समाचारं

दक्षिणस्य जागरणम्|“कदलीगणराज्यस्य” भङ्गः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:54
सिन्हुआ न्यूज एजेन्सी, टेगुसिगाल्पा, अगस्त ५.होण्डुरसस्य द्वितीयस्य बृहत्तमस्य नगरस्य सैन् पेड्रो सुला इत्यस्य समीपे ला लीमानगरे निर्वासितानां आप्रवासीनां स्वागतसुविधा अस्ति। प्रायः प्रतिदिनं अमेरिकादेशात् निर्वासिताः शताधिकाः होण्डुरस्-जनाः अत्र प्राप्नुवन्ति । विमानात् अवतरितस्य अधिकांशस्य नेत्राणि कृशशरीराणि च आसन्, केचन हस्तकपाटाः, शृङ्खलाः च धारयन्ति स्म ।
अस्मिन् वर्षे अमेरिकीनिर्वाचने अवैधप्रवासस्य वर्धमानः तरङ्गः एकः उष्णविषयः अभवत् । अमेरिकीराजनेतारः होण्डुरस्-देशः अन्ये च मध्य-अमेरिका-देशाः “अवैध-आप्रवासी-प्रेषक-देशाः” इति आरोपयन्ति । परन्तु यावत् एतेषु देशेषु अत्यन्तं दारिद्र्यसमस्यायाः समाधानं न भवति तावत् अमेरिकादेशे अवैधप्रवाससमस्यायाः उन्मूलनं कठिनं भविष्यति ।
इतिहासं पश्यन् अमेरिकादेशः अस्य कारणस्य अशुद्धं उत्तरदायित्वं वहति यत् होण्डुरस इत्यादयः देशाः दीर्घकालं यावत् दारिद्र्ये फसन्ति। एकदा होण्डुरसदेशः "कदलीगणराज्यम्" इति प्रसिद्धः आसीत्, अमेरिकीराजधानी यत् इच्छति तत् कर्तुं शक्नोति इति "नखलिस्तानम्" तथा च निर्धनस्थानीयश्रमिकाणां कृते "हरितपञ्जरम्" इति
"पाण्डोरा-पेटिका" इत्यत्र कदलीफलं भवति
"सः स्वेन सह वहतः उपकरणपेटिकातः स्वस्य प्रकाशयन्त्राणि बहिः निष्कास्य, हीरकव्यापारिणः इव सावधानीपूर्वकं कदलीफलं परीक्ष्य, ततः विशेषेण लघुकपाटेन तत् विभज्य औषधविक्रेतुः तराजूना तौल्य गनरस्य तराजूना तस्य विस्तारं मापितवान् पादः।"
कोलम्बियादेशस्य लेखकः गार्शिया मार्केज् इत्यनेन स्वस्य उपन्यासे वन हन्ड्रेड् इयर्स् आफ् सोलिट्यूड् इत्यस्मिन् प्रथमवारं कदलीफलं दृष्ट्वा अमेरिकनजनानाम् उपन्यासप्रतिक्रियायाः वर्णनं कृतम् । १८७० तमे वर्षे लोरेन्जो बेकर नामकः अमेरिकनः कप्तानः जमैकादेशात् कदलीफलस्य मालवाहनं प्रत्यागत्य न्यूजर्सी-नगरे विक्रीतवान् । ततः परं कदलीफलं शीघ्रमेव अमेरिकादेशे सर्वाधिकविक्रयितफलेषु अन्यतमं जातम् । मध्य-अमेरिका-देशात्, कैरिबियन-देशात् च कदलीफलं अमेरिका-देशं आनेतुं बहुसंख्याकाः व्यापारिककम्पनयः उद्भूताः ।
जूनमासस्य ५ दिनाङ्के होण्डुरस्-देशस्य नाना-कदली-कम्पनीयाः कदली-कृषिक्षेत्रे एकः स्थानीयः श्रमिकः कार्यं कृतवान् ।डेविड् डी ला पाज् इत्यस्य चित्रम्
१९ शताब्द्याः अन्ते मेक्सिको-अमेरिका-युद्धं, गृहयुद्धं, पश्चिमदिशि विस्तारं च अनुभवित्वा अमेरिकादेशः स्वस्य घरेलुसैनिकानाम् एकीकरणं कृत्वा स्वस्य बाह्यविस्तारं वर्धितवान् अमेरिकन-इतिहासकारः हैरी एल्मर बार्न्स् इत्यनेन केलसाम्राज्यम्: कदलीफलकम्पनयः कैरिबियनदेशानां सार्वभौमत्वस्य उल्लङ्घनं कुर्वन्ति इति ग्रन्थे लिखितवान् यत् “अस्माकं सीमातः परं विस्तारस्य आवश्यकता वर्तते यस्मिन् काले अस्माकं समीपे विस्तारं कर्तुं आवश्यकाः संसाधनाः सन्ति, तथा च उद्योगस्य पूर्वमेव वर्चस्वयुक्तैः पक्षैः शासितम् आसीत् वित्तं च” इति ।
१८९९ तमे वर्षे होण्डुरस्-देशेन अमेरिकन-फलव्यापारिणां वक्कारो-भ्रातृभ्यः प्रथमं भूमि-रियायतं प्रदत्तम् । तस्य विनिमयरूपेण तेषां क्षेत्रे रेलमार्गस्य निर्माणं कर्तव्यम् आसीत् । १९०२ तमे वर्षे होण्डुरस-सर्वकारेण अमेरिकन-फ्रेडरिक-स्ट्रिच्-इत्यस्मै ५,००० हेक्टेर्-भूमिः पट्टे दत्ता । पश्चात् अमेरिकनः कदलीव्यापारी सैमुअल् सेमुराई इत्यनेन स्ट्रेच् इत्यस्मात् अस्याः भूमिस्य रियायताधिकारः प्राप्तः, होण्डुरस्-देशे कुयामेल्-फलकम्पनी च स्थापितः ।
१९१० तमे वर्षे डिसेम्बरमासे सेमुराई इत्यस्य समर्थनेन होण्डुरसस्य निर्वासितः पूर्वराष्ट्रपतिः मैनुअल् बोनिल्ला इत्यनेन अमेरिकादेशात् पुनः होण्डुरसदेशं प्रति भाडेसेनायाः नेतृत्वं कृत्वा विद्रोहः आरब्धः राष्ट्रपतिसिंहासनं सफलतया प्राप्तवान् ततः परं सः अनुग्रहस्य प्रतिकारं कृतवान् । १९३३ तमे वर्षे सेमुराई इत्यनेन अन्यत् अमेरिकनफलकम्पनी यूनाइटेड् फ्रूट् कम्पनी इति अधिग्रहीतम् ।
