समाचारं

शेन्झेन् नानशान् विज्ञानं प्रौद्योगिकी च पार्क अटूर् एस होटेल् "सर्वश्रेष्ठजीवनशैलीनुभवः होटेलपुरस्कारः" प्राप्तवान् ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव GBE Luxury Hotels and Resorts Forum 2024 तथा प्रथमः सांस्कृतिकपर्यटनवासनवाचारमञ्चः शाङ्घाईनगरे भव्यरूपेण आयोजितः। अस्मिन् उच्च-प्रोफाइल-कार्यक्रमे अटूर्-समूहस्य सहायक-कम्पनी शेन्झेन् नान्शान्-विज्ञान-प्रौद्योगिकी-पार्क्-उच्च-प्रौद्योगिकी-क्षेत्रे अटूर् एस-होटेल्-इत्यनेन स्वस्य अद्वितीय-डिजाइन-अवधारणायाः उत्तम-सेवा-अनुभवस्य च कृते "सर्वश्रेष्ठ-जीवनशैली-अनुभव-होटेल-पुरस्कारः" प्राप्तः

GBE Hotel Design Award इत्यस्य आरम्भः GBE इति विश्वप्रसिद्धेन वास्तुकला-डिजाइन-उद्योग-सङ्गठनेन भवति, यत् होटेल-निर्माणे, उपयोक्तृ-अनुभवे, विपण्य-प्रभावे च उत्कृष्ट-प्रदर्शन-युक्तानां परियोजनानां मान्यतां ददाति तीव्रप्रतिस्पर्धायाः अनन्तरं अस्य पुरस्कारस्य कृते कुलम् १४ पुरस्काराः चयनिताः, विजेतारः च अन्तर्राष्ट्रीयप्रसिद्धाः ब्राण्ड्, उदयमानाः घरेलुहोटेलब्राण्ड् च आसन् Atour S Hotel इत्यस्य पुरस्कारः जीवनशैल्याः क्षेत्रे निरन्तरं अन्वेषणस्य नवीनतायाः च उच्चा मान्यता अस्ति ।

शेन्झेन् नानशान् विज्ञानं प्रौद्योगिकी च पार्कः अटूर् एस होटेल् आधिकारिकतया अस्मिन् वर्षे मेमासे उद्घाटितम् अभवत्, तस्य डिजाइनं अन्तर्राष्ट्रीयप्रसिद्धेन कृतिनिर्माणदलेन कृतम्। एषा परियोजना कलात्मकानुभवस्य जीवनप्रेरणायाः च संयोजनं कृत्वा जीवनशैलीहोटेलस्य निर्माणार्थं प्रतिबद्धा अस्ति। होटेले सार्वजनिकस्थानानि सशक्तेन कलात्मकवातावरणेन पूरितानि सन्ति, तथा च कक्षस्य डिजाइनः आरामस्य व्यावहारिकतायाः च सम्यक् संयोजने केन्द्रितः अस्ति, येन अतिथयः न केवलं कलाशाला-सदृशस्य दृश्य-अनुभवस्य आनन्दं लब्धुं शक्नुवन्ति, अपितु उष्णसेवा-सदृशस्य अनुभवं अपि कर्तुं शक्नुवन्ति गृहम्‌।

जीवनशैलीहोटेलक्षेत्रे गहनकृषकः इति नाम्ना अटूर् समूहः जीवनशैल्याः अन्वेषणाय सर्वदा प्रतिबद्धः अस्ति । स्थापनायाः आरम्भिकेभ्यः दिनेभ्यः एव "मानवविज्ञानं, छायाचित्रणं च" इति स्वस्य डिजाइनस्य एकं मुख्यविषयं मन्यते, होटेले स्थानीयचित्रकलाकार्यं प्रदर्श्य, होटेलस्य सांस्कृतिकवातावरणं समृद्धं करोति, अतिथिभ्यः च अद्वितीयं आकर्षणं अनुभवितुं शक्नोति स्थानम्‌। तदतिरिक्तं प्रत्येकं Atour होटेले मानकं "Bamboo House" चलपुस्तकालयः अस्ति, यत् 24/7 पठनस्थानं भवति यत् पठनं अवकाशं च एकीकृत्य निःशुल्कं चयनितं पुस्तकं प्रदाति, न केवलं अतिथिनां सेवां करोति, अपितु परितः क्षेत्रेषु अपि प्रसरति समुदायस्य सांस्कृतिकविनिमयं साझेदारी च प्रवर्धयति।

अन्तिमेषु वर्षेषु अटूर् इत्यनेन युवानां यात्राजीवनशैल्यां बहवः उपयोगिनो अन्वेषणाः अपि कृताः । गतवर्षे प्रारब्धः पालतूपजीविनां अनुकूलः होटेल-सुइट् पालतूपजीविभिः सह यात्रां कुर्वतां परिवारानां आवश्यकतां पूरयति, तस्य प्रारम्भात् परं बहुस्वागतं भवति, सम्प्रति देशस्य ११ नगरेषु १४ भण्डाराः सन्ति अस्मिन् वर्षे मेमासे "अटूर् लायिंग् लाइफ फेस्टिवल्" इत्यस्य सफलेन आयोजनेन अटूर् जीवनशैल्याः बहिः दृश्येषु अधिकं विस्तारः कृतः, नगरेण सह सहजीवनस्य, प्रकृत्या सह संवादस्य च नूतनस्य अवकाशदर्शनस्य वकालतम् अभवत्

निरन्तरजीवनशैली अन्वेषणस्य नवीनतायाः च माध्यमेन अटूर् समूहः न केवलं अतिथिभ्यः विविधान् अनुभवान् प्रदाति ये अपेक्षां अतिक्रमयन्ति, अपितु अत्यन्तं प्रतिस्पर्धात्मके होटेलबाजारे एकं अद्वितीयं विकासमार्गं अपि उद्घाटयति, येन उद्योगे नूतनाः विचाराः नवीनताः च आनयन्ति।

प्रतिवेदन/प्रतिक्रिया