समाचारं

निङ्गबो, झेजियांग इत्यत्र सेवानिवृत्ताः सैन्यकार्यकर्तारः : सेवानिवृत्तिः "फीका न भविष्यति"।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, झेजियांग न्यूज, ६ अगस्त (झाङ्ग बिन्, वाङ्ग शुआङ्ग) दलस्य नेतृत्वे सैन्यनिर्माणस्य विकासस्य च प्रक्रियायां सेवानिवृत्ताः सैन्यकार्यकर्तारः अनिवार्यशक्तिः सन्ति। युद्धवर्षेषु ते न केवलं देशस्य जनानां च कृते महत् योगदानं दत्तवन्तः, अपितु शान्तिकाले अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म ।
अन्तिमेषु वर्षेषु निङ्गबोनगरे सेवानिवृत्तसैन्यकार्यकर्तृणां सेवाप्रबन्धनस्य भूमिकानिर्वाहस्य च समृद्धः अनुभवः सञ्चितः अस्ति । निङ्गबो-दिग्गजकार्यालयः सेवानिवृत्तसैन्यकार्यकर्तृणां निरन्तरं प्रकाशं कर्तुं, स्वस्य रक्तजीनानि नूतनपीढीं प्रति प्रसारयितुं च विविधमार्गाणां उपयोगं करोति
उद्धाररूपेण लालसंस्कृतेः उत्खननं कृत्वा प्रतिभासंसाधनभण्डारं स्थापयन्तु
बहुमूल्यं सैन्यलालसंसाधनानाम् रक्षणाय, पारिताय च निङ्गबो सैन्यविश्रामद्वितीयकेन्द्रेण उपायानां श्रृङ्खला कृता अस्ति । विशेषतः सूक्ष्म-वीडियो-रिकार्ड्-करणेन अन्येषां पद्धतीनां माध्यमेन सैन्य-लाल-सांस्कृतिक-संसाधन-पुस्तकालयः स्थापितः अस्ति । एते सूक्ष्म-वीडियो न केवलं सेवानिवृत्त-सैन्य-कार्यकर्तृणां बहुमूल्यानि स्मृतयः अभिलेखयन्ति, अपितु समय-स्थानं व्याप्नुवन्तं शैक्षिकं मञ्चं अपि भवन्ति |.
अस्मिन् वर्षे जुलै-मासस्य प्रथमदिनात् पूर्वमेव निङ्गबो-सैन्य-निवृत्ति-केन्द्रस्य द्वितीय-क्रमाङ्कस्य सैन्य-निवृत्त-कार्यकर्तारः वैचारिक-अखण्डतायां, अखण्डतायां च स्वस्य अद्वितीय-लाभान् संयोजयित्वा "अविनाशी-सैन्य-निवृत्ति-" इति सिटकॉम-इत्यस्मिन् लेखनं, निर्देशनं, अभिनयं च कृतवन्तः, तेषां अभिनय-कौशलेन प्रेक्षकान् जित्वा . स्थानीयमुख्यधारामाध्यमेषु सूक्ष्मविडियो प्रदर्शितस्य अनन्तरं ५०,००० तः अधिकाः दृश्याः प्राप्ताः ।
हु रुइझी इति वृद्धा महिला, या छात्राणां साहाय्यं कर्तुं प्रीयते। फोटो निङ्गबो दिग्गजकार्यालयस्य सौजन्येन
अगस्तमासस्य प्रथमदिनाङ्कस्य पूर्वसंध्यायां अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य सहायतायै च दिग्गजः फैन् जिनरान्, छात्राणां सहायतां कुर्वती परिचर्याशीलः दादी हू रुइझी, ८ मार्च-मासस्य राष्ट्रिय-लालध्वजवाहकः झाओ ज़िउहोङ्ग् च सहितः सप्त सैन्यनिवृत्ताः कार्यकर्तारः... स्टूडियो तथा लंगरमेजस्य उपरि उपविश्य दलस्य नेतृत्वे स्वक्रान्तिं निर्माणं च साझां कुर्वन्ति स्म , विभिन्नेषु ऐतिहासिककालेषु सुधारस्य अनुभवं अन्वेषणं च, उच्चैः मनोबलेन।
निङ्गबो सैन्यनिवृत्तविश्वविद्यालयस्य "बृहत् वैचारिकं राजनैतिकं च" अभ्यासाधारं सैन्यनिवृत्तकार्यकर्तृणां कृते स्वभूमिकां निर्वहणार्थं महत्त्वपूर्णं मञ्चं जातम्। आधारः न केवलं प्राथमिकविद्यालयस्य छात्रान् लालसांस्कृतिकअभ्यासक्रियाकलापयोः भागं ग्रहीतुं प्राप्नोति, अपितु महाविद्यालयस्य छात्राणां कृते सामाजिकाभ्यासस्य अवसरान् अपि प्रदाति। अस्मिन् वर्षे जुलैमासे सियान्की-प्राथमिकविद्यालयस्य छात्राः अत्र वीरकथाः श्रुतवन्तः, झेजियांग-वस्त्र-वस्त्र-व्यावसायिक-तकनीकी-महाविद्यालयस्य छात्राः च अत्र व्यावहारिक-क्रियाकलापं कृतवन्तः |.