१९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भपर्यन्तं बहुभिः सशस्त्रहस्तक्षेपैः, प्रेरित-तख्तापलटैः च अमेरिकनराजधानी क्रमेण होण्डुरस-देशस्य मुख्य-आर्थिकक्षेत्राणां नियन्त्रणं कृतवती अमेरिकीकम्पनयः यथा यूनाइटेड् फ्रूट् कम्पनी, स्टैण्डर्ड् फ्रूट् कम्पनी, कुयामेल् फ्रूट् कम्पनी च उत्तरे हाङ्गकाङ्गस्य विशालक्षेत्रेषु कब्जं कुर्वन्ति, बृहत्परिमाणेन कदलीवृक्षाणां निर्माणं कुर्वन्ति, परिवहनं, विद्युत्, निर्माणं च इत्यादीनां आर्थिकजीवनरेखानां नियन्त्रणं कुर्वन्ति १९१३ तमे वर्षे होण्डुरसस्य ९०% अधिकं विदेशव्यापारः अमेरिकादेशस्य एकाधिकारः आसीत् । अमेरिकीबहुराष्ट्रीयनिगमानाम् नियन्त्रणे होण्डुरसदेशेन अत्यन्तं सरलं आर्थिकसंरचना निर्मितवती यत् कदलीफलस्य उत्पादनं प्रति केन्द्रितं भवति खाद्यान् अन्येषां च दैनन्दिनावश्यकवस्तूनाम् आयातस्य आवश्यकता वर्तते, येन होण्डुरसस्य अर्थव्यवस्था अतीव नाजुकत्वं भवति
जूनमासस्य ५ दिनाङ्के होण्डुरस्-देशस्य नाना-कदली-कम्पनीयाः कदली-कृषिक्षेत्रे एकः स्थानीयः श्रमिकः कार्यं कृतवान् ।डेविड् डी ला पाज् इत्यस्य चित्रम्
१९२० तमे वर्षे जुलैमासे कुयामेल्-फ्रूट्-कम्पनीयाः उपाध्यक्षः एच्.वी. सः अनुबन्धानां, रियायतानाम्, विशेषाधिकारानाञ्च उपयोगः विपण्यस्य एकाधिकारं कर्तुं, प्रतिस्पर्धां परिहरितुं च भवितव्यः इति बोधयति स्म, तथैव अस्य लक्ष्यस्य प्राप्त्यर्थं स्थानीयराजनेतानां, विशेषाधिकारप्राप्तवर्गस्य च उपयोगः करणीयः इति
पत्रस्य अन्ते रालस्टन् लिखितवान् यत् - "अस्माभिः अस्य देशस्य नवीन-अर्थव्यवस्थां विदारयितव्यं यत् अस्माकं लक्ष्यं प्राप्तुं तस्य कष्टानि वर्धयितुं शक्नुमः। अस्माभिः अस्य दुःखदं, अनिश्चितं, अशांतं जीवनं दीर्घं कर्तव्यम्" इति
"राज्यान्तर्गतं राज्यम्" ।
अद्यत्वे होण्डुरस-देशस्य कदली-उद्यानेषु कदलीवृक्षाः हरितवर्णाः सन्ति, तेषु हरितपत्रसमूहान् धारयन्तः स्थूलाः काण्डाः, तेषु गुरुफलाः लम्बन्ते परन्तु तदानीन्तनस्य होण्डुरस-देशस्य श्रमिकाणां कृते एतत् स्थानं हरितं जीवनपूर्णं च इव आसीत्, परन्तु वस्तुतः एतत् अपरिहार्यं कारागारम् आसीत् ।
९१ वर्षीयः एस्टेबन् एल्विर् उत्तरहोण्डुरसस्य सुला उपत्यकायां कदलीवृक्षे कार्यं करोति स्म । सः स्मरणं कृतवान् यत् अमेरिकनकम्पनीनां कदलीवृक्षाणां पूर्णनियन्त्रणम् आसीत् । प्रत्येकस्मिन् वृक्षे कम्पनी एकं भोजनालयं परिपालयति स्म यत्र सिवनीसुई, टोपी, जूता, मचेट्, परशुः, पिस्तौलः च सर्वं विक्रीयते स्म । परन्तु कम्पनी कदापि बहिः व्यापारिणः वृक्षारोपणक्षेत्रे मालविक्रयं कर्तुं न अनुमन्यते, स्पर्धा अपि न अनुमन्यते । परिणामः अस्ति यत् अस्मिन् सप्ताहे एव श्रमिकाः अमेरिकनजनानाम् वेतनं प्राप्तवन्तः, ततः परं सप्ताहे अमेरिकनजनैः उद्घाटितेषु भोजनालयेषु व्यतीतवन्तः।
जूनमासस्य ६ दिनाङ्के होण्डुरसदेशस्य सैन् पेड्रो सुलानगरे सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभिः एस्टेबन् एल्वेल् इत्यस्य साक्षात्कारः कृतः, यः कदलीवृक्षस्य दिग्गजः श्रमिकः आसीत् ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ काई
एल्वेल् इत्यनेन उक्तं यत् तस्मिन् समये तत्र कार्यस्य स्थितिः अत्यन्तं दुर्बलः आसीत्, प्रत्येकं मोडने श्रमिकाः भृशं ताडिताः वा मारिताः अपि भविष्यन्ति इति । “शिकायतां कर्तुं कोऽपि उपायः नास्ति, शिकायतुं स्थानं नास्ति, अमेरिकनकम्पनीनां प्रबन्धकानां राष्ट्रपतिना अपि अधिका शक्तिः अस्ति।”
