटकः अस्ति, मनुष्याणां कृते जलान्तरप्रणोदनस्य सर्वोत्तमविधिः च अस्ति वायुतले द्विहस्तस्य बाहुगतिः यत् भृङ्गस्य आघातं भृङ्गस्य आघातं करोति, तत् तरणजगति सर्वाधिकं आकर्षकं तन्त्रम् अस्ति तस्य एकमात्रं व्यावहारिकं मूल्यं तरणकुण्डे भवन्तं ध्यानस्य केन्द्रं कर्तुं


योजना तथा उत्पादन

लेखक丨रुतन विज्ञान निर्माता

समीक्षा丨प्रोफेसर मा योंग, वुहान शारीरिक शिक्षा संस्थान

योजना丨झोंग यानपिंग

सम्पादक丨झोंग यान्पिंग

समीक्षक丨Xu Lai Linlin



अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !