समाचारं

युद्धे संघर्षं कुर्वन्तः साधारणाः युवानः丨शौ कुबिङ्गः पर्वतेषु निष्ठा उत्कीर्णः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गस्तीमार्गे उत्तराधिकारः रिले च
■हान जिओटाओ तथा जनमुक्ति सेना दैनिक के विशेष संवाददाता लियू हुइबिन्
प्रातःकाले प्रकाशस्य सम्मुखीभूय झेङ्गझौ संयुक्तरसदसमर्थनकेन्द्रे एकः गोदामदलस्य नेता प्रथमश्रेणीयाः सार्जन्ट् झाङ्ग् झोङ्गजी, सार्जन्ट् याङ्ग हाओ च स्वछात्रावासात् जलाशयक्षेत्रं प्रति मार्चं कृतवन्तः एकः श्वः, यस्य सहचराः "Xiao Hei" इति उच्यन्ते, पुच्छं क्षोभयन्, द्वौ पुरुषौ जलाशयक्षेत्रस्य द्वारं प्रति नीतवान् ।
द्वौ सैनिकौ श्वः च पर्वतस्य पादे दीर्घगस्त्यमार्गेण शान्तगहने खाते गच्छन्तौ गतवन्तौ । एषः दृश्यः याङ्ग हाओ इत्यस्य सर्वाधिकं परिचितः दृश्यः अस्ति ।
पर्वतानाम् गहनेषु गोदाम-अधिकारिणः सैनिकाः च पीढयः "युद्धरक्तस्य" प्रेषणं, ग्रहणं, संग्रहणं, रक्षणं च कर्तुं उत्तरदायी भवन्ति । यदा प्रथमवारं नवयुवकानां अधीनस्थसङ्घः खाते आगतः तदा याङ्ग हाओ इत्यस्य नेत्राणि नवीनजिज्ञासाभिः परिपूर्णानि आसन् - "शिला एतावत् कठिनः अस्ति, भवता गुहा कथं खनिता? तैलस्य नली एतावत् दीर्घा अस्ति, यदि तैलस्य लीकेजः भवति तर्हि किम्? कपाटस्य उपरि किञ्चित् जङ्गमस्य बिन्दुः अस्ति, किमर्थम्? अस्माकं किमर्थं जंगं दूरीकृत्य समग्रं वस्तु रङ्गयितुं आवश्यकम्?" याङ्ग हाओ रेखायाः गस्तं कुर्वन् पृच्छति स्म, झाङ्ग झोङ्गजी च धैर्यपूर्वकं सर्वं मार्गं व्याख्यातवान्।
मासत्रयात् न्यूनेन समये याङ्ग हाओ इत्यनेन गोदामस्य रक्षकस्य मूलभूतकौशलं प्राप्तम्, एतत् दृष्ट्वा सः अतीव प्रसन्नः अभवत् । अप्रत्याशितरूपेण अग्रिमेषु कतिपयेषु मासेषु याङ्ग हाओ, यः निरीक्षकं "किमर्थम्" इति पृच्छितुं प्रीयते स्म, सः क्रमेण संकोचम् अनुभवति स्म ।
तस्मिन् दिने स्ववचनं निरुध्यमानः याङ्ग हाओः सहसा झाङ्ग झोङ्गजी इत्यस्मै पृष्टवान् यत् "किं दबावमूल्यं सामान्यम् अस्ति? कपाटे किमपि तैलस्य लीकेजः अस्ति वा? प्रतिदिनं एतानि जाँचानि पुनरावृत्तिः करणीयः इति किं प्रयोजनम्?
जलाशयक्षेत्रस्य द्वारे झाङ्ग झोङ्गजी पृष्टवान् यत् - "जलाशयक्षेत्रे गन्तुं कियन्तः पदानि भवन्ति इति भवन्तः जानन्ति वा?"
याङ्ग हाओ शून्यतया शिरः कम्पितवान्।
झाङ्ग झोङ्गजी इत्यनेन मुखं कृत्वा उक्तं यत् "मानकपदयात्रायाः अनुसारं प्रायः १०,००० पदानि भवन्ति!"