"तथाकथितः 'ग्रीन पोप' एकः सज्जनः अस्ति यः कार्यालये उपविश्य कोटि-कोटि-रूप्यकाणां आदेशान् सम्पादयति। अङ्गुल्याः चालनेन जहाजं गन्तुं वा गोदीं कर्तुं वा शक्नोति; एकेन शब्देन गणराज्यं क्रेतुं शक्यते; ए sneeze can bring down a president, a general or a famous person... केवलं कार्यालयस्य कुर्सीम् पृष्ठतः परिभ्रमयित्वा क्रान्तिः भवितुमर्हति" इति ग्वाटेमालादेशस्य लेखकः Miguel Ángel Asturias उपन्यासे लिखितवान्। "Strong Wind" इत्यनेन... ग्वाटेमालादेशे संयुक्तफलकम्पनी। वस्तुतः एकदा संयुक्तफलकम्पनी अनेकेषां मध्य-अमेरिकादेशानां आर्थिकजीवनरेखां नियन्त्रयति स्म, सा च यथार्थतया "राज्यस्य अन्तः राज्यम्" अभवत् ।
होण्डुरसदेशे यूनाइटेड् फ्रूट् कम्पनी मुख्यतया तेला रेलवे कम्पनी, ट्रुजिलो रेलवे कम्पनी इत्येतयोः माध्यमेन कार्यं करोति । द्वयोः कम्पनीयोः शुल्कमुक्तिः इत्यादयः विशेषाधिकाराः सन्ति, निर्माणद्वारा रेलमार्गस्य पार्श्वे विशालाः भूभागाः प्राप्ताः, येन ते स्थानीयकाष्ठादिसम्पदां स्वतन्त्रतया उपयोगं कर्तुं शक्नुवन्ति
होण्डुरस-राष्ट्रीय-सांख्यिकीय-ब्यूरो-निदेशकः समाजशास्त्री च युजेनियो सोसा-इत्यनेन सिन्हुआ-समाचार-संस्थायाः साक्षात्कारे उक्तं यत्, "होण्डुरस-देशात् एताः रियायताः प्राप्तुं (अमेरिकन) फल-कम्पनी होण्डुरस-देशे रेलमार्गस्य निर्माणं कर्तुं प्रतिज्ञां कृतवती, परन्तु ते कृतवन्तः न तु तत् पूरयन्तु।
"तस्मात् परं फलकम्पनीनां राजनीतिषु प्रभावः भवति तथा च ते वास्तवतः राष्ट्रपतिं नियुक्त्य निष्कासयितुं शक्नुवन्ति। होण्डुरसदेशे यूनाइटेड् फ्रूट्, स्टैण्डर्ड फ्रूट् इत्यादीनि अनेकानि शक्तिशालिनः कम्पनयः सन्ति... यदि कस्यापि कम्पनीयाः सर्वकारेण सह उत्तमः सम्बन्धः नास्ति तर्हि खैर, निजीसैनिकदलस्य निर्माणं भविष्यति, अन्यत् राजनैतिकबलं स्थापितं भविष्यति, निर्वाचनप्रलापः भविष्यति, सर्वकारस्य पतनम् अपि भविष्यति" इति सौसा अवदत्।
मे २५ दिनाङ्के होण्डुरस-राष्ट्रीयसांख्यिकीयब्यूरो-निदेशकः समाजशास्त्री यूजेनियो सोसा (वामभागे) होन्योरो-प्रान्तस्य एल-प्रोग्रेसो-नगरे १९५४ तमे वर्षे सामान्यहड़तालस्य स्मरणार्थं संगोष्ठ्यां भागं गृहीतवान्डेविड् डी ला पाज् इत्यस्य चित्रम्
अमेरिकनकम्पनयः होण्डुरसदेशे यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति इति कारणं अमेरिकीसर्वकारस्य बलस्य उपरि अवलम्बते । १९०४ तमे वर्षे तत्कालीनः अमेरिकीराष्ट्रपतिः थियोडोर रूजवेल्ट् इत्यनेन घोषितं यत् – “अस्माकं हितं दक्षिणदिशि स्थितानां च प्रतिवेशिनां हितं प्रायः समानम् अस्ति...यावत् ते सभ्यसमाजस्य मूलभूतनियमानां पालनम् कुर्वन्ति तावत् वयं तान् निष्कपटतया दयालुतया च व्यवहारं कर्तुं शक्नुमः केवलं तदा एव अन्तिमविकल्परूपेण हस्तक्षेपं कुर्वन्ति यदा (ते) देशे विदेशे च न्यायं प्राप्तुं एतावन्तः स्पष्टतया असमर्थाः अथवा अनिच्छन्तः सन्ति यत् ते अमेरिकी-अधिकारस्य उल्लङ्घनं कुर्वन्ति, अथवा समग्ररूपेण संयुक्तराज्यस्य राष्ट्रहितस्य हानिकारकं विदेशीय-आक्रमणं आमन्त्रयन्ति।
परन्तु इतिहासं पश्चाद् अवलोक्य अमेरिकनजनाः एतादृशीः “अन्तिम-उपाय-स्थितयः” अत्यधिकं पश्यन्ति । आँकडानुसारं अमेरिकीसैन्येन १९०३, १९०७, १९११, १९१२, १९१९, १९२४-१९२५, १९८२-१९९० च वर्षेषु होण्डुरसदेशे सैन्यहस्तक्षेपः कृतः ।
होण्डुरसस्य स्थितिः अद्वितीया नास्ति तस्य प्रतिवेशी ग्वाटेमाला अपि अमेरिकादेशस्य पुनः पुनः हस्तक्षेपं प्राप्नोति । १९५१ तमे वर्षे जाकोबो आर्बेन्ज् गुज्मान् ग्वाटेमालादेशस्य राष्ट्रपतित्वानन्तरं सः भूमिसुधारं कार्यान्वितवान्, यस्मिन् संयुक्तफलकम्पनीयाः स्वामित्वं विद्यमानस्य अल्पप्रयोगितभूमिः भूमिहीनकृषकाणां कृते बृहत् परिमाणेन वितरणं कृतम् आर्बेन्ज् आधारभूतसंरचनायाः निर्माणाय महत् महत्त्वं ददाति, अमेरिकन-एकाधिकारराजधान्याः नियन्त्रणात् मुक्तिं प्राप्तुं च प्रयतते । विदेशसम्बन्धस्य दृष्ट्या सः स्वातन्त्र्यस्य, राष्ट्रियसार्वभौमत्वस्य रक्षणस्य च वकालतम् करोति । आर्बेन्ज् इत्यस्य सुधारपरिपाटानां श्रृङ्खलायाम् आर्थिकविकासः सामाजिकप्रगतिः च प्रभावीरूपेण प्रवर्धितः, अमेरिकन-एकाधिकारराजधानीयाः उपरि महत् आघातं कृतम्, प्रबलं असन्तुष्टिः च उत्पन्ना
