समाचारं

लोहं द्वेष्टि किन्तु इस्पातं न?इरान् चिरकालात् प्रतिकारं न कृतवान्, पुटिन् स्वस्य सेनापतयः तेहराननगरं प्रेषयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इरान्-इजरायलयोः तनावपूर्णसम्बन्धस्य, क्षेत्रीयसङ्घर्षस्य च वर्धमानस्य सन्दर्भे रूसीसङ्घस्य सुरक्षापरिषदः सचिवः सर्गेई शोइगुः इरान्-देशस्य कार्ययात्राम् अकरोत्

इयं भ्रमणं न केवलं नियमितकूटनीतिकसमागमः, अपितु रणनीतिकविचारैः परिपूर्णा कार्यवाही अपि अस्ति । इराणस्य राजधानीयां हमास-नेतुः हत्यायाः अनन्तरं इजरायल्-देशस्य प्रति कथं प्रतिक्रियां दातव्या इति विषये इरान्-देशः दबावेन वर्तते । अस्मिन् समये शोइगु इत्यस्य भ्रमणेन इरान्-देशस्य महत्त्वपूर्णं राजनैतिकसमर्थनं निःसंदेहं प्राप्तम्, रूस-ईरान-सम्बन्धेषु नूतनं जीवन्तं च प्रविष्टम् ।

तदतिरिक्तं शोइगुः अपि असामान्यकार्यं स्कन्धे एव भवेत् ।

शोइगुः पेजेश्कियनः च

इजरायलविरुद्धं प्रतिकारं कर्तुं पूर्वं शोइगु इरान्देशं गतः

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं शोइगुः कार्यभ्रमणार्थं इरान्देशं गत्वा वैश्विकक्षेत्रीयसुरक्षायाः विविधपक्षेषु चर्चां कृतवान्

शोइगुः क्रमशः इराणस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः सचिवः अली अकबर अहमदियनः, ईरानीसशस्त्रसेनायाः जनरल् स्टाफप्रमुखः मोहम्मदबघेरी च सह मिलितवान्, अनन्तरं ईराणस्य राष्ट्रपतिः पेजेश्कियन इत्यनेन सह अपि मिलितवान्

शोइगु इत्यस्य अस्मिन् समये इरान्-देशम् आगमनस्य उद्देश्यम् अद्यापि अतीव स्पष्टम् अस्ति, इरान्-देशस्य समर्थनं प्रकटयितुं ।

ततः पूर्वं इजरायलस्य प्रधानमन्त्री नेतन्याहू अमेरिकादेशं गत्वा अमेरिकीराष्ट्रपतिः बाइडेन्, अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारद्वयं-ट्रम्पः, हैरिस् च मिलितवान् ।

एतत् अपि साहाय्यस्य अनुरोधः आसीत् इजरायलस्य स्पष्टतया समर्थनं कर्तुं।

इरान् इदानीं किञ्चित् आन्तरिकं अराजकतायां वर्तते बहुधा वस्तूनि यथा सः पदं स्वीकृतवान् तथा दूरं आकर्षितुं कठिनम्।

अस्मिन् समये उच्चस्तरीयाः रूसी-अधिकारिणः प्रत्यक्षतया इरान्-देशं गतवन्तः, येन इरान्-देशस्य कृते रूसस्य समर्थनं साधारणं समर्थनं नास्ति इति सूचितम् ।

रूसीध्वजः ईरानीध्वजः च

रूसदेशः विशिष्टानि योजनानि प्रदातुं शक्नोति

अवश्यं, शोइगुः केवलं मञ्चे स्थित्वा तस्य बहु व्यावहारिकं महत्त्वं नास्ति।

इजरायल्-देशस्य कृते अमेरिका-देशस्य समर्थनं वास्तविकम् अस्ति ।

अतः अस्मिन् सत्रे द्विपक्षीयसहकार्यादिविषयेषु चर्चा भविष्यति, परन्तु मुख्यविषयः अद्यापि मध्यपूर्वस्य स्थितिः एव भविष्यति।

सार्वजनिकसूचनासु उल्लिखितानां वैश्विकक्षेत्रीयसुरक्षाविषयाणां चर्चा तुल्यकालिकरूपेण अस्पष्टा अस्ति, परन्तु एषा स्पष्टसंकेतं अपि प्रेषयति, यत् अमेरिका-इजरायल-देशयोः कृते कथयति यत् अस्मिन् समये शोइगुस्य इरान्-देशस्य यात्रा क्षेत्रीयसुरक्षाविषयेषु निबद्धुं भवति इति।

इरान् इत्यनेन इजरायल्-देशे तत्क्षणं प्रति-आक्रमणं न कृतम् इति अपि एतत् मुख्यं कारणम् अस्ति ।

अस्मिन् विषये इराणापेक्षया रूसदेशः स्पष्टतया अधिकः अनुभवी अस्ति, मध्यपूर्वस्य स्थितिः अपि रूसस्य कृते अतीव महत्त्वपूर्णा अस्ति ।

अतः अस्मिन् समये शोइगु इत्यस्य इरान्-देशस्य यात्रायां रूसदेशात् विशिष्टानि सुझावानि योजनाः अपि आनेतुं शक्यन्ते ।

ईरानीध्वजः इजरायलध्वजः च

लोहं द्वेष्टि किन्तु इस्पातं भवितुम् न शक्नोति

अस्मिन् समये रूसी उच्चस्तरीयानाम् अधिकारिणां इरान्-देशस्य यात्रा अद्यापि जनान् एतादृशी भावनां जनयति यत् ते लोहं द्वेष्टि किन्तु इस्पातं निर्मातुं न शक्नुवन्ति।

रूसः अपि पश्चिमेण चिरकालात् दमितः अस्ति यदि सः तत् सहितुं न शक्तवान् तर्हि प्रत्यक्षतया पूर्वप्रहारं कृत्वा पश्चिमैः सह प्रॉक्सीयुद्धम् आरब्धवान्।

किञ्चित्पर्यन्तं इरान् मध्यपूर्वस्य रूसः अस्ति तस्य निश्चितं बलं वर्तते, परन्तु तस्य शीर्षस्थानं नास्ति, अमेरिकादेशेन च सर्वदा दमितम् अस्ति ।

अस्मिन् क्षेत्रे रूसस्य समृद्धः अनुभवः अस्ति, अतः सः प्रत्यक्षतया इरान्देशं गत्वा कक्षां स्वीकृतवान्, इराणं च पदे पदे शिक्षयति स्म यत् अग्रे किं कर्तव्यम् इति।

किन्तु रूसदेशः इराणापेक्षया अमेरिकादेशस्य तलरेखां अधिकतया जानाति रूसदेशः प्रतिशोधस्य उपायानां परिमाणं प्रतिकारस्य विस्तारं च अधिकसटीकतया निर्धारयितुं शक्नोति।

पक्षद्वयस्य एतस्य समागमस्य अनन्तरं इरान्-देशस्य परिपक्वा साहसिकः च प्रतिकारयोजना भवेत् ।