समाचारं

चीन-कम्बोडिया-सहकारि-वृत्तचित्रस्य "नमस्ते, कम्बोडिया" इत्यस्य विमोचनसमारोहः नोम्-पेन्-नगरे आयोजितः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, नोमपेन्, ५ अगस्त (रिपोर्टरः याङ्ग किआङ्ग) ५ अगस्तदिनाङ्के स्थानीयसमये चीन-कम्बोडिया-देशयोः संयुक्तरूपेण निर्मितस्य "नमस्ते, कम्बोडिया" इति वृत्तचित्रस्य विमोचनसमारोहः नोमपेन्-नगरे आयोजितः

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये चीन-कम्बोडिया-देशयोः संयुक्तरूपेण निर्मितस्य "नमस्ते, कम्बोडिया" इति वृत्तचित्रस्य विमोचनसमारोहः नोमपेन्-नगरे आयोजितः ।चीन समाचारसेवायाः संवाददाता याङ्ग किआङ्ग इत्यस्य चित्रम्

"नमस्ते, कम्बोडिया" इति चीनस्य गुआङ्ग्क्सी रेडियो तथा दूरदर्शनस्थानकं कम्बोडियादेशस्य राष्ट्रियदूरदर्शनं च संयुक्तरूपेण निर्मितम् अस्ति । अस्मिन् वर्षे जुलैमासे ग्वाङ्गक्सी-नगरस्य १३ प्राथमिक-माध्यमिकविद्यालयस्य छात्रैः निर्मितः एकः लघुः प्रेस-समूहः चीन-कम्बोडिया-देशयोः युवानः परस्परं शिक्षणं, परस्परं अवगमनं, प्रवर्धयितुं विविधानि आदान-प्रदान-क्रियाकलापाः आयोजितवन्तः । परस्परं च अवगमनम्। अस्मिन् चलच्चित्रे बालस्य दृष्ट्या उत्तमः पारम्परिकसंस्कृतिः, द्वयोः देशयोः सांस्कृतिकविनिमयस्य विविधता च प्रस्तुता अस्ति ।

चीनराज्यपरिषदः सूचनाकार्यालयस्य बाह्यप्रवर्धनब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् चीन-कम्बोडिया-देशयोः अधिकाधिकं निकटसम्बन्धैः सह चीन-कम्बोडिया-देशयोः मुख्यधारा-माध्यमानां मध्ये व्यावहारिकसहकार्यं त्वरितम् अभवत्, संयुक्तरूपेण " चीनी नाट्यशास्त्रम्" तथा "चीनी एनीमेशन" इति स्तम्भाः, संयुक्तरूपेण वृत्तचित्रस्य शूटिंग् करणं, तथा च जन-जनानाम् सांस्कृतिक-आदान-प्रदान-प्रवर्धन-क्रियाकलापानाम् आयोजनं च इत्यादीनि, द्वयोः जनानां मध्ये परस्पर-समझं विश्वासं च वर्धयन्ति तथा च द्विपक्षीय-विकासस्य सेवायां महत्त्वपूर्णां भूमिकां निर्वहन्ति सम्बन्धाः ।

कम्बोडियादेशस्य सूचनामन्त्री नै पाद्रा "नमस्ते, कम्बोडिया" इत्यस्य विमोचनसमारोहे भाषणं कृतवान् ।चीन समाचारसेवायाः संवाददाता याङ्ग किआङ्ग इत्यस्य चित्रम्

कम्बोडियादेशस्य सूचनामन्त्री नै पाद्रा स्वभाषणे दर्शितवान् यत् "नमस्ते, कम्बोडिया" इति देशद्वयस्य युवानां दृष्टिकोणेन स्मितैः परिपूर्णस्य देशस्य कम्बोडियादेशस्य अद्वितीयं इतिहासं संस्कृतिं च दर्शयति, युवानां अभिव्यक्तिं च करोति पीढीयाः आकांक्षा, आकांक्षा च द्वयोः देशयोः मैत्रीं सुदृढं कर्तुं, उत्तराधिकारं प्राप्तुं च। आशास्ति यत् चलच्चित्रस्य विमोचनेन द्वयोः देशयोः मध्ये जनानां मध्ये जनानां सांस्कृतिकविनिमयस्य च अभिप्रायः अधिकः समृद्धः गभीरः च भविष्यति तथा च नूतनयुगे कम्बोडिया-चीनयोः मध्ये साझाभविष्यस्य समुदायस्य निर्माणं प्रवर्धयिष्यति।

"नमस्ते, कम्बोडिया" इति अन्तर्राष्ट्रीयचैनेल्, चीनस्य गुआङ्गक्सी रेडियो तथा दूरदर्शनस्थानकस्य समाचारचैनलस्य, कम्बोडियादेशस्य राष्ट्रियदूरदर्शनस्य मुख्यचैनलस्य, द्वयोः चैनलयोः नूतनमाध्यममञ्चेषु च प्रसारितं भविष्यति।

"कम्बोडियादेशे लघुपत्रकारसमूहस्य अध्ययनक्रियाकलापाः अधिकान् चीनीयमित्रान् कम्बोडियादेशं ज्ञातुं अवगन्तुं च साहाय्यं करिष्यन्ति, तथा च कम्बोडिया-चीनयोः जनानां मध्ये निकटतरं आदानप्रदानं प्रवर्धयिष्यन्ति। (उपरि)

(China News Network) ९.

प्रतिवेदन/प्रतिक्रिया