समाचारं

@Taiyuan जनाः ग्रीष्मकाले वातानुकूलकस्य गहनतया उपयोगं कुर्वन्ति तथा च "स्वक्रोधं नष्टं" कर्तुं सावधानाः भवन्ति।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदस्य आरम्भस्य समीपे अस्ति चेदपि अद्यापि उच्चतापमानं न शाम्यति, वातानुकूलकानाम् उपयोगः बहुधा भवति । ज्ञातव्यं यत् वातानुकूलकस्य उपयोगे वातानुकूलकस्य परिपालनं सुदृढं कर्तव्यं यत् यन्त्रस्य अनुचितप्रयोगेन वा वृद्धत्वेन वा अग्निदुर्घटना न भवेत् अस्य कारणात् अग्निशामकविभागः भवन्तं स्मारयति यत् वातानुकूलकस्य नियमितरूपेण स्वच्छतां कुर्वन्तु, तारस्य जाँचं कुर्वन्तु, अतिभारं च परिहरन्तु, येन भवन्तः अग्निस्य जोखिमं परिहरन् शीतलतायाः आनन्दं लब्धुं शक्नुवन्ति
नियमित सफाई
केषाञ्चन "पुराणानां" वातानुकूलकानां कृते तेषां नियमितरूपेण शोधनं करणीयम् । दीर्घसेवाजीवनस्य कारणात् यदा वातानुकूलकस्य अन्तः रजः सञ्चितः भवति तदा न केवलं परिपथस्य अतितापं कृत्वा अग्निः उत्पद्येत, अपितु शीतलनप्रभावं अपि प्रभावितं कर्तुं शक्नोति अतः वातानुकूलनस्य छानकस्य आन्तरिकघटकानाम् च नियमितरूपेण स्वच्छता महत्त्वपूर्णा अस्ति ।
सफाई न केवलं प्रभावीरूपेण शीतलनदक्षतायां सुधारं करोति, अपितु अग्निस्य जोखिमं अपि महत्त्वपूर्णतया न्यूनीकरोति । तदतिरिक्तं भवतः वातानुकूलकस्य स्वच्छतायाः कारणेन आन्तरिकवायुगुणवत्ता सुधरति तथा च धूलिसङ्ग्रहेण विद्युत्समस्याः निवारिताः भवन्ति । भवतः वातानुकूलकस्य सुरक्षितं कुशलं च संचालनं सुनिश्चित्य नियमितरूपेण फ़िल्टरं स्वच्छं कर्तुं अनुशंसितं भवति तथा च प्रतिवर्षं व्यावसायिकं व्यापकं निरीक्षणं, अनुरक्षणं च कर्तुं वदन्तु।
रेखां पश्यन्तु
किन्तु एतत् विद्युत् उपकरणम् अस्ति, तारनिरीक्षणं च तथैव महत्त्वपूर्णम् अस्ति । वातानुकूलकस्य उपयोगात् पूर्वं सुनिश्चितं कुर्वन्तु यत् विद्युत् सॉकेटः ताराः च अक्षुण्णाः सन्ति तथा च वृद्धानां वा क्षतिग्रस्ततारानाम् उपयोगं परिहरन्तु । एकदा ताराः क्षीणाः असामान्यतया उष्णाः वा दृश्यन्ते तदा सम्भाव्यसुरक्षासंकटानां निवारणाय तेषां प्रतिस्थापनं तत्क्षणमेव करणीयम् ।
शॉर्ट सर्किट् अथवा अतिभारिततारस्य कारणेन अग्निसंकटस्य परिहाराय प्रमाणितविद्युत्तारस्य प्लगस्य च उपयोगः महत्त्वपूर्णः अस्ति । तदतिरिक्तं नियमितरूपेण पश्यन्तु यत् सॉकेटः शिथिलः अस्ति वा, दग्धः अस्ति वा अन्ये असामान्यघटनानि सन्ति वा, सुरक्षितप्रयोगं सुनिश्चित्य यदि किमपि समस्या दृश्यते तर्हि तत्क्षणमेव तदनुरूपं उपायं कुर्वन्तु
न्याय्यः उपयोगः
