समाचारं

एसके हाइनिक्सः - अमेरिकीचिप-अधिनियमात् ४५० मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं प्रत्यक्षसहायतां प्राप्स्यति, ५० कोटि-अमेरिकीय-डॉलर्-पर्यन्तं ऋणं च प्राप्स्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के एसके हाइनिक्स इत्यनेन घोषितं यत् कम्पनी तथा अमेरिकी वाणिज्यविभागेन अबाध्यकारी प्रारम्भिकसमझौतापत्रे हस्ताक्षरं कृतम् (प्रारम्भिकशर्ताः, पीएमटी) एसके हाइनिक्स इण्डियानानगरे अर्धचालक उन्नतपैकेजिंगकारखाने निवेशं करिष्यति, यत् संयुक्तराज्यसंस्थायाः CHIPS and Science Act इत्यनेन ४५० मिलियन डॉलरपर्यन्तं प्रत्यक्षं अनुदानं ५० कोटि डॉलरपर्यन्तं ऋणं च प्रदत्तं भविष्यति ।

तदतिरिक्तं अमेरिकीकोषविभागेन एसके हाइनिक्स् इत्यस्मै संयुक्तराज्ये निवेशस्य २५% पर्यन्तं कर-क्रेडिट्-प्रदानस्य निर्णयः कृतः ।

एसके हाइनिक्सः सम्प्रति अमेरिकादेशस्य इण्डियाना-नगरे एआइ-उन्मुखस्मृतीनां सामूहिकरूपेण सफलतापूर्वकं उत्पादनं कुर्वन् अस्ति, तथा च यथानिर्धारितं कारखानानिर्माणं करिष्यति ।

आधिकारिकप्रतिवेदनानुसारं एसके हाइनिक्स इत्यनेन अस्मिन् वर्षे एप्रिलमासे घोषितं यत् सः अमेरिकादेशस्य इण्डियाना-नगरे उन्नतपैकेजिंग-संयंत्रस्य निर्माणार्थं ३.८७ अरब-अमेरिकीय-डॉलर्-निवेशं करिष्यति, येन प्रायः १,००० रोजगारस्य निर्माणं भविष्यति अनुसन्धानं विकासं च .