युनाइटेड् फ्रूट् इत्यस्य कार्यकारी वाल्टर टर्नबुलः आर्बेन्ज् इत्यस्य अभियानस्य प्रतिद्वन्द्वी मिगेल् इडिगोरास् फ्युएन्टेस् इत्यस्य समीपं गत्वा आर्बेन्ज् इत्यस्य पतने सहायतां कर्तुं प्रस्तावम् अयच्छत् । तदनन्तरं सी.आय.ए.-संस्थायाः कार्लोस् कास्टिलो आर्मास् इत्यस्य नेतृत्वे भाडेसेना निर्मितवती, या १९५४ तमे वर्षे जूनमासे ग्वाटेमालादेशे आक्रमणं कृत्वा आर्बेन्ज् इत्यस्य सत्तायाः निष्कासनं कृतवती । ततः परं यूनाइटेड् फ्रूट् कम्पनी बृहत् भूभागं पुनः प्राप्तवती अस्ति । ज्ञातव्यं यत् तत्कालीनः अमेरिकीविदेशसचिवः जॉन् फोस्टर डलेस्, सी.आय.ए.निदेशकः एलेन् डलेस् च द्वौ पूर्वौ यूनाइटेड् फ्रूट् कम्पनीयाः कार्यकारी आस्ताम्, भाडेसेनानेता आर्मस् अपि पूर्वः यूनाइटेड् फ्रूट् कम्पनी कम्पनीयाः कर्मचारी आसीत्
सामान्यहड़तालः होण्डुरसदेशं सदायै परिवर्तयति
“१९२९ तमे वर्षे संकटः सहसा प्रवृत्तः हिंसकरूपेण निष्कासनं कृतम्, ग्रामीणनगरीयक्षेत्रेषु बेरोजगारी प्रहारः अभवत्, ऋणानां, निवेशस्य, सार्वजनिकव्ययस्य च तीव्ररूपेण कटौती अभवत्, तथा च होण्डुरस, ग्वाटेमाला, निकारागुआदेशेषु सर्वकारीयाधिकारिणां वेतनं शीघ्रमेव उष्णजलस्य दमनार्थं त्वरितम् अभवत् era of Washington's Good Neighbor Policy आरब्धम्, परन्तु सामाजिक अशान्तिः उत्पन्ना, तस्य भृशं दमनं कर्तव्यम् आसीत्" इति उरुग्वे-देशस्य लेखकः एडुअर्डो गैलेआनो इत्यनेन तस्य अशान्तिकालस्य वर्णनं स्वस्य पुस्तके "The Cut Veins of Latin America" ​​इति कृतम् ।इतिहासः
१९३० तमे वर्षे आरम्भे अमेरिकादेशः गहने आर्थिकसंकटं प्राप्य विदेशेषु विपण्यविस्तारं कर्तुं उत्सुकः आसीत् । परन्तु "सुवर्ण-डॉलर-कूटनीतिः" "बृहत्-यष्टि-नीतिः" च इति दीर्घकालीन-अनुसरणात् अमेरिका-लैटिन-अमेरिका-देशयोः सम्बन्धाः तनावपूर्णाः अभवन्, लैटिन-अमेरिका-देशस्य जनानां अमेरिकन-विरोधिभावनाः च प्रबलाः सन्ति अतः अमेरिकादेशेन तथाकथितं "उत्तमपरिजननीतिः" प्रस्ताविता, या सारतः "समानतायाः" "अहस्तक्षेपस्य" च आडम्बरेण लैटिन-अमेरिकादेशे हस्तक्षेपं नियन्त्रणं च निरन्तरं कुर्वन् आसीत्
अमेरिकादेशस्य सर्वविधशोषणं, लुण्ठनं, हस्तक्षेपं च सम्मुखीकृत्य होण्डुरस-देशस्य जनाः कदापि प्रतिरोधं न त्यक्तवन्तः । २० शताब्द्याः आरम्भात् दशकेषु अधिकवेतनस्य, सुदृढकार्यस्थितेः च कृते युद्धं कर्तुं होण्डुरसस्य श्रमिकाः बहुवारं हड़तालं कृतवन्तः
00:56
१९३२ तमे वर्षे यदा भूमिस्वामिभिः उत्पादकैः यूनाइटेड् फ्रूट् कम्पनीयाः क्रयमूल्यानां न्यूनीकरणस्य बहिष्कारः कृतः तदा रेलमार्गस्य श्रमिकाः महतीं हड़तालं घोषितवन्तः । श्रमिकाणां विरोधस्य कारणं ८०० श्रमिकाणां निष्कासनं २०% वेतनस्य न्यूनीकरणं च आसीत् । हड़तालस्य न्यायस्य भावः एतावत् प्रबलः आसीत् यत् परिवहनकर्मचारिणां अतिरिक्तं तस्य दमनार्थं सर्वकारेण प्रेषिता सेना अपि हड़तालकारिभिः सह स्थितवती... यतः होण्डुरससर्वकारः तस्य सेना च संयुक्तफलकम्पनीयाः नूतननीतिं निर्वाहयितुं असमर्थाः आसन् , the United Fruit Company had no choice but to संकोचपूर्वकं ते स्वकीयानि सशस्त्रदलानि निर्मितवन्तः, स्वयमेव गृहीतवन्तः, अत्यन्तं उग्रवादीनां हड़तालनेतृणां अपहरणं कृतवन्तः, जहाजेन विमानेन च शतशः किलोमीटर् दूरं प्रेषितवन्तः येन तेषां स्वरः क दीर्घकालः । ” इति मेक्सिकोदेशस्य लेखकः एड्मण्डो वरडेस् स्वस्य पुस्तके “The Devil’s Contract: Banana Concessions in Honduras and Central America” इति लिखितवान् ।
