समाचारं

जैविकप्रणालीनां क्वाण्टम् अनुकरणेन प्रथमवारं आणविकव्यवहारस्य सटीकं पूर्वानुमानं प्राप्यते, येन नूतनानां औषधानां विकासे सहायता भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलियादेशस्य मेलबर्नविश्वविद्यालयस्य आधिकारिकजालस्थले अनुसारं विद्यालयस्य सिद्धान्तकारस्य उच्चप्रदर्शनस्य कम्प्यूटिंगविशेषज्ञस्य एसोसिएटप्रोफेसरस्य जियुसेप्पे बाका इत्यस्य नेतृत्वे एकेन दलेन जैविकप्रणाल्याः प्रथमं क्वाण्टम् अनुकरणं पर्याप्तविशालपरिमाणे प्राप्तम् अस्ति यत्... औषधप्रदर्शनस्य सटीकं अनुकरणं कुर्वन्ति। दलेन संयुक्तराज्ये "अत्याधुनिक" सुपरकम्प्यूटरस्य गणनाशक्तिः उपयुज्य नूतनं सॉफ्टवेयरं विकसितं यत् लक्षशः परमाणुभिः यावत् निर्मितानाम् आणविकप्रणालीनां रासायनिकविक्रियाणां भौतिकगुणानां च सटीकं पूर्वानुमानं कर्तुं शक्नोति, आणविकस्य अत्यन्तं सटीकं भविष्यवाणीं प्रदातुं शक्नोति व्यवहारः, तथा च प्रदातुं कम्प्यूटेशनल रसायनशास्त्रं नूतनानि मानदण्डानि निर्धारयति।

परियोजना रसायनशास्त्रे, औषधाविष्कारे, क्वाण्टमयान्त्रिकशास्त्रे, सुपरकम्प्यूटिङ्ग् इत्यस्मिन् च विशेषज्ञतां एकत्र आनयति तथा च ओक रिज नेशनल् लैबोरेटरी, एएमडी तथा प्रौद्योगिकी स्टार्टअप क्यूडीएक्स इत्येतयोः सहकार्यम् अस्ति

एतत् सफलता-संशोधनं ४ वर्षाणाम् अधिकं यावत् चलितम् आसीत् तथा च प्रथमवारं क्वाण्टम्-स्तरीय-सटीकतया जैव-अणु-स्तरीय-प्रणालीनां अध्ययनं प्राप्तम्इयं अनुकरणक्षमता वैज्ञानिकान् एतान् प्रणाल्याः अभूतपूर्वविस्तारेण अवलोकयितुं अवगन्तुं च शक्नोति तथा च पारम्परिकौषधानां मूल्याङ्कनं सुधारयितुम् तथा च लक्ष्यजैविकप्रणालीभिः सह अधिकप्रभावितेण अन्तरक्रियां कुर्वतीनां नूतनानां चिकित्साविधीनां परिकल्पनाय महत्त्वपूर्णा अस्ति

एषा सफलता वैज्ञानिकान् भौतिकप्रयोगैः सह तुलनीयसटीकतया औषधव्यवहारस्य अनुकरणं कर्तुं शक्नोति । अधुना वैज्ञानिकाः न केवलं औषधानां गतिं अपितु जैविकतन्त्रेषु कालान्तरे परिवर्तनं कुर्वन्तः तेषां क्वाण्टम-यान्त्रिकगुणान् अपि अवलोकयितुं शक्नुवन्ति, यथा बन्धनानां भङ्गः, निर्माणं च औषधस्य व्यवहार्यतायाः आकलनाय नूतनानां चिकित्सानां परिकल्पनाय च एतत् महत्त्वपूर्णम् अस्ति ।

सम्प्रति ८०% अधिकेषु रोगजनकप्रोटीनेषु औषधचिकित्सा ज्ञाता नास्ति । उन्नत क्वाण्टम-यान्त्रिकं उच्च-प्रदर्शन-गणना च औषध-आविष्काराय गणना-उपकरणसमूहं विस्तृतं कृतवान्, जैविक-सम्बद्ध-परिमाणेषु अभूतपूर्व-गति-सटीकता-प्रदानं कृतवान् महत्त्वपूर्णतया, ते पारम्परिकगणनारसायनशास्त्रेण पूर्वं असाध्यं अन्वेषणं क्षमतां च प्रदास्यन्ति, चिकित्सालक्ष्याणां संयोजनाय नूतनान् उपायान् उद्घाटयन्ति तथा च लक्ष्यरोगाणां संख्यां विस्तारयन्ति येषां प्रभावी चिकित्सा कर्तुं शक्यते।

नवीनं शोधं अभूतपूर्ववैज्ञानिकप्रगतेः अनुवादं शक्तिशालिषु उपयोक्तृ-अनुकूलेषु च मञ्चेषु करोति ये औषध-आविष्कार-प्रक्रियायाः त्वरिततां वर्धयन्ति च, अभिनव-उपचारानाम् द्वारं उद्घाटयन्ति |.

क्वाण्टम-स्तरीय-सटीकतायाः सह जैव-अणु-स्तरीय-प्रणालीनां अनुकरणं करणं तथा च आणविक-प्रणालीनां रासायनिक-प्रतिक्रियाणां भौतिक-गुणानां च सटीक-अनुमानं करणं, एकः सफलता अस्ति, यस्याः नूतन-औषधानां अनुसन्धान-विकासाय महत् महत्त्वम् अस्ति सामान्यतया नूतनस्य औषधस्य अनुमोदनं कृत्वा आविष्कारात् अनुमोदनपर्यन्तं विपण्यां स्थापयितुं दशवर्षेभ्यः दशकेभ्यः अपि अधिकं समयः भवति । नूतनानां औषधसंशोधनविकासस्य जोखिमानां न्यूनीकरणाय औषधसंशोधनविकासदक्षतायाः उन्नयनार्थं जनाः अधिककुशलौषधसंशोधनविकाससाधनानाम् अन्वेषणं कुर्वन्ति स्म अस्मिन् समये मूलभूतसंशोधनात् विपण्यप्रयोगपर्यन्तं श्रृङ्खलां उद्घाटयति एतत् शोधं नवीनचिकित्सानां द्वारं उद्घाटयति। अस्मान् अधिकानि कल्पनाशीलचिकित्साविकल्पान् प्रदातुं शक्नोति, तथा च सम्भवतः दुर्गमरोगाणां निवारणस्य कुञ्जी एतेषु क्वाण्टम् अनुकरणेषु एव अस्ति । (झाङ्ग मेग्रान्) ९.