समाचारं

रूसी पनडुब्बी-वायुरक्षा-व्यवस्थासु युक्रेन-सेनायाः आक्रमणं कृतम् अस्ति, एतादृशे अवस्थायां ते एफ-१६-युद्धविमानैः सह कथं युद्धं कर्तुं शक्नुवन्ति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन सफलाक्रमणानां श्रृङ्खला आरब्धा, यत्र रूसी-देशस्य उन्नत-पनडुब्बी डुबकी मारिता, रूसी-देशस्य एस-४००-वायुरक्षा-व्यवस्था च नष्टा अभवत् ।

एषा सूचना दर्शयति यत् युक्रेनदेशस्य क्षेपणास्त्र-ड्रोन्-आक्रमणक्षमता क्रमेण वर्धमाना अस्ति, युक्रेन-सेनायाः वायु-आक्रमणानां सामना कर्तुं रूसी-वायु-रक्षा-व्यवस्था अपि पर्याप्तं नास्ति

अगस्तमासस्य ३ दिनाङ्के युक्रेनदेशस्य जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् क्रीमियादेशस्य सेवास्टोपोल्-नगरे क्षेपणास्त्रसैनिकानाम् नौसैनिकसैनिकानाम् च सहकारेण आक्रमणं कृत्वा उन्नतं किलो-वर्गस्य पनडुब्बी "रोस्टोव्-ऑन्-डॉन्" "संख्या

तदतिरिक्तं युक्रेन-सेना मोरोजोव्स्क्-विमानस्थानकस्य गोलाबारूद-आगारं अपि प्रहारं कृत्वा अनेकेषां तैल-आगारं, ईंधन-भण्डारण-सुविधां च आहतवती ।

युक्रेन-सेना यत् पनडुब्बी "रोस्तोव्-ओन्-डॉन्" इति अस्मिन् समये डुबत् इति दावान् अकरोत् तत् रूसस्य दुर्भाग्यपूर्णेषु पनडुब्बीषु अन्यतमम् इति वक्तुं शक्यते ।

२०२३ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे एव यदा युक्रेनदेशेन सेवास्टोपोल्-बन्दरगाहस्य उपरि आक्रमणं कर्तुं क्रूज-क्षेपणास्त्रस्य उपयोगः कृतः तदा तया "रोस्टोव्-ऑन्-डॉन्" इति पनडुब्ब्याः अनेकाः बृहत्-छिद्राः उड्डीयन्ते स्म ., पनडुब्ब्यां न्यूनातिन्यूनं द्वौ बृहत् छिद्रौ स्तः ये अद्यापि धूमं थूकन्ति। तस्मिन् समये विदेशीयमाध्यमेन सामान्यतया अनुमानं कृतम् यत् पनडुब्ब्याः युद्धप्रभावशीलता नष्टा भवितुमर्हति, सा प्रत्यक्षतया त्यक्तुं शक्यते इति ।

परन्तु रूसदेशः एतां उन्नतं पनडुब्बीम् अवरुद्धुं न चितवान् तस्य स्थाने सेवास्टोपोल्-नगरे गुप्तरूपेण अनुरक्षण-छतस्य निर्माणं कृतवान्, ततः अधः "रोस्तोव्-ऑन्-डॉन्" इत्यस्य मरम्मतं कृतवान् ।

अस्मिन् समये युक्रेन-सेना पुनः क्रूज-क्षेपणास्त्रस्य उपयोगेन "रोस्टोव-ऑन्-डॉन्" इति पनडुब्बीम् सम्यक् प्रहारं कृतवती यत् पनडुब्बी डुबति स्म यथा किमपि क्षतिः अभवत् वा इति विषये अद्यावधि कोऽपि वार्ता नास्ति

युक्रेन-सेनायाः "रोस्टोव्-ऑन्-डॉन्" इति पनडुब्बीम् किमर्थं मारितव्यम् आसीत् ? प्रत्यक्षं कारणं यत् पनडुब्बी "कालिब्र" क्रूज्-क्षेपणानां बहूनां संख्यां वहति । रूस-युक्रेनयोः युद्धस्य आरम्भानन्तरं पनडुब्बी युक्रेन-देशे बहुवारं क्षेपणास्त्र-आक्रमणं कृतवती स्वाभाविकतया युक्रेन-सेनायाः पार्श्वे कण्टकं जातम्, अतः शीघ्रमेव तस्य उन्मूलनं करणीयम्

केचन जनाः वदन्ति, किं रूसीवायुरक्षाव्यवस्था अतीव शक्तिशालिनी नास्ति?

वस्तुतः रूसीवायुरक्षाव्यवस्था अपि युक्रेनदेशस्य सेनायाः आहतः अभवत् । अस्मिन् समये युक्रेनदेशस्य क्षेपणास्त्राः प्रत्यक्षतया सेवास्टोपोल्-बन्दरे नियोजितस्य रूसी-एस-४०० "ट्रायम्फ्"-वायुरक्षा-प्रणालीं प्रहारं कृतवन्तः, येन चतुर्णां प्रक्षेपकानाम् गम्भीरं क्षतिः अभवत्

यथा युक्रेन-सेना रूसी-बन्दरगाहस्य उपरि सफलतया आक्रमणं कृतवती, तथैव युक्रेन-राष्ट्रपतिः जेलेन्स्की इत्यनेन पुष्टिः कृता यत् नाटो-देशैः सहाय्येन एफ-१६-युद्धविमानानाम् प्रथमः समूहः युक्रेन-देशम् आगत्य वास्तविक-युद्धे स्थापितः इति ज़ेलेन्स्की इत्यनेन प्रकाशितेषु दृश्येषु युक्रेन-सेनायाः एफ-१६ युद्धविमानेषु अमेरिकानिर्मितैः वायु-वायु-क्षेपणास्त्रैः सुसज्जितम् अस्ति, येन सूचितं यत् एतेषां युद्धविमानानाम् उपयोगः मुख्यतया वायुयुद्धे रूसी-युद्धविमानैः सह व्यवहारं कर्तुं भवितुं शक्यते

सम्भवतः, यदा युक्रेन-सेना रूसी-सेनायाः वायु-रक्षा-व्यवस्थां नष्टवती, तदा दीर्घदूर-दूरगामीरडार तदनन्तरं युक्रेनदेशस्य एफ-१६ युद्धविमानानि वस्तुतः युद्धक्षेत्रं आरुह्य, ततः रूसीवायुभूसैनिकेभ्यः अधिकं प्रहारं करिष्यन्ति । युक्रेन-सेनायाः विविध-वायु-आक्रमणानां सामना रूसीसेना कथं करोति इति अनुवर्तन-अवधानं अर्हति ।