एल्वेल् तत्कालीनम् अनुभवं स्मरणं कृत्वा अवदत् यत् - "फोरमेन् श्रमिकान् पशुपालनवत् व्यवहारं कुर्वन्ति स्म । श्रमिकाणां स्वकीयं संघसङ्गठनं नासीत् । यदि ते संघस्य निर्माणस्य प्रस्तावम् अकुर्वन् तर्हि ते कारागारे क्षिप्ताः भविष्यन्ति । किं दुष्टतरं यत् अस्ति न तादृशम्।" जनाः, किञ्चित्कालानन्तरं, तेषां शरीरं प्रायः उलुआ वा चमेलेकोन् वा नद्यः दृश्यते।”
१९५४ तमे वर्षे एप्रिलमासे टेरा-गोदी-कर्मचारिणः वेतन-विषये कार्यं स्थगयितुं धमकीम् अयच्छन् । मेमासे खनन-रेल-वस्त्र-तम्बाकू-आदि-उद्योगेषु श्रमिकाः, तथैव उत्तर-हाङ्गकाङ्ग-देशस्य कदली-उत्पादनक्षेत्रेषु श्रमिकाः, कृषकाः, लघुकृषकाः च हड़ताले सम्मिलिताः सम्पूर्णे लैटिन-अमेरिका-देशे श्रमिकाः होण्डुरस-देशस्य हड़तालकारिणां समर्थनं प्रकटितवन्तः । एषा सामान्यहड़तालः ६० दिवसाभ्यधिकं यावत् अभवत्, अन्ततः विजयी अभवत्, अधिकांशः श्रमिकानाम् आग्रहः च पूरितः ।
८७ वर्षीयः आन्द्रेस् अल्वारेज् नामकः अवकाशप्राप्तः होण्डुरस्-देशस्य रेलचालकः अद्यापि हड़तालस्य स्मरणं करोति । "१९५४ तमे वर्षे सामान्यहड़तालः १८२१ तमे वर्षे अस्माकं देशस्य स्वातन्त्र्यस्य घोषणायाः अनन्तरम् अन्यत् स्वातन्त्र्यम् आसीत् । राजनैतिकदृष्ट्या सामाजिकतया च अहं मन्ये यत् एतत् अधिकं महत्त्वपूर्णं सम्यक् च स्वातन्त्र्यम् अस्ति। ततः पूर्वं होण्डुरसदेशः स्वतन्त्रः सार्वभौमः च इति कथ्यते स्म। राज्यं, एतत् पूर्णतया असत्यम् अस्ति। वयं दासाः अस्मत्, अमेरिकनकम्पनयः सर्वेषु वर्चस्वं धारयन्ति परन्तु हड़तालस्य अनन्तरं अस्माकं कार्यस्य स्थितिः, उपचारः च बहु सुधरति स्म” इति ।
१९७४ तमे वर्षे मार्चमासे होण्डुरस-देशः अन्ये च सप्त लैटिन-अमेरिका-देशस्य कदली-उत्पादक-देशाः पनामा-राजधानी-पनामा-नगरे मन्त्रि-सभां कृत्वा निर्यातित-कदलीफलेषु प्रतिपाउण्ड्-१ तः २.५ सेण्ट्-पर्यन्तं अतिरिक्तं करं स्थापयितुं निश्चयं कृतवन्तः तस्य प्रतिक्रियारूपेण एकदा अमेरिकी-कदली-कम्पनयः कदली-क्रयणं न कृत्वा, कदली-उत्पादकाः देशाः एकीकृत्य संघर्षे अडिगः अभवन्, अन्ततः अमेरिकी-कम्पनयः यथावश्यकं करं दातुं, हानि-क्षतिपूर्तिं कर्तुं च बाध्यन्ते तस्मिन् एव वर्षे सेप्टेम्बरमासे होण्डुरससहिताः पञ्च लैटिन-अमेरिकादेशाः कदलीनिर्यातदेशानां गठबन्धनस्य स्थापनां कृतवन्तः ।
१९७५ तमे वर्षात् आरभ्य होण्डुरस-सर्वकारेण एतेषां अमेरिकन-कदली-कम्पनीनां सर्वेषां रियायतानाम् अनुबन्धानां च रद्दीकरणस्य घोषणां कृत्वा तेषां नियन्त्रित-भूमिषु काश्चन राष्ट्रियीकरणं कृतम् तदनन्तरं हाङ्ग फाङ्गः अमेरिकनराजधानीया नियन्त्रितगोदीं रेलमार्गं च स्वीकृत्य कदलीफलस्य उत्पादनं, परिवहनं, विक्रयं च स्वहस्ते गृहीत्वा सर्वान् वनसंसाधनानाम्, काष्ठप्रक्रिया उद्योगानां च राष्ट्रियीकरणं कृतवान् फलतः विदेशीयपूञ्जीनियन्त्रणात् मुक्तिं प्राप्य स्वस्य राष्ट्रिय-अर्थव्यवस्थायाः विकासाय होण्डुरस-देशेन प्रथमं सोपानं कृतम् ।
जूनमासस्य ७ दिनाङ्के होण्डुरसस्य राजधानी टेगुसिगाल्पानगरस्य राष्ट्रपतिभवने सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभिः होण्डुरसस्य राष्ट्रपतिसल्लाहकारः पूर्वराष्ट्रपतिः च मैनुअल् जेलाया इत्यस्य साक्षात्कारः कृतःडेविड् डी ला पाज् इत्यस्य चित्रम्
"अस्माकं जनानां साम्राज्यवादविरोधी संघर्षः ऐतिहासिकः अस्ति तथा च श्रमिक-आन्दोलनेन सह निकटतया सम्बद्धः अस्ति। अद्यतनस्य होण्डुरसस्य जन्म अस्मात् एव अभवत्।"
'सर्वथा अन्यायः' इति ।
होण्डुरस-देशस्य जनानां कृते इतिहासस्य अन्यायः तत्रैव न समाप्तः ।
"अस्माकं देशे अमेरिकनजनाः आनन्दं लभन्ते, परन्तु यदा वयं अमेरिकादेशं गच्छामः तदा वयं श्वानानां इव व्यवहारं कुर्मः। एषः पूर्णतया अन्यायः एव।" ५७ वर्षीयः होण्डुरसदेशीयः अयं पञ्चवर्षं यावत् अमेरिकादेशे निवसति स्म, ततः पूर्वं अमेरिकादेशेन अद्यैव निर्वासितः अभवत् ।