ततः झाङ्ग झोङ्गजी याङ्ग हाओ इत्यस्य स्कन्धे थपथपायित्वा अवदत् यत् "दशसहस्राणि सोपानानि बहु इव भासन्ते, परन्तु मार्गे जाँचं कर्तुं किञ्चित् प्रमादः अपूरणीयः प्रमुखः दुर्घटनाम् उत्पन्नं कर्तुं शक्नोति। प्रत्येकं पदं गम्भीरतापूर्वकं सावधानीपूर्वकं च ग्रहीतव्यम्, येन तत्र।" जलाशयक्षेत्रे शून्यदुर्घटना भवितुम् अर्हति।"
याङ्ग हाओ प्रबलतया शिरः उन्नमयितवान् अस्मिन् क्षणे सः सहसा स्वस्य कार्यं एतावत् महत्त्वपूर्णम् इति अनुभवति स्म ।
ततः परं याङ्ग हाओ इत्यस्य गपशपपेटिका पुनः उद्घाटिता, परन्तु विषयः परिवर्तितः । प्राथमिकविद्यालये यदा सः पक्षि-अण्डानि खनितुं वृक्षान् आरोहति स्म, मध्यविद्यालये आसीत् तदा सः स्वस्य डेस्क-सहचरस्य पेन्सिल-पेटिकायां कृमि-वृक्षान् स्थापयति स्म, महाविद्यालये च यदा सः सहपाठिभिः सह कार्यं करोति स्म, अध्ययनं च करोति स्म... सः छात्रदिनेषु घटितानि सर्वाणि विषयाणि कक्षानिरीक्षकं वक्तुं प्रतीक्षां कर्तुं न शक्तवान्।
मार्गे गस्तं कुर्वन् याङ्ग हाओ उत्साहेन उक्तवान्, झाङ्ग झोङ्गजी धैर्यपूर्वकं शृणोति स्म । यद्यपि याङ्ग हाओ इत्यनेन काश्चन कथाः बहुवारं कथिताः, प्रत्येकं वारं संस्करणाः भिन्नाः आसन् तथापि झाङ्ग झोङ्गजी इत्यनेन कदापि तस्य व्यत्ययः न कृतः, सर्वदा च शान्ततया तस्य वचनं शृणोति स्म
एकस्मिन् दिने झाङ्ग झोङ्गजी इत्यनेन सहसा याङ्ग हाओ इत्यस्य व्यत्ययः कृतः । झाङ्ग झोङ्गजी अवलम्ब्य क्षियाओ हेई इत्यस्य शिरः स्पृशति स्म, तस्य नेत्रयोः रक्ततायाः संकेतः आसीत् ।
"दृढता एव वृद्धेः अनुभवः। एकान्तस्य रक्षणेन एव भवन्तः स्वस्य गुहायाश्च रक्षणं कर्तुं शक्नुवन्ति।" ."
पर्वतस्य पार्श्वे "जियाओ हेई" क्षुब्धः भूत्वा झाङ्ग झोङ्गजी इत्यस्य पादयोः सहसा याङ्ग हाओ इत्यस्य अश्रुपातः अनियंत्रितरूपेण तस्य गण्डयोः उपरि धावितः: "दस्तानेता, चिन्ता मा कुरु! अहं प्रतिदिनं एतत् गस्तीमार्गं गमिष्यामि।
शौकुसैनिकाः : पर्वतानाम् उपरि निष्ठां उत्कीर्णं कुर्वन्तु
■हान जिओटाओ तथा जनमुक्ति सेना दैनिक के विशेष संवाददाता लियू हुइबिन्
ग्रीष्मर्तौ गहने पर्वताः हरितभूमिभिः परिपूर्णाः सन्ति ।
अभ्यासवर्गस्य बग्लध्वनिं अनुसृत्य सार्जन्ट् याङ्ग हाओ गोदामस्य नूतनदिवसस्य निरीक्षणं आरब्धवान् । पाइपलाइनस्य निरीक्षणं, उपकरणानां परिपालनं, मापनं, मापनं च... प्रतिदिनं प्रातःकाले तस्य शतमीटर्-विस्तारात् न्यूनं संकीर्णं खातं पारं कर्तव्यं भवति, पर्वतैः सह अविच्छिन्नसम्बन्धः अपि लङ्घयितुं भवति
अष्टवर्षपूर्वस्य प्रारम्भे शिशिरे यस्मिन् क्षणे याङ्ग हाओ प्रथमवारं गोदामं प्रविष्टवान् तस्मिन् क्षणे सः नेत्रेषु मर्दनं कृत्वा परितः पश्यति स्म , तस्य नेत्राणि शिलापूर्णानि आसन्।
"अस्य खातस्य रक्षणस्य किं प्रयोजनम्?", यदि भवान् स्वस्य मोबाईल-फोनस्य उपयोगं कर्तुम् इच्छति तर्हि संकेतं अन्वेष्टुं पर्वतम् आरोहणं कर्तव्यम् याङ्ग हाओ इत्यनेन स्वीकृतं यत् सः शीघ्रमेव खातेः बहिः गन्तुम् इच्छति ।
तथापि ८ वर्षाणाम् अनन्तरं अहं खाते गत्वा खाते मिश्रितः अभवम् । खातस्य परिवर्तनं न जातम्, परन्तु याङ्ग हाओ परिवर्तनं जातम् । "अहम् अस्य खातस्य प्रेम्णि अभवम्, तस्य विना जीवितुं न शक्नोमि।" दलस्य मध्ये” इति ।
एकस्य सैनिकस्य परिवर्तनस्य पृष्ठतः सैनिकसमूहस्य दृढता अस्ति । गोदामस्य नेता भावेन अवदत् यत् - "गोदामस्य रक्षणं कुर्वतां अधिकारिणां सैनिकानां च पीढयः पर्वतानाम् उपरि स्वस्य निष्ठां उत्कीर्णं कृत्वा गुहासु स्वस्य रक्तं द्रवीकृत्य अस्मिन् खाते आध्यात्मिकं स्मारकं निर्मितवन्तः
