समाचारं

शाण्डोङ्ग मोबाईल जिनिंग शाखा वृद्धानां प्रबन्धने सहायतार्थं प्रौद्योगिक्याः उपयोगं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इत्यस्य संवाददाता Duan Zhenghao, संवाददाता Sun Xinmao च Jining इत्यस्मात् वृत्तान्तं दत्तवन्तौ
यथा यथा जनसंख्यायाः वृद्धत्वं गभीरं भवति तथा तथा "रजतकेशानां" वृद्धानां परिचर्यायाः आवश्यकताः अधिकाधिकं ध्यानं आकर्षितवन्तः नागरिककार्याणि विभागेन प्रकाशितस्य पूर्वानुमानदत्तांशस्य अनुसारं "१४ तमे पञ्चवर्षीययोजना" कालखण्डे मम देशे ६० वर्षाणि अपि च ततः अधिकवयस्कानाम् कुलसंख्या ३० कोटिभ्यः अधिका भविष्यति, तथा च मध्यमवृद्धावस्थायां प्रवेशं करिष्यति।
"स्मार्ट-उपकरणैः सह वयं बहु अधिकं आरामं अनुभवामः यदा वृद्धाः गृहे एकान्ते भवन्ति!" एतत् अवगम्यते यत् कुई झाओमिन् एकः एव जीवति। बहुकालपूर्वं कुई झाओमिन् समुदायेन तस्य कृते सुसज्जितं स्मार्ट-कङ्कणं धारयति स्म, वृद्धः हर्षेण अवदत्, "हृदयस्पन्दनम्, रक्तस्य आक्सीजनः, रक्तचापः इत्यादयः विविधाः सूचकाः समये एव मञ्चं प्रति प्रेषयितुं शक्यन्ते" इति , बालकाः अपि तान् कालान्तरे प्राप्तुं शक्नुवन्ति।" "
समुदायेन सह मिलित्वा Shandong Mobile Jining Branch इत्यनेन निर्मितस्य स्मार्ट-सर्वक्षेत्रस्य वृद्धानां परिचर्या-मञ्चस्य धन्यवादेन, मञ्चः 5G, Internet of Things, big data इत्यादीनां प्रौद्योगिकीनां उपयोगं कृत्वा एक-क्लिक्-स्मार्ट-कॉल-, vital sign इत्यादीनां बहुविध-कार्यस्य एकीकरणाय करोति detection बालकानां, मञ्चस्य, गृहपालकानां, चिकित्साकर्मचारिणां, ग्रिड्-कर्मचारिणां, प्रतिवेशिनः इत्यादीनां "षड्-शरीरस्य" सम्बद्धतायाः, "इण्टरनेट्" +" सामुदायिक-वृद्ध-परिचर्या-सेवा-वातावरणस्य आधारेण "षड्-शरीरस्य" सम्बद्धतायाः निर्माणे सहायतार्थं, प्रभावीरूपेण न्यूनीकरणम् समुदाये एकान्ते निवसतां वृद्धानां सुरक्षाजोखिमाः।
स्मार्ट वैश्विक वृद्धानां परिचर्या मञ्चः बृहत् पर्दा
स्मार्टवैश्विकवृद्धपरिचर्यामञ्चस्य विशालपर्दे स्वचालितरूपेण अलार्म-उद्धारसूचनाः, वृद्धानां गृहक्रियाकलापाः, स्मार्ट-उपकरणानाम् कार्यस्थितिः इत्यादीनि वास्तविकसमये प्रदर्शयति, पूर्ण-डिजिटल-प्रबन्धनस्य, २४-घण्टा-अबाधित-पर्यवेक्षणस्य, पूर्णस्य बुद्धिमान् विश्लेषणस्य च साक्षात्कारं करोति data, येन जालकर्मचारिणः वृद्धानां विषये अधिकतया अवगन्तुं साहाय्यं कर्तुं च शक्नुवन्ति।
शाण्डोङ्ग मोबाईल जिनिंग शाखायाः तकनीशियनानाम् अनुसारं यदा वृद्धानां विशेषपरिस्थितिः भवति अथवा सहायतायाः आवश्यकता भवति तदा ते प्रत्यक्षतया अलार्म-कॉल-बटनं दबावन् सामुदायिक-ग्रिड-कर्मचारिभ्यः वास्तविक-समय-कॉलं कर्तुं शक्नुवन्ति तथा च सामुदायिक-वैद्याः अपि सक्रियरूपेण सम्पर्कं कर्तुं शक्नुवन्ति वृद्धाः वृद्धानां दैनन्दिनजीवनस्थितौ वास्तविकसमये ध्यानं ददातु, आकस्मिकपतननिवारणे केन्द्रीभूय, एकवारं वृद्धानां क्रियाकलापाः निर्दिष्टसमयसीमायाः अन्तः न ज्ञायन्ते चेत्, मञ्चः तत्क्षणमेव अलार्मं प्रेषयिष्यति वीथि-सामुदायिक-जाल-कर्मचारिणः स्थले एव पुष्टिं कर्तुं स्मारयितुं।
अवगम्यते यत् जिनिङ्ग-नगरस्य वेन्शाङ्ग-दक्षिण-स्थानक-समुदायः, बेइयुआन्-नव-ग्रामः च सहितं ४००-तमेभ्यः अधिकेभ्यः वृद्धानां गृहेषु स्मार्ट-वैश्विक-वृद्ध-परिचर्या-मञ्चं प्राप्य तस्य उपयोगः कृतः शाण्डोङ्ग मोबाईल जिनिंग शाखायाः तकनीकीकर्मचारिणः अपि नियमितरूपेण समुदायेन सह कार्यं करिष्यन्ति यत् ते द्वारे द्वारे सेवां प्रदास्यन्ति, उपकरणानां उपयोगस्य स्थितिं पश्यन्ति, मञ्चस्य ऐतिहासिकदत्तांशं अवगन्तुं, वृद्धानां सम्यक् शीघ्रं च उपयोगं ज्ञातुं मार्गदर्शनं करिष्यन्ति मञ्चस्य विविधाः सहायता-अन्वेषणकार्यं, येन "वृद्धाः प्रौद्योगिक्याः लाभं ग्रहीतुं शक्नुवन्ति" एक्स्प्रेस्, "रजतकेशानां जनानां" बहुविधरूपेण रक्षणं कुर्वन्ति
प्रतिवेदन/प्रतिक्रिया