अमेरिकी-आप्रवासननिरोधस्थानेषु स्थिताः अधिकांशः आप्रवासिनः अमानवीयव्यवहारस्य सामनां कुर्वन्ति । "मम अपहृतमिव अनुभूतम्। अहं तत्र १७ दिवसान् यावत् स्थितवान् मम परिवारः मम स्थितिं कदापि न जानाति स्म। ते (अमेरिकापक्षः) मां दूरभाषं कर्तुं न अनुमन्यन्ते स्म तथा च अहं बहिः जगतः पृथक् आसीत्। अहं तस्मिन्... floor every day यावत् अहं अद्य मुक्तः अभवम् तावत् अहं सूर्यं न दृष्टवान् यावत् अहं बहिः न आगतः” इति २५ वर्षीयः होण्डुरस-देशस्य बर्नार्ड् अवदत् ।
जूनमासस्य ६ दिनाङ्के अमेरिकादेशेन निर्वासिताः होण्डुरस-देशस्य जनाः विमानेन होण्डुरस-देशस्य ला-लीमा-नगरे निर्वासित-आप्रवासी-स्वागत-सुविधायां आगतवन्तः ।डेविड् डी ला पाज् इत्यस्य चित्रम्
गुएरा, बर्नार्ड इत्यादयः सर्वे अमेरिकादेशात् आप्रवासिनः आसन् ये ला लीमानगरे निर्वासितप्रवासिनः स्वागतकेन्द्रं प्रति प्रेषिताः आसन् । केन्द्रस्य निदेशिका इडालिना बोर्डिग्नोन् इत्यस्याः कथनमस्ति यत् एतेषु अधिकांशः होण्डुरस-देशस्य जनाः सरलाः दयालुः च जनाः सन्ति ये केवलं स्वजीवनं सुधारयितुम् इच्छन्ति। "अमेरिका इत्यादयः समृद्धाः देशाः निर्धनदेशानां रक्तं चूषयन्ति, निर्धनदेशानां श्रमबलस्य शोषणं कृत्वा लाभं प्राप्नुवन्ति। अमेरिकादेशेन (लैटिन-अमेरिका-देशस्य आप्रवासिनः) अधिकं न्यायपूर्णं व्यवहारं कर्तव्यम्, उचितं वेतनं दातव्यं, न्याय्य अवसराः च प्रदातव्याः।
"अमेरिकनकम्पनयः होण्डुरसदेशे किं त्यक्तवन्तः? दारिद्र्यं, रोगः, दुर्बलता, शोषणं, एकः शोषितः जनः... एतत् एव अमेरिकनकम्पनयः त्यक्तवन्तः। ते अत्र धनं हरन्ति स्म। अमेरिकनकम्पनयः अत्र रेलमार्गं निर्मितवन्तः एव, परन्तु तत् It उत्पादितानि कदलीफलानि बन्दरगाहं प्रति ततः अमेरिकादेशं प्रति परिवहनं कर्तुं आसीत् यदा अमेरिकनजनाः गतवन्तः तदा ते रेलमार्गस्य विषये सर्वं स्वेन सह नीतवन्तः यद्यपि मताधिकारसम्झौते रेलमार्गस्य नियतसम्पत्तयः पृष्ठतः त्यक्तव्याः इति नियमः आसीत् न तु तस्य पालनम् "ते गाडयः, रेलमार्गाः, सुप्ताः अपि अपहृतवन्तः" इति एल्वेल् अवदत् "होण्डुरसः मध्य-अमेरिकादेशस्य संसाधन-समृद्धेषु देशेषु अन्यतमः आसीत्, अधुना लैटिन-अमेरिकादेशस्य दरिद्रतमेषु देशेषु अन्यतमः अस्ति अत एव।विश्वस्य समृद्धतमः देशः होण्डुरस इत्यादीन् देशान् लुण्ठितवान् अमेरिकादेशः उपनिवेशकः आक्रमणकारी च आसीत्।"
२००९ तमे वर्षे जूनमासस्य २८ दिनाङ्के होण्डुरस्-देशे सैन्य-अङ्करोपः अभवत्, तदानीन्तनः राष्ट्रपतिः जेलाया-महोदयः पदं त्यक्तुं बाध्यः अभवत् । प्रायः अर्धवर्षं यावत् हाङ्गकाङ्ग-नगरस्य राजनैतिकस्थितिः अशान्तिं प्राप्नोति । अस्य अङ्करोपस्य पृष्ठतः अमेरिकादेशः दृश्यते । कैलिफोर्नियाविश्वविद्यालयस्य सांताक्रूजस्य प्राध्यापिका दाना फ्रैङ्क् इत्यनेन "द लॉन्ग् नाइट् आफ् होण्डुरस" इति पुस्तके लिखितम् यत् "(अमेरिकादेशेन) आर्थिककार्यक्रमस्य प्रचारार्थं होण्डुरसदेशस्य अधिग्रहणं कृतम् यत् होण्डुरसस्य कुलीनवर्गस्य (अमेरिकादेशस्य) बहुराष्ट्रीयकम्पनीनां च लाभाय भवति निगमाः ।
01:06
तख्तापलटस्य अनन्तरं होण्डुरस-देशस्य जनानां प्रतिरोधः दमितः अभवत्, अनेके जनाः विस्थापिताः अभवन् । फ्रैङ्क् इत्यनेन उक्तं यत् अमेरिकादेशे रूढिवादीः उदारमतिनश्च उभौ अपि अमेरिकादेशः होण्डुरस-देशस्य आजीविकायाः ​​नाशं करोति इति न स्वीकुर्वन्ति, आप्रवासिनः प्रवाहस्य उत्तरदायी अमेरिकादेशः इति न स्वीकुर्वन्ति
ज़ेलाया इत्यनेन उक्तं यत् २० शताब्द्यां लैटिन-अमेरिका-कैरिबियन-देशयोः ये बहवः तख्तापलटाः अभवन्, तेषु बहवः अमेरिकी-अन्तर्राष्ट्रीय-हितसमूहैः सह सम्बद्धाः सन्ति । "एकदा अहं एकं वरिष्ठं अमेरिकी-अधिकारीं पृष्टवान् यत् अमेरिका-देशे अङ्करोपं प्रेरयितुं मार्गदर्शकः अस्ति वा इति। सः मां अवदत् यत् अमेरिका-देशे केवलं एकः एव नास्ति, अपितु अङ्करोप-प्रवर्तनार्थं चत्वारि मार्गदर्शकानि सन्ति, अपरं च उत्पादनस्य प्रक्रियायां वर्तते ."