"शान्तिकाले रक्तवत् तैलस्य रक्षणेन एव युद्धकाले कदापि प्रभावी भवितुम् अर्हति।"
खाते वायुः आगत्य एतावत् द्रुतं प्रवहति स्म यत् मुष्टिप्रमाणानि शिलाः सहजतया उत्थाप्य वर्षाबिन्दुवत् कार्यक्षेत्रं प्रति पर्वतपार्श्वात् अधः प्रवहन्ति स्म
यदा वायुः स्थगितः तदा दलस्य नेता झाङ्ग झोङ्गजी स्वस्य सुरक्षाशिरस्त्राणं धारयित्वा याङ्ग हाओ इत्यस्मै पर्वतात् दूरं तिष्ठतु इति अवदत् तदा सः शीघ्रमेव शिलाप्रपातानाम् स्वच्छतां कृत्वा पाइपलाइनानां निरीक्षणं कृतवान्
जलाशयक्षेत्रस्य गहनतमभागे गुहायां प्रविश्य याङ्ग हाओ तस्मिन् कर्णं स्थापयित्वा तैलस्य प्रवाहस्य शब्दं श्रुतवान् । सः सहस्राणि किलोमीटर् दूरे स्थिते प्रशिक्षणक्षेत्रे विविधप्रकारस्य उपकरणानां शीघ्रं इन्धनं पूरयन्तः युद्धस्थानं प्रति गर्जन्तः इव दृष्टवान्
यदा कदापि सः एतत् चिन्तयति तदा याङ्ग हाओ गर्वेण पूरितः भवति यत् "वयं गोदामस्य रक्षणार्थं पर्वतानाम् उपरि कूपं कुर्मः वा प्रमुखप्रशिक्षणमिशनेषु भागं गृह्णामः वा, उच्चगुणवत्तायुक्ताः कुशलाः च समर्थनक्षमता अस्माकं सुरक्षारक्षकाणां विशेषकौशलम् अस्ति।
तस्मिन् समये क्षेत्र-इन्धन-पूरण-दलस्य व्यावसायिक-मेरुदण्डः इति नाम्ना याङ्ग-हाओ तस्य सहचराः च सहस्राणि किलोमीटर्-पर्यन्तं गभीरं मरुभूमिं गत्वा चल-सहायक-बल-प्रशिक्षणे भागं गृहीतवन्तः युक्त्या, अभ्यासं, समर्थनं च कुर्वन्तः ते जटिलपरिस्थितौ दर्जनशः खतरनाकानां कठिनानाञ्च विषयाणां निरीक्षणं मूल्याङ्कनं च निरन्तरं कुर्वन्ति स्म
"अहं कष्टात् श्रान्तात् वा न बिभेमि, केवलं विशेषभावनाः भवेयुः इति स्मरणं कृतवान् यत् सः यत् अधिकं चिन्तितः आसीत् तत् स्थिरविद्युत् आसीत् परिवेशस्य तापमानं ४० डिग्री सेल्सियसम् अतिक्रान्तम्, तैलस्य टङ्की यावत् उष्णम् आसीत् स्पर्शः, प्रशिक्षणवस्त्राणि च एतावन्तः शुष्काः आसन् यत् स्थिरविद्युत् किञ्चित् अपि गता आसीत्, एकदर्जनाधिकभारयुक्तस्य टैंकर-वाहनस्य कृते शीघ्रमेव गन्तुं शक्यते कार्यदलस्य पुरतः लक्ष्यक्षेत्रं, गुप्ताः संकटाः च लघु न भवन्ति ।
प्रशिक्षणमिशनस्य समाप्तेः अनन्तरं याङ्ग हाओ समीक्षां कुर्वन् सारांशं च कुर्वन् अतीव भावविह्वलः अभवत् यत् "यद्यपि वयं खाते कूजन्तः स्मः तथापि वयं युद्धक्षेत्रस्य अतीव समीपे स्मः, तैलस्य प्रत्येकं बिन्दुः अस्माभिः सह सम्बद्धः अस्ति। केवलं तैलवत् रक्षणेन एव शान्तिकाले रक्तं युद्धे कदापि प्रभावी भवितुम् अर्हति वा ”
शौ कुबिङ्गस्य प्रेम मार्मिकं प्रशंसनीयं च अस्ति। गतवर्षे अयं स्टेशनः प्रचण्डवृष्ट्या आहतः आसीत्, जलप्लावनं च शिलाभिः अधः प्रवहति स्म ।
वीडियोनिगरानीयां द्रुतजलप्लावनं पश्यन् याङ्ग हाओ चिन्तापूर्वकं स्वपादयोः मुद्रणं कृतवान् । जलस्तरस्य शान्ततायाः अनन्तरं सः सहचरद्वयेन सह तत्क्षणमेव वर्षाकोटं गृहीत्वा जलाशयक्षेत्रं प्रति धावितवान् ।
गुहायाः प्रवेशद्वारं अवरुद्ध्य वालुकापुटं वहन्, जलप्रलयजलस्य निष्कासनार्थं गोदामद्वारं उद्घाट्य, एकैकं निरीक्षणार्थं गुहागोदामे खननं कृत्वा... याङ्ग हाओ तस्य सहचराः च एकां खतरनाकां स्थितिं निवारयितुं कटिपर्यन्तं जलप्रलयेषु भ्रमन्ति स्म अन्यस्य पश्चात् ।
"तैलस्य प्रत्येकं बिन्दुः युद्धक्षेत्रेण सह सम्बद्धः अस्ति। यदि भवन्तः तैलं स्थापयितुं न शक्नुवन्ति तर्हि भवन्तः युद्धे कथं विजयं प्राप्नुवन्ति?"
