समाचारं

यिझाङ्ग-मण्डलस्य १०० तः अधिकाः सैन्य-अधिकारिणः, सैनिकाः, मिलिशिया-सैनिकाः च आपदाग्रस्तक्षेत्रेषु साहाय्यार्थं त्वरितम् आगतवन्तः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज अगस्त ५ (यिझाङ्ग-मण्डलस्य मीडिया-केन्द्रात् संवाददाता ली योङ्गडोङ्गः) यदा एकः दलः कष्टे भवति तदा सर्वे पक्षाः तस्य समर्थनं कुर्वन्ति । अस्मिन् वर्षे ३ क्रमाङ्कस्य "गेमेई"-तूफानेन प्रभावितं यिझाङ्ग-मण्डलस्य पर्वत-नद्यैः सह सम्बद्धं जिक्सिङ्ग्-नगरं प्रमुखं जलप्लावनम् अवाप्तवान् । आपदायाः अनन्तरं यिझाङ्ग-मण्डलस्य जनसशस्त्रसेनाविभागेन उद्धार-राहत-कार्यं कर्तुं ११८ अधिकारिणः, सैनिकाः, मिलिशिया-सैनिकाः च आपदाक्षेत्रे प्रेषिताः
यिझाङ्ग-मण्डलस्य जनसशस्त्रसेनाविभागेन उद्धार-राहतकार्यं कर्तुं ११८ अधिकारिणः, सैनिकाः, मिलिशिया-सैनिकाः च आपदाक्षेत्रे प्रेषिताः
अगस्तमासस्य ३ दिनाङ्के ज़िक्सिङ्ग्-नगरस्य झोउमेन्सी-नगरस्य बोशुई-ग्रामे संवाददातारः मानवसंसाधन-सशस्त्रसेना-विभागस्य नेतृत्वे यिझाङ्ग-मण्डलस्य मिलिशिया-सैनिकाः वीथिषु, विपण्येषु च पङ्कं स्वच्छं कर्तुं उच्च-तापमानस्य साहसं कुर्वन्तः दृष्टवन्तः
यथा यथा जलप्रलयः क्षीणः जातः, तथैव जुलै-मासस्य २९ दिनाङ्के यिझाङ्ग-मण्डलस्य जनसशस्त्रसेनाविभागेन आपत्कालीन-उद्धारार्थं, बोशुई-नगरे पङ्क-सफाई-कार्यं च कर्तुं च ४५ अधिकारिणः, सैनिकाः, आपत्कालीन-कम्पनी-सैनिकाः च जिक्सिङ्ग्-नगरस्य भृशं प्रभावितं क्षेत्रं मेन्सी-नगरं प्रेषितवन्तः ग्राम। "गादसञ्चयस्य परिमाणं तुल्यकालिकरूपेण विशालं भवति, यत्र गभीरतमः बिन्दुः ६० सेन्टिमीटर् अधिकं यावत् भवति। कार्यपृष्ठम् अतीव संकीर्णं भवति तथा च बृहत् यन्त्राणि प्रवेशं कर्तुं न शक्नुवन्ति। वयं केवलं यिझाङ्ग-मण्डलं गादं फावडां कर्तुं केवलं हस्तचलितरूपेण उपयोक्तुं शक्नुमः आपत्कालीनकम्पनी मिलिशिया सदस्यः जिओ हुआ इत्यनेन उक्तं यत् आपदाक्षेत्रे आगत्य एव सर्वे उद्धाराय राहतकार्यं च समर्पितवन्तः, आपदाक्षेत्रे जनानां सह आपदाक्षेत्रे अतीव सार्थकं "अगस्तमासस्य प्रथमदिनम्" सेनादिवसं व्यतीतवन्तः।
प्रभावितजनानाम् उत्पादनं जीवनं च यथाशीघ्रं पुनः आरभ्यत इति सहायतार्थं सर्वे अतिरिक्तसमयं कार्यं कृतवन्तः, आपदाक्षेत्रे जनानां सह भोजनं कृतवन्तः, निवसन्ति, कार्यं च कृतवन्तः केवलं ६ दिवसेषु आपत्कालीनकम्पनीयाः सदस्याः बोशुई ग्रामस्य क large amount of earthwork , ४५० मीटर् यावत् वीथिषु सुचारु यातायातस्य पुनर्स्थापनम् । सम्प्रति बोशुई ग्रामे खननकार्यं प्रारम्भे सम्पन्नम् अस्ति । तस्मिन् एव काले यिझाङ्ग-मण्डलस्य मानवसंसाधनमन्त्रालयेन सशस्त्रसेनानां च मन्त्रालयेन अपि ७३ जनानां सत्यापनदलं प्रेषितम् यत् ते जिक्सिङ्ग-नगरस्य एजेन्सीनां यूनिट्-समूहानां च सहायार्थं संयुक्तरूपेण पर्वत-गृहेषु प्रवेशं कृत्वा ३५ ग्रामेषु आपदा-स्थितेः सत्यापनार्थं, आपत्कालस्य आयोजनं च कर्तुं शक्नुवन्ति तथा आपदा राहत कार्य।
"अग्रे चरणे वयं कष्टानि सहितुं, युद्धं कर्तुं, योगदानं दातुं च शक्नुवन्तः अस्माकं उत्तमपरम्पराणां पूर्णं क्रीडां दास्यामः, उद्धारस्य आपदानिवारणस्य च धूमरहितयुद्धे निरन्तरं प्रवृत्ताः भविष्यामः। वयं सर्वदा उच्चं मनोबलं धारयिष्यामः, गमिष्यामः च all out to protect the safety of people's life and property "यिझाङ्ग काउण्टी इमरजन्सी कम्पनी कमांडर कै चांगशेङ्ग इत्यनेन दृढदृष्ट्या उक्तम्।"
प्रतिवेदन/प्रतिक्रिया