रक्तजीनं सक्रियं कृत्वा सैन्यनिवृत्तानां कृते रक्तप्रचारकक्षां निर्मायताम्
रक्तजीनः प्रसारयितुं शक्यते इति सुनिश्चित्य निङ्गबो सैन्यविश्रामद्वितीयकेन्द्रेण सैन्यविश्रामलालप्रचारसमूहस्य आयोजनं कृतम् यत् सः परिसरं गत्वा युवाभिः सह साक्षात्कारं कर्तुं शक्नोति
१३ जुलै दिनाङ्के सैन्यसेवानिवृत्तौ कार्यकर्तारौ वाङ्ग रेण्डे, गाओ मिंगशान् च ओरिओल् रेस्ट् हाउस् इत्यत्र झेजियांग विश्वविद्यालयस्य निङ्गबो प्रौद्योगिकीसंस्थायाः छात्राणां कृते "मूल आकांक्षां प्रति अटन्तु, अगस्तमासस्य प्रथमदिनस्य उत्सवं च कुर्वन्तु" इति देशभक्तिपूर्णं व्याख्यानं दत्तवन्तौ वृद्धौ सहचरौ स्वस्य अनुभवान् संयोजयित्वा चीनीयसमाजस्य विकासस्य परिवर्तनस्य च विषये, सेनायात्रायाः विषये च चर्चां कृतवन्तौ, येन उपस्थितानां छात्राणां गहनं भावः उत्पन्नः
निंग्बो सैन्यनिवृत्तिविश्वविद्यालयेन वृद्धानां कृते स्वस्य "लालमोमबत्ती वैचारिकराजनैतिक" परियोजनायाः माध्यमेन वैचारिकराजनैतिकशिक्षायां सैन्यनिवृत्तकार्यकर्तृणां भूमिकां अधिकं गभीरा कृता अस्ति।
इवेण्ट् साइट्।फोटो निङ्गबो दिग्गजकार्यालयस्य सौजन्येन
१० अप्रैल दिनाङ्के निङ्गबो जुन्क्सिउ विश्वविद्यालयस्य वृद्धानां कृते "लाल मोमबत्ती वैचारिकं राजनैतिकं च" व्याख्यातादलेन "वीरभावनायाः प्रचारः तथा च... सुरक्षितस्य चीनस्य रक्षणम्" इति । पारम्परिकव्याख्यानात् भिन्नः अयं वर्गः "शिरः अधः" "शिरः उपरि" परिणमयित्वा शिक्षकाणां छात्राणां च भागग्रहणस्य उत्साहं उत्तेजितुं साक्षात्कारसाक्षात्कारस्य उपयोगं करोति
निङ्गबोनगरे बहवः सेवानिवृत्ताः सैन्यकार्यकर्तारः अद्यापि निवृत्तेः अनन्तरं स्वस्य अवकाशसमयस्य सक्रियरूपेण उपयोगं कुर्वन्ति, येन न केवलं युवानां कृते बहुमूल्यं आध्यात्मिकं धनं प्रदाति, अपितु सामाजिकसौहार्दं स्थिरतां च योगदानं ददति शैक्षिकक्रियाकलापानाम् विभिन्नरूपेण सेवानिवृत्ताः सैन्यकार्यकर्तारः स्वकीयैः व्यावहारिकैः कार्यैः सिद्धं कृतवन्तः यत् "निवृत्तिः कदापि क्षीणः न भवति .स्वस्य बलम् । (उपरि)
प्रतिवेदन/प्रतिक्रिया