अस्मिन् वर्षे आरम्भे गोदामस्य कार्यं प्राप्तम् यत् पुरातनतैलस्य बृहत्प्रमाणेन निक्षेपणं समयसीमायाः अन्तः सम्पन्नं कर्तुं
वर्गस्य बग्ले ध्वनितुं पूर्वं झाङ्ग झोङ्गजी याङ्ग हाओ इत्यस्य जलाशयक्षेत्रे नीत्वा कार्यं आरब्धवान् । कार्यस्थले प्रवेशे ते सुरक्षाशिरस्त्राणानि धारयन्ति स्म, स्थिरविरोधी वस्त्राणि धारयन्ति स्म, स्थिरं निर्वहन्तः हस्तरेखाः स्पृशन्ति स्म, परस्परं जूतानां तलवः परीक्षन्ते स्म यत् यदृच्छया किमपि धातुखण्डाः निहिताः सन्ति वा इति
"इदं क्रैक कर्तुं कठिनं अखरोटम् अस्ति!" .
घूर्णन वाल्वः, दबावस्य समायोजनं, प्रवाहस्य नियन्त्रणं... गोदामे कतिपयेषु पम्पसञ्चालकेषु अन्यतमः इति नाम्ना झाङ्ग झोङ्गजी स्वहस्तैः कर्णैः च विविधसूचकानाम् सटीकं न्यायं समायोजनं च कर्तुं शक्नोति। "एते 'युद्धरक्तम्' कारखाने प्रत्यागत्य परिष्कृतं कृत्वा ते स्वस्य यौवनं पुनः प्राप्तुं शक्नुवन्ति!"
सूचनाप्रौद्योगिक्याः कारणात् झेङ्गझौ संयुक्तरसदसमर्थनकेन्द्रे एकस्मिन् गोदामे नूतनं प्रबन्धननियन्त्रणप्रतिरूपं आनयत्।वाङ्ग जेन् द्वारा चित्रितम्
"प्रौद्योगिक्याः सशक्तिकरणेन पुरातनगुहापुस्तकालयस्य नूतनजीवनं प्राप्तम्"।
अस्मिन् वर्षे आरम्भे गोदामस्य कुक्कुरालयस्य पार्श्वे नूतनं काचकक्षं निर्मितम् । धातुतलतः अन्तः चार्जिंगयन्त्रं च दृष्ट्वा अत्र स्वामी असाधारणः अस्ति ।
"एतत् 'लिङ्ग फेङ्ग' इत्यस्य गृहम् अस्ति इति याङ्ग हाओ इत्यनेन परिचयः कृतः यत् अस्य कुक्कुरालयस्य स्वामी अनुकरणीयः इलेक्ट्रॉनिककुक्कुरः अस्ति, यः धावितुं, शयनं कर्तुं, खातयः पारं कर्तुं, पर्वतानाम् आरोहणं च कर्तुं शक्नोति, नियमितान्तरेण गस्तीरेखाः कर्तुं शक्नोति, पूर्वचेतावनी च दातुं शक्नोति संकटस्य ।
"लिङ्ग्फेङ्ग्" इति मूलतः गोदामस्य अन्तिमस्य सैन्यकुक्कुरस्य नाम आसीत् । तेषु वर्षेषु गोदामस्य गस्त्यस्य, परीक्षणस्य च मार्गे सैन्यकुक्कुरः "लिंग् फेङ्ग्" विषयुक्तैः सर्पैः, वन्यवराहैः, वानरैः सह युद्धं कृतवान्, सः कदाचित् गोदामस्य रक्षणं कुर्वतां सैनिकानाम् निकटतमः सहचरः आसीत्
वर्षद्वयात् पूर्वं सैन्यकुक्कुरः "लिङ्ग् फेङ्ग्" गम्भीररूपेण रोगी अभवत् तस्य सहचराः च जलाशयक्षेत्रस्य पर्वतपार्श्वे अश्रुभिः दफनवन्तः । पश्चात् वरिष्ठः एतत् अनुकरणीयं इलेक्ट्रॉनिककुक्कुरं गोदामं प्रति निर्गतवान् । याङ्ग हाओ इत्यनेन एकदा एकत्र युद्धं कृतवन्तः मौनसहचरानाम् स्मरणार्थं अस्य इलेक्ट्रॉनिककुक्कुरस्य नाम "लिङ्ग् फेङ्ग्" इति प्रस्तावितं ।