होण्डुरसः एकतां जागरणं च अनुभवति
२०२१ तमस्य वर्षस्य अन्ते जेलाया इत्यस्याः पत्नी चिओमारा कास्त्रो होण्डुरस-देशस्य इतिहासे प्रथमा महिलाराष्ट्रपतित्वेन निर्वाचिता । २०१३ तमे वर्षे २०१७ तमे वर्षे च द्वयोः निर्वाचनप्रलापयोः अनन्तरं २०२१ तमे वर्षे एव अन्ततः होण्डुरस-देशस्य जनाः विजयं प्राप्तवन्तः इति ज़ेलाया अवदत् । नित्यसङ्घर्षेण जनाः स्वातन्त्र्यस्य भावः निर्मितवन्तः एतत् "महानविजयः जागरणं च" ।
कास्त्रो सत्तां प्राप्तस्य अनन्तरं सः विदेशीयहितसमूहानां समक्षं प्रणामं कर्तुं न अस्वीकृतवान्, आन्तरिकरूपेण बाह्यशक्तीभिः समर्थितां अल्पसंख्यकराजनैतिकस्थितिं परिवर्तयितुं, वित्तीयसाप्रभुतायुक्तस्य राष्ट्रियव्यवस्थायाः पुनर्निर्माणं कर्तुं, भ्रष्टाचारस्य संगठितअपराधस्य च प्रबलतया दमनं कर्तुं, आधारभूतसंरचनायाः प्रवर्धनं च कर्तुं प्रवृत्तः, ऊर्जा, पर्यावरणं च , सुरक्षा, चिकित्सा, शिक्षा इत्यादयः क्षेत्राणि।
एतत् नगरस्य दृश्यं २० मार्च दिनाङ्के होण्डुरसदेशस्य टेगुसिगाल्पा-नगरे गृहीतम् अस्ति ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली मेङ्गक्सिन्
बाह्यरूपेण होण्डुरससर्वकारेण अमेरिकादेशस्य दबावस्य प्रतिरोधः कृतः, २०२३ तमस्य वर्षस्य मार्चमासे चीनदेशेन सह आधिकारिकतया कूटनीतिकसम्बन्धः स्थापितः । चीनदेशेन सह कूटनीतिकसम्बन्धस्थापनं होण्डुरससर्वकारेण कृतः ऐतिहासिकः निर्णयः इति कास्त्रोः अवदत्। "अहं होण्डुरस-जनानाम् अपेक्षाभिः सह आगच्छामि। एक-चीन-सिद्धान्तं स्वीकृत्य, चीन-देशेन सह कूटनीतिक-सम्बन्धं स्थापयित्वा, चीन-देशेन सह सहकार्यं कृत्वा च होण्डुरस-देशस्य विकासस्य अवसरान् आनेतुं शक्नोति।
अस्मिन् वर्षे मार्चमासे होण्डुरसदेशः २०२४ तमे वर्षे लैटिन-अमेरिका-कैरिबियन-राज्यसमुदायस्य परिवर्तनशीलः अध्यक्षः अभवत् । कास्त्रो क्षेत्रीयएकीकरणं सुदृढं कर्तुं, लोकतन्त्रं सुदृढं कर्तुं, अधिकन्यायपूर्णस्य, न्यायपूर्णस्य, समृद्धस्य च क्षेत्रस्य निर्माणस्य वकालतम् अकरोत् इति प्रतिज्ञां कृतवान् । हैटी-संकटस्य बाह्यहस्तक्षेपस्य विरोधः, इक्वाडोर-मेक्सिको-देशयोः कूटनीतिकविवादयोः मध्यस्थता इत्यादिषु विषयेषु होण्डुरसदेशः सक्रियरूपेण वदति प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नवीनतम-परिक्रमस्य सम्मुखीभवन् हाङ्गकाङ्ग-सर्वकारः गाजा-पट्टिकायां युद्धविरामस्य, मानवीय-गलियारस्य स्थापनायाः, शान्तिवार्तालापस्य आरम्भस्य च वकालतम् करोति
होण्डुरसस्य योरो-प्रान्तस्य एल-प्रोग्रेसो-नगरस्य केन्द्रे १९५४ तमे वर्षे सामान्यहड़तालस्य स्मरणार्थं एकः चतुष्कोणः अस्ति, तस्य तिर्यक् विपरीतरूपेण कदलीफलस्य श्रमिकस्य प्रतिमा अस्ति, यः कदलीफलस्य विशालं गुच्छं स्कन्धेषु वहति अस्मिन् वर्षे सामान्यहड़तालस्य ७० वर्षाणि पूर्णानि सन्ति, अस्य महत्त्वपूर्णस्य ऐतिहासिकस्य आयोजनस्य स्मरणार्थं होण्डुरस-सर्वकारेण संगोष्ठी आयोजिता
होण्डुरस-देशस्य बृहत्तमेषु कदलीफल-उत्पादकेषु अन्यतमस्य नाना-कदली-कम्पन्योः प्रमुखा सान्द्रा डेरास् इत्यस्याः कथनमस्ति यत् होण्डुरस-देशे ५०,००० हेक्टेर्-अधिकं कदलीक्षेत्रं वर्तते, येषु अधिकांशः पूर्वं अमेरिकन-कम्पनीनां एव आसीत् अधुना अधिकांशः कदलीव्यापारः होण्डुरस-देशस्य जनानां कृते चालितः अस्ति । "वयम् अस्याः भूमिस्य स्वामिनः कदलीरोपणसम्पदां च स्वामिनः स्मः। वयं सर्वदा होण्डुरस-जनानाम् हितं प्रथमं स्थापयामः सम्प्रति अस्याः कम्पनीयाः उत्पादिताः अधिकांशः कदलीफलाः घरेलुविपण्यमागधां पूरयन्ति। सा बोधितवती यत् प्रत्येकं हेक्टेर् कदलीफलस्य कृते द्वौ परिवारौ रोजगारं प्राप्तुं शक्नुवन्ति। विकासशीलदेशत्वेन होण्डुरस्-देशे अधिकानि कार्यस्थानानि सृजितव्यानि येन आप्रवासिनः अमेरिकादेशे जलप्लावनं न प्राप्नुयुः ।