ग्रीष्मकाले वातानुकूलकस्य "श्रमतीव्रता" अधिका भवति यदि वातानुकूलकस्य अतिभारः भवति तर्हि विद्युत्घटकानाम् अतितापः न भवति, अपितु सुरक्षायाः खतरा अपि भवितुम् अर्हति वातानुकूलकस्य उपयोगे प्रत्येकं कार्यकालस्य अनन्तरं तस्य सम्यक् विश्रामकालं दातव्यं येन उपकरणं शीतलं भवति, तस्मात् तस्य सेवाजीवनं विस्तारितं भवति, अतितापनं च न भवति
तदतिरिक्तं वातानुकूलकस्य समयकार्यस्य उपयोगेन उचितं संचालनसमयं निर्धारयितुं न केवलं ऊर्जायाः रक्षणं कर्तुं शक्यते, अपितु उपकरणस्य सुरक्षितं स्थिरं च संचालनं सुनिश्चितं कर्तुं शक्यते
अतिभारं परिहरन्तु
वातानुकूलकस्य उच्चशक्तिकारणात् तस्य शक्तिं दातुं स्वतन्त्रस्य सॉकेटस्य उपयोगः दृढतया अनुशंसितः अस्ति तथा च सॉकेटस्य अतिभारं निवारयितुं अग्निस्य जोखिमं न्यूनीकर्तुं च अन्यैः उच्चशक्तियुक्तैः उपकरणैः सह सॉकेटस्य साझेदारी न करणीयम् कृपया सुनिश्चितं कुर्वन्तु यत् सॉकेटभारः सुरक्षितपरिधिमध्ये अस्ति तथा च गृहे विद्युत्सुरक्षां सुनिश्चित्य बहुविधं उच्चशक्तियुक्तं उपकरणं संयोजयितुं बहुविधसॉकेटस्य उपयोगं परिहरन्तु।
समये परिपालनम्
एकदा भवन्तः पश्यन्ति यत् वातानुकूलकस्य असामान्यशब्दाः, गन्धाः, अथवा शीतलनप्रभावः महत्त्वपूर्णतया न्यूनीकृतः अस्ति, तदा कृपया सम्भाव्यसुरक्षाखतराः परिहरितुं निरीक्षणार्थं मरम्मतार्थं च व्यावसायिक-अनुरक्षणकर्मचारिभिः सह तत्क्षणं सम्पर्कं कुर्वन्तु तत्सह, वातानुकूलकस्य नियमितं परिपालनं न केवलं उपकरणस्य सामान्यसञ्चालनं सुनिश्चितं कर्तुं शक्नोति, अपितु तस्य सेवाजीवनं विस्तारयितुं साहाय्यं कर्तुं शक्नोति तथा च उपकरणस्य वृद्धत्वात् अथवा विफलतायाः कारणेन अग्निस्य जोखिमं अधिकं न्यूनीकर्तुं शक्नोति
वायुप्रवाहयुक्तं स्थापयन्तु
बहिः वातानुकूलकस्य तापविसर्जनप्रभावं सुनिश्चित्य तस्य परितः मलिनसञ्चयः न भवतु इति सुवायुयुक्ते क्षेत्रे स्थापनीयम् बहिः एककं बाधाभ्यः दूरं कृत्वा उत्तमं तापविसर्जनवातावरणं निर्मातुं न केवलं वातानुकूलकस्य संचालनदक्षतायां प्रभावीरूपेण सुधारः कर्तुं शक्यते, अपितु अग्निस्य खतराणि अपि महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते
उपरिष्टाद् प्रासंगिकयुक्तीनां अनुसरणं न केवलं भवतः वातानुकूलकस्य अधिककुशलतया सेवां कर्तुं शक्नोति, अपितु अग्निसंकटान् प्रभावीरूपेण निवारयिष्यति। प्रथमं सुरक्षा, द्वितीयं शीतलता, अग्निनिवारणं, विस्तरेषु ध्यानं, एकत्र सुरक्षितं शीतलं च ग्रीष्मकालं यापयामः।
संवाददाता शेन बो ताइयुआन सायं समाचार
प्रतिवेदन/प्रतिक्रिया