"सैन्यकुक्कुरानाम् तुलने इलेक्ट्रॉनिककुक्कुराः अनेके उच्चप्रौद्योगिकीसाधनाः समाविष्टाः सन्ति, अतीव शक्तिशालिनः सन्ति, अधिकसटीकरूपेण च कार्यं कुर्वन्ति।" उपरि गत्वा जलाशयक्षेत्रस्य गभीरताम् प्रति गस्तीमार्गेण भ्रमणं कृतवान् ।
वायुप्रवाहद्वारं पिहितं वा, कपाटकूपः उद्घाटितः अस्ति वा, जलाशयक्षेत्रे शिलापातः अस्ति वा, तैलस्य गैसस्य च सान्द्रता मानकात् अधिका अस्ति वा... यत्र यत्र गच्छति तत्र तत्र "लिङ्गफेङ्गः" अवश्यमेव स्थगित्वा स्वस्य बुद्धिमान् निरीक्षणस्य उपयोगं करोति, लेजर-जाँचः, संवेदन-प्रणाल्याः इत्यादयः स्थिति-रिपोर्टिंग् तथा जोखिम-परीक्षणम् ।
"प्रौद्योगिकी एव मूलयुद्धक्षमता अस्ति।" तृणमूलस्तरः प्रौद्योगिक्याः अनुप्रयोगस्य अन्तः अस्ति गोदामः सेवाप्रतिश्रुतिव्यवहाराय प्रौद्योगिकीसाधनं पूर्णतया प्रयोजयति तथा च समर्थनक्षमतायां नूतनं विकासबिन्दुं निर्मातुं प्रौद्योगिकीसशक्तिकरणस्य उपरि निर्भरं भवति।
सेवानिवृत्तः तैलप्रविधिज्ञः डिङ्ग हाइफेङ्गः याङ्ग हाओ इत्यस्य कृते शिक्षितुं आदर्शः अस्ति । सेनायाः सदस्यतायाः पूर्वं डिङ्ग हाइफेङ्गः पेट्रोलस्य गन्धं जिघ्रन् वमनं इव अनुभूतवान् । शारीरिकप्रतिक्रियाणां निवारणाय सः बहुवारं यन्त्रपरिचयप्रशिक्षणं कृतवान् तथा च विभिन्नप्रकाशेषु विविधतैलपदार्थानाम् हस्तपरिचयप्रशिक्षणमपि कृतवान्
विगतकेषु वर्षेषु डिङ्ग हाइफेङ्गः "स्पर्शं गन्धं च स्पष्टतया" विकसितवान् अस्ति तथा च केवलं "हस्तं स्पृश्य नासिकां गन्धं कृत्वा" तैलस्य गुणवत्तायाः समीचीनतया न्यायं कर्तुं शक्नोति by CCTV to perform live identification तैलस्य उत्पादानाम् अद्वितीयं कौशलम्।
याङ्ग हाओ इत्यनेन डिङ्ग हाइफेङ्ग इत्यनेन "हस्तेन स्पर्शनं नासिकायां गन्धं च" इति तकनीकं शिक्षितुं बहुवारं आह । एकस्मिन् दिने याङ्ग हाओ शीतग्रस्तः अभवत्, तस्य नासिकातः किमपि गन्धं न प्राप्नोत् । सः चिन्तयितुं न शक्तवान् यत् "नित्यं परिवर्तमानस्य सुरक्षावातावरणे अनुभवः वैज्ञानिक-प्रौद्योगिकी-साधनानाम् अपेक्षया दूरं न्यूनः विश्वसनीयः अस्ति" इति ।
एकदा याङ्ग हाओ इत्यनेन आविष्कृतं यत् विपण्यां नूतनप्रकारस्य तैलघनत्वमापकस्य प्रादुर्भावः अभवत् । एतत् थर्मामीटर् आकारस्य घनत्वमापकं तैले सम्मिलितं कृत्वा स्विच् नुदन्तु, ततः भवन्तः १० सेकेण्ड् इत्यस्मात् न्यूनेन समये तैलं सम्यक् चिन्तयितुं शक्नुवन्ति । पश्चात् सः गोदामस्य समक्षं एतादृशं उपकरणं प्रवर्तयितुं सुझावम् अयच्छत् ।
"नित्यं स्वकौशलस्य अभ्यासं कुर्वन्तु, तथा च प्रौद्योगिकीसशक्तिकरणेन सह मिलित्वा, भवन्तः युद्धक्षेत्रस्य रक्षणे अधिकं आत्मविश्वासं प्राप्नुयुः!"