जूनमासस्य ५ दिनाङ्के होण्डुरस्-देशस्य नाना-कदली-कम्पनीयाः कदली-कृषिक्षेत्रे एकः स्थानीयः श्रमिकः कार्यं कृतवान् ।डेविड् डी ला पाज् इत्यस्य चित्रम्
जेलाया इत्यस्य मते कास्त्रो इत्यस्य होण्डुरसस्य प्रथमा महिलाराष्ट्रपतित्वेन निर्वाचनं, स्वतन्त्रासु आन्तरिकविदेशनीतिषु च आग्रहः "नवयुगस्य आरम्भः" इति होण्डुरस-सर्वकारेण "क्यूबा-वेनेजुएला-निकारागुआ-देशयोः (अमेरिका-देशस्य) नाकाबन्दी-निन्दां कर्तुं साहसिकं वृत्तिः स्वीकृता, लैटिन-अमेरिका-कैरिबियन-देशयोः स्वातन्त्र्यस्य सह-अस्तित्वस्य च महती दृष्टिः अस्ति । अस्माकं देशः वैश्विकस्य विकासे भागं गृह्णाति दक्षिण।"
[अनन्यसाक्षात्कारः] एलन फाजार्दो, होण्डुरसस्य राष्ट्रियस्वायत्तविश्वविद्यालयस्य प्राध्यापकः
अमेरिकन-कदली-कम्पनयः होण्डुरस-देशे विनाशकारीं भूमिकां निर्वहन्ति स्म । २० शतके होण्डुरस्-देशे बहवः तख्तापलटाः, गृहयुद्धानि च अभवन् । विभिन्नाः कदलीकम्पनयः "स्वजनानाम्" रियायतं प्राप्तुं तेषां समर्थितानां होण्डुरसराजनैतिकदलानां वित्तपोषणं कृतवन्तः, येन क्रमेण तख्तापलटाः अभवन् यावत् तेषां कृते उत्तमभूमिः न उत्कीर्णा तदनन्तरं ते परस्परं विरोधं न कृतवन्तः, अपितु "कदलीशान्तिं" प्राप्तुं बलस्य, तानाशाहस्य च उपयोगेन १६ वर्षीयं शासनं स्थापयितुं टिबुसिओ कारियास् एण्डिनो इत्यस्य समर्थनं कृतवन्तः परन्तु एषः उल्लासः केवलं अमेरिकीकम्पनीनां लाभाय भवति, होण्डुरस-देशस्य श्रमिकाणां जीवनस्य स्थितिः अपि दुर्बलः एव अस्ति ।
जूनमासस्य ९ दिनाङ्के होण्डुरसस्य राजधानी टेगुसिगाल्पानगरे सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभिः होण्डुरसस्य राष्ट्रियस्वायत्तविश्वविद्यालयस्य प्राध्यापकस्य एलन फाजार्दो इत्यस्य साक्षात्कारः कृतःडेविड् डी ला पाज् इत्यस्य चित्रम्
१९५४ तमे वर्षे होण्डुरस-देशस्य श्रमिकाः एकतायाः शक्तिं अनुभवन्ति स्म । ६० दिवसाभ्यधिकं यावत् चलितः अयं संघर्षः समग्रसमाजस्य ध्यानं समर्थनं च प्राप्तवान् । एतत् होण्डुरस-देशस्य जनानां महत् विद्रोहम् आसीत्, यया न केवलं श्रमिकवर्गस्य शक्तिः प्रदर्शिता, अपितु श्रमकायदानानां प्रवर्तनं, सामाजिकसुरक्षाव्यवस्थायाः स्थापना च प्रवर्धितवती
तदपि होण्डुरस-देशे अमेरिका-देशस्य प्रभावः अद्यपर्यन्तं न समाप्तः । अमेरिकादेशः चिरकालात् होण्डुरस-देशे कदली-निर्यात-आधारितं औद्योगिक-प्रतिरूपं प्रवर्तयति, येन अस्माकं अर्थव्यवस्थायाः एकां आर्थिक-संरचना, विदेश-देशेषु महती निर्भरता, आर्थिक-विकासः च अद्यापि पश्चात्तापः अस्ति |.
२०२३ तमे वर्षे होण्डुरसः अमेरिकादेशस्य दबावस्य प्रतिरोधं कृत्वा चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापयितुं निर्णयं कृतवान् एतत् न केवलं होण्डुरसस्य राष्ट्रियसार्वभौमत्वस्य स्वतन्त्रप्रयोगं प्रतिबिम्बयति, अपितु राष्ट्रियहितविचारात् अपि उद्भूतम् अस्ति चीनेन सह सहकार्यं न केवलं होण्डुरसस्य आर्थिकविकासे योगदानं ददाति, अपितु नूतने अन्तर्राष्ट्रीयव्यवस्थायां होण्डुरसस्य स्वातन्त्र्यं प्रतिबिम्बयति।
अमेरिकन-कदली-कम्पनीभिः हस्तक्षेपेण शोषणेन च होण्डुरस-देशस्य इतिहासः परिपूर्णः अस्ति, परन्तु श्रमिकवर्गस्य जागरणेन, संघर्षेण च होण्डुरस-देशस्य जनाः स्वस्य सामर्थ्यं दृढनिश्चयं च प्रदर्शितवन्तः |. अद्यत्वे होण्डुरसदेशः दक्षिणदेशस्य देशैः सह सहकार्यं कृत्वा नूतनान् विकासमार्गान् अन्तर्राष्ट्रीयस्थानं च अन्वेषयति । एतत् परिवर्तनं होण्डुरसस्य "कदलीगणराज्यात्" अधिकस्वतन्त्रं विविधं च राष्ट्रं प्रति संक्रमणस्य दिशि एकं कदमम् अस्ति ।
-अंत-
मुख्य टिप्पणी-लेखक: झाओ काई, शी यू, जियांग बियाओ
विडियो: मियाओ पेइयुआन, वांग Zhiying, वू बाओशु
सिन्हुआ न्यूज एजेन्सी अन्तर्राष्ट्रीय विभाग द्वारा निर्मित
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया