समाचारं

बीजिंगनगरपालिका रोगनियन्त्रणनिवारणब्यूरो तैरणस्थलानां पूर्णपरिवेक्षणं निरीक्षणं च करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णग्रीष्मकालस्य आगमनेन तरणकुण्डादिस्थानानि शीतलीकरणाय, क्रीडनार्थं च उत्तमं स्थानं जातम् । तरणकुण्डानां स्वास्थ्यं सुरक्षां च सुनिश्चित्य गुलाबीनेत्रं, एडेनोवायरसं, ईबीवायरससंक्रमणं च इत्यादीनां सामूहिकसंक्रमणानां निवारणाय बीजिंगनगरपालिकारोगनियन्त्रणनिवारणब्यूरो नगरे सर्वत्र तैरणस्थलानां विशेषपरिवेक्षणस्य निरीक्षणस्य च आयोजनं कुर्वन् अस्ति
हैडियन-मण्डलस्य लिउलाङ्ग-तरणकुण्डे तरणकुण्डस्य जलस्य गुणवत्तायाः परीक्षणार्थं कानूनप्रवर्तन-अधिकारिणः जल-गुणवत्ता-विज्ञापकानाम् उपयोगं कृतवन्तः ।बीजिंग दैनिक ग्राहक संवाददाता फाङ्ग फी इत्यस्य चित्रम् षष्ठे दिनाङ्के नगरीयरोगनियन्त्रणनिवारणब्यूरोतः कानूनप्रवर्तनपदाधिकारिणः निरीक्षणं कर्तुं हैडियनमण्डलस्य लिउलाङ्गतैरणकुण्डे आगतवन्तः। प्रवेशद्वारे सेवामेजस्य समीपे कानूनप्रवर्तकाः स्वास्थ्यानुज्ञापत्राणि, सेवाकर्मचारिणां स्वास्थ्यप्रमाणपत्राणि, स्वास्थ्यपरीक्षाप्रतिवेदनानि च इत्यादीनां दस्तावेजानां जाँचं कृतवन्तः पश्चात् ते पिङ्की-निरीक्षण-स्थानानां स्थापनायाः अपि जाँचं कृतवन्तः यत् “अत्र ध्यानं भवति यत् संक्रामकरोगाः, त्वचा-रङ्ग-दाहः, तीव्र-ट्रैकोमा-आदि-रोगाणां रोगिणां कृते कृत्रिम-तरणकुण्डेषु प्रवेशं निषिद्धं कर्तुं यथा आवश्यकं चिह्नानि स्थापितानि सन्ति वा इति swimming” इति नगरीयरोगनियन्त्रणनिवारणब्यूरो इत्यस्य पर्यवेक्षणविभागद्वितीयस्य कानूनप्रवर्तनपदाधिकारी हान यू अवदत्।
कानूनप्रवर्तकाः मुक्तहवाकुण्डक्षेत्रे आगतवन्तः। "अधुना एव ग्रीष्मर्तौ नित्यं वर्षाणां प्रतिक्रियारूपेण वयं बहिः तैरणस्थलानां निरीक्षणमार्गदर्शनं सुदृढं कृतवन्तः, प्रासंगिकतैरणस्थलेषु कीटाणुनाशकौषधानि सज्जीकर्तुं, भण्डारणसुरक्षायां च ध्यानं दातुं आवश्यकं भवति, कानूनप्रवर्तकानाम् अधिकारिभिः तरणकुण्डात् जलस्य नमूनानि गृहीतस्य अनन्तरं ते used rapid inspection equipment to जलस्य गुणवत्तायाः परीक्षणं कृतम्, "मुख्यतया जलस्य मुक्त अवशिष्टक्लोरीनस्य परीक्षणं तथा तरणकुण्डस्य जलस्य धुन्धलापनम्" इति हान यू व्याख्यातवान् यत् अवशिष्टः क्लोरीनः एकः प्रमुखः सूचकः अस्ति यः तरणकुण्डस्य कीटाणुशोधनक्षमतां प्रतिबिम्बयति। एकनिमेषेण अनन्तरं द्रुतपरीक्षाफलेन तरणकुण्डस्य जलस्य गुणवत्ता मानकानि पूरयति इति ज्ञातम् । तदनन्तरं कानूनप्रवर्तकाः भूमिगतसङ्गणककक्षं गत्वा तरणकुण्डस्य स्वस्य क्लोरीनयुक्तस्य कीटाणुनाशकस्य, ऑनलाइननिरीक्षणसाधनस्य च स्वचालितमात्रायाः निरीक्षणं कृतवन्तः कानूनप्रवर्तकाः तरणकुण्डस्य प्रभारी व्यक्तिं स्मरणं कृतवन्तः यत् सः तरणकुण्डस्य अत्यधिकवृष्टेः अनन्तरं तरणकुण्डस्य स्वच्छतां कीटाणुनाशकं च करोतु, नूतनजलस्य पुनः पूरणं सुदृढं करोतु, उद्घाटनात् पूर्वं जलस्य गुणवत्ता स्वच्छतामानकान् पूरयति इति सुनिश्चितं करोतु।
हैडियन-मण्डलस्य लिउलाङ्ग-तरणकुण्डे तरणकुण्डस्य जलस्य गुणवत्तायाः परीक्षणार्थं कानूनप्रवर्तन-अधिकारिणः जल-गुणवत्ता-विज्ञापकानाम् उपयोगं कृतवन्तः ।बीजिंग दैनिक ग्राहक संवाददाता फाङ्ग फी इत्यस्य चित्रम्नगरीयरोगनियन्त्रणनिवारणब्यूरो इत्यस्य अनुसारं तैरणस्थलसञ्चालकाः स्वास्थ्यमानकानुसारं आन्तरिकवायुस्य तरणकुण्डस्य च जलस्य गुणवत्तां निर्वाहयन्ति वा, स्वपरीक्षणं कुर्वन्ति, जलस्य गुणवत्तायाः अभिलेखाः च कुर्वन्ति वा इति जाँचः आवश्यकः , कीटाणुनाशकस्य कृते एकस्यैव कीटाणुनाशकस्य प्रकारस्य उपयोगं कुर्वन्तु, तथा च जैविककीटाणुनाशकानि कीटाणुनाशकार्थं सख्यं निषिद्धानि सन्ति, तथा च कीटाणुनाशकानां हस्तचलितानां योजनं निषिद्धं भवति यत् तरणकुण्डस्य परिसञ्चारित-छनन-उपकरणं सामान्यरूपेण कार्यं करोति वा, तथा च नूतनं जलं कार्यं करोति वा मानकानुसारं पुनः पूरितं भवति यत् तैरणस्थलेषु प्रदत्तानि सार्वजनिकसामग्रीणि, कीटाणुनाशकानि, स्वच्छतामानकानुसारं स्वच्छानि च भवन्ति वा, एकः अतिथिः प्रतीक्षा इति व्यवहारं करोति वा।
अस्मिन् ग्रीष्मकाले तैरणस्थानानां विशेषनिरीक्षणस्य आरम्भात् आरभ्य नगरेण कुलम् १०६० गृहेषु निरीक्षणं कृतम्, समस्यायुक्तानां यूनिट्-समूहानां कृते सुधारस्य वा प्रशासनिकदण्डस्य वा आदेशः दत्तः, कुलम् १०८ गृहेषु
प्रतिवेदन/प्रतिक्रिया