गतवर्षे वरिष्ठाः गोदामस्य निर्माणकार्यं “मापदण्डनिर्धारणं उदाहरणं च दत्तवन्तः” इति । याङ्ग हाओ तस्य सहचराः च सम्पूर्णशिबिरस्य कृते दृश्यसुरक्षाप्रणालीं स्थापितवन्तः, एकं निश्चितं पाइपलाइनं एण्टी इन्फ्रारेड् रङ्गेन चित्रितवन्तः, जलाशयक्षेत्रे स्वचालितं अग्निपरिचययन्त्रं स्थापितवन्तः, ड्रोन् अपि अधिकारिणां सैनिकानाञ्च गस्तीदलस्य सदस्यतां प्राप्तवन्तः.
नूतनपरिवर्तनं दृष्ट्वा प्रसन्नः याङ्ग हाओ भावेन अवदत् यत् "प्रौद्योगिक्याः सशक्तिकरणेन पुरातनगुहापुस्तकालयस्य नूतनजीवनं प्राप्तम्!"
झेङ्गझौ संयुक्तरसदसहायताकेन्द्रे एकस्मिन् गोदामस्य अधिकारिणः सैनिकाः च रेखायाः गस्तं कुर्वन्तः कार्याणि आरब्धवन्तः।वाङ्ग जेन् द्वारा चित्रितम्
"गुहाया: रक्षणं कुर्वतां अधिकारिणां सैनिकानां च अनेकाः पीढयः गुहाया: रक्षणं कृतवन्तः, तस्मादपि अधिकं सैनिकानाम् निष्ठायाः रक्षणं कृतवन्तः।"
यदा वसन्तः आगच्छति तदा याङ्ग हाओ पर्वतस्य पार्श्वे आरुह्य अस्याः उपत्यकायाः ​​द्वयदृश्यानि द्रष्टुं रोचते : एकस्मिन् पार्श्वे वनस्पतिः हरिता अस्ति, अपरतः हिमः रजतवत् श्वेतः भवति, अतः "किङ्ग्यिन् उपत्यका" इति नाम
यथा यथा सूर्यः अस्तं गच्छति, पर्वतस्य शिखरे स्थित्वा अदूरे स्थितं नगरं पश्यन् द्वौ अपि चित्रौ भवतः अधः मौनम्, गभीरता च, दूरे च उज्ज्वलप्रकाशाः।
अस्मिन् वर्षे ६० वर्षीयः वाङ्ग ताइचुन् ४० वर्षाणाम् अधिकं कालात् अस्य दृश्यस्य सह अस्ति । सः अत्र सैनिकरूपेण कार्यं कृतवान्, पदोन्नतः, निवृत्तः, पुनः नियुक्तः च अभवत्, कदापि न गतः । अस्मिन् काले गोदामे विशेषतया नियुक्तः विशेषज्ञः इति नाम्ना सः गोदामस्य नवीनीकरणस्य व्यावसायिकमार्गदर्शनस्य, स्मार्ट-रेस्टोरन्ट-निर्माणस्य च उत्तरदायी आसीत् सः शिक्षा-कक्षासु अपि गत्वा अधिकारिभिः सह "नवयुगे संघर्ष-अवधारणा" इति विषये विशालं चर्चां कृतवान् सैनिकाः च ।
१९८३ तमे वर्षे १९ वर्षीयः वाङ्ग तैचुन् सेनायाम् नामाङ्कनं कृत्वा अस्मिन् पर्वते प्रविष्टवान् । पश्चात् सः दलनायकः भूत्वा दलस्य सदस्यः अभवत्, तत्र सप्तवर्षपर्यन्तं कार्यं कृतवान् । पश्चात् वाङ्ग ताइचुन् इत्यस्य उत्कृष्टकार्यप्रदर्शनस्य कारणेन पदोन्नतिः प्राप्तः, प्रथमवारं प्रशिक्षणे भागं ग्रहीतुं पर्वतात् बहिः गतः
अध्ययनात् प्रत्यागत्य वाङ्ग ताइचुन् इत्यस्य उत्तमव्यावसायिकगुणाः सन्ति, सः "पुराणः शङ्गौ" इति व्यक्तिः इति संस्थायाः विचारः, एजेन्सी-व्यापारविभागे सहायकरूपेण तं स्थापयितुं योजना कृता अप्रत्याशितरूपेण वाङ्ग ताइचुन् इत्यनेन खादं प्रति प्रत्यागन्तुं निश्छलतया अनुरोधः कृतः । सः अवदत् यत् अत्र व्यापारिकमेरुदण्डाः अल्पाः सन्ति, अत्रैव जनानां आवश्यकता भवति । एवं प्रकारेण सः किङ्ग्यिङ्गौ-नगरं प्रत्यागत्य अत्यन्तं दूरस्थं उत्तर-पोस्ट्-मध्ये गन्तुं आवेदनं कर्तुं उपक्रमं कृतवान् ।
तस्य अनुभवस्य स्मरणं कुर्वन् वाङ्ग ताइचुन् स्नेहेन अवदत् यत् - "एषः खातः अतीव कठिनः एकान्तपूर्णः च अस्ति, परन्तु जीवनस्य अनुभवाय उत्तमं स्थानम् अस्ति" इति ।
सः द्विवारं मानद-उपाधिं प्राप्तवान्, द्विवारं तृतीय-श्रेणी-सामूहिक-योग्यतां प्राप्तवान्, २९ वारं च "व्यापकनिर्माणस्य उन्नत-एककं" इति पुरस्कारं प्राप्तवान्... एतावता सम्मानानाम् पृष्ठतः कीदृशं बलं सैन्यरक्षकाणां पीढीनां नेतृत्वं करोति, चालयति च?
“पर्वतेषु, खातेषु च प्रकृतेः सूर्यप्रकाशस्य अभावः नास्ति, परन्तु तेषु कदापि आत्मायाः प्रकाशस्य अभावः नास्ति।” , दृढप्रत्ययान् च कृत्वा वयं सर्वदा अस्माकं यथार्थगुणान् निर्वाहयिष्यामः ।
चर्चायाः अनन्तरं वाङ्ग ताइचुन् याङ्ग हाओ इत्यस्य सहचरानाम् उत्तरदिशि कुर्दिस्तानक्षेत्रेण सह कुर्दिस्तानक्षेत्रस्य गहनतमभागस्य उत्तरपोस्ट् इत्यत्र नीतवान्
४० वर्षाणाम् अधिकं पूर्वं गोदामस्य अधिकारिणः सैनिकाः च अस्मिन् शिलायुक्ते समुद्रतटे मूलं स्थापितवन्तः, आरम्भिकनिर्माणकार्यं च अतीव भारं आसीत् । तत्कालीनः प्रशिक्षकः चेन् हुआइलिन् स्वस्य रोगीशरीरं कर्षन् अधिकारिणः सैनिकाः च मुक्तक्षेत्रे निद्रां कर्तुं, खातयः खनितुं, मार्गं प्रशस्तं कर्तुं, शिलानिर्माणं कर्तुं, सानुनिर्माणं कर्तुं च नेतवान्... निरन्तरं उच्चतीव्रताश्रमः सः एतावत् श्रान्तः अभवत् यत् सः रक्तं कासयति स्म अन्ते सः रोगी भूत्वा 36. आयुषः प्राणान् दत्तवान् ।
३८ उज्ज्वलरक्तहस्तचिह्नानि उत्कीर्णानि निम्नभित्तिः पुरतः वाङ्ग ताइचुन् शनैः शनैः अवलम्ब्य भित्तिस्थहस्तचिह्नानां विरुद्धं मन्दं हस्ततलं स्थापयति स्म
एते ३८ रक्तहस्तचिह्नाः तेषां ३८ सहचरानाम् प्रतिनिधित्वं कुर्वन्ति ये एकदा उत्तरपोस्ट् इत्यत्र स्थितवन्तः । यद्यपि तेषु बहवः सेना त्यक्तवन्तः तथापि तेषां पञ्जरचिह्नानि निष्ठा च अत्र सदा उत्कीर्णाः सन्ति ।
"अहं किङ्ग्यिङ्गौ-नगरे स्थित्वा तैलस्य प्रभारी सैनिकः अभवम्... मम परिवारस्य देशस्य च रक्षणस्य महती दायित्वं वर्तते, पर्वतानाम् राजधानीयाश्च परवाहं न कृत्वा वाङ्ग ताइचुन् उत्थाय "किङ्ग्यिङ्गौ-सैनिकाः" इति गीतं गुञ्जितवान् ", तस्य पार्श्वे स्थिताः अधिकारिणः सैनिकाः च सः अपि एकत्र उच्चैः गायति स्म।
पर्वते स्थिताः अधिकारिणः सैनिकाः च गायितुं प्रीयन्ते, तेभ्यः विशेषतया इदं गीतं रोचते यत् सामूहिकरूपेण लिखितं रचितं च ते अवदन् यत् "गीतेषु उत्तरदायित्वं, रागस्य निष्ठा च अस्ति" इति।
सुमधुरस्य स्नेहपूर्णस्य च गीतस्य समये याङ्ग हाओ अपि कूपं कृत्वा एकैकं रक्तहस्तचिह्नेषु तालुकौ स्थापयति स्म, हृदये बलस्य उदकं अनुभवन्
【अनुभूता ये वदन्ति】
शिलायां उत्कीर्णं वृद्धिमार्गः
■डोंग जिनक्सिन
अस्मिन् वर्षे मार्चमासे अहं गोदामस्य रक्षकः भवितुम् झेङ्गझौ संयुक्तरसदसहायताकेन्द्रे एकस्मिन् गोदामे नियुक्तः अभवम्। २ मासानां अनन्तरं अहं मूलभूतगोदामभण्डारणव्यापारे निपुणतां प्राप्तवान्। पर्वतगहनेषु दिने दिने स्थित्वा रक्षकः, रेखाषु गस्तं कुर्वन्, गोदामानां जाँचं कुर्वन्, एतादृशस्य पुनरावर्तनीयस्य, यांत्रिकस्य अपि कार्यस्य किं महत्त्वम्? अहं किञ्चित् भ्रमितः अस्मि।
प्रथमवारं मया "दबावः" अनुभूतः तदा दाबमापकात् आगतः। गोदामे मम एकस्मिन् निरीक्षणे अहं सहसा अवगच्छामि यत् एकस्मिन् दाबमापकेन असामान्यता दृश्यते । मम नेत्राणि चिन्ताग्रस्तानि, परन्तु अहं तस्य निवारणं न जानामि स्म, अतः अहं तत् त्वरया दलनायकं प्रति निवेदितवान् । दलस्य नेता किञ्चित् स्मितं कृत्वा शीघ्रं श्वसनकपाटं उद्घाट्य गैसम् अपसारितवान्, ततः दबावमापकः सामान्यः अभवत् ।
अचिरेण पूर्वं गणस्य नेता मां तैलं प्रेषयितुं प्राप्तुं च नीतवान्। पाइपलाइनस्य पार्श्वे एकदर्जनाधिकाः कपाटाः सन्ति येषां एकैकं उद्घाटनं करणीयम् । यदि कपाटः अतिकठिनतया उद्घाटितः भवति, तैलस्य दाबः अत्यधिकः भवति, अग्रिमः कपाटः उद्घाटयितुं न शक्यते यदि कपाटः लघुः उद्घाटितः भवति तर्हि तैलस्य दाबः अत्यन्तं न्यूनः भवति, येन प्रेषण-ग्रहण-प्रक्रिया प्रभाविता भवति निरीक्षकः कार्यं कुर्वन् व्याख्यायते स्म, अहं च पृष्ठतः अनुसृत्य अभवम्। परन्तु यदा मम वारः आसीत् तदा अहं आतङ्कितः अभवम्, एकं अपि कपाटं चालयितुं न साहसं कृतवान् । तस्मिन् दिने अहं जलाशयक्षेत्रे पाषाणसोपानेषु उपविश्य दलस्य नेतारस्य सुचारुकार्यक्रमस्य विषये पुनः पुनः चिन्तयन् मम मुखस्य उपरि तापं, स्कन्धेषु च अधिकं भारं अनुभवामि स्म
मध्यग्रीष्मकाले किङ्ग्यिङ्गौ अन्यस्य हिंसकस्य तूफानस्य सामनां कृतवान् । वर्षा पूर्णतया स्थगितस्य पूर्वं अहं च दलस्य नेता च जीवनरक्षकजाकेटं शिरस्त्राणं च धारयित्वा जलाशयक्षेत्रम् आगतवन्तौ। गस्तीमार्गे बृहत् लघु शिलाः विकीर्णाः आसन् । अहं दलनायकस्य उदाहरणम् अनुसृत्य एकैकशः शिलाः उद्धृत्य मार्गपार्श्वे सुव्यवस्थितरूपेण स्थापितवान्।
वर्षे वर्षे भिन्नप्रमाणस्य शिलाः क्रमेण उच्चनीचलहरितशिलाभित्तिषु सञ्चिताः भवन्ति । दलनायकः स्वेन सह आनितं ब्रशं रङ्गं च बहिः निष्कास्य शिलाभित्तिपार्श्वे कूप्य शिलायां धुन्धलं लेखनं सावधानीपूर्वकं अनुसृत्य
दलेनायकः मां अवदत् यत् एतानि वचनानि पुस्तकालयस्य रक्षणं कुर्वन्तः सैनिकाः पीढयः त्यक्ताः आसन् ते एतानि वचनानि शिलासु हृदयेषु च उत्कीर्णवन्तः। "यथा वयं कोषस्य रक्षणार्थं पर्वतानाम् उपरि कूर्दन्तः स्मः, तथैव वयं कालस्य दीर्घतायाः आधारेण अर्थं मापनं कर्तुं न शक्नुमः, परन्तु कोषसैनिकानाम् मूल्यं प्रतिबिम्बयितुं परिश्रमस्य योगदानस्य च उपयोगः करणीयः।
अहं स्क्वाड् लीडरस्य लेखनब्रशं गृहीत्वा गम्भीरतापूर्वकं शिलाभित्तिषु एतत् वाक्यं लिखितवान् यत् अहं किङ्ग्यिङ्गौ-नगरे एकः शिला अस्मि अहं मम कठोरशरीरस्य उपयोगं गुहानां समर्थनार्थं करोमि यद्यपि मौसमः वालुकारूपेण परिणमति तथापि अहं तत् प्रबलस्य उपरि स्थापयिष्यामि सेना ।
पाषाणभित्तिस्थानि उज्ज्वलानि, नेत्रयोः आकर्षकाणि च पात्राणि पश्यन् अहं अत्यन्तं आत्मविश्वासं अनुभवामि स्म । मम भविष्यस्य सैन्ययात्रायाः स्पष्टदिशा पूर्वमेव अस्ति...
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्
प्रतिवेदन/प्रतिक्रिया