समाचारं

एन एस दैनिकः : पिक्मिन् एकं स्पिन-ऑफ् निर्मास्यति इति चर्चा अस्ति, हॉगवर्ट्स् लेगेसी इत्यस्य उत्तरकथा च वास्तवमेव ऑनलाइन-क्रीडा भविष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पिक्मिन्" इत्यनेन स्पिन-ऑफ्-कार्यं प्रारभ्यते इति चर्चा अस्ति


"पिक्मिन्" श्रृङ्खलायां नूतना वार्ता अस्ति, अस्मिन् समये "पिक्मिन् ५" ​​नास्ति, परन्तु पिक्मिन् इत्यस्य स्पिन-ऑफ् भवितुम् अर्हति ।

अद्यैव एतत् प्रकाशितम् यत् पिक्मिन् श्रृङ्खलायाः एकः स्पिन-ऑफ् विकासे अस्ति ।

सः अवदत् यत् एषः नूतनः क्रीडा परम्परां भङ्ग्य अद्वितीयं गेमिंग् अनुभवं आनयिष्यति यत् एतत् कलात्मकशैल्या साहसिकप्रयासान् अपि कर्तुं शक्नोति तथा च आगामिवित्तवर्षे विपण्यां प्रक्षेपणस्य योजना अस्ति।

तस्य वचनं गृहीत्वा, एतत् पिक्मिन् व्युत्पन्नं कार्यं उत्तरकथा इव प्रहेलिकासङ्ग्रहणस्य समाधानस्य च RTS मार्गं न अनुसृतव्यम् इति अहं न जानामि यत् एतत् कीदृशं गेमप्ले आधारितं भविष्यति।

वस्तुतः एतत् प्रथमवारं न यत् अस्याः श्रृङ्खलायाः व्युत्पन्नं कार्यं प्रारब्धम् अस्ति बहुवर्षपूर्वं 3DS क्रीडा आसीत् यत्र ओलिमारः नायकः आसीत् । दुःखदं यत् तस्य सफलता बहु न अभवत् । इदं क्रीडा पिकमिनस्य जगति स्थापितं पार्श्व-स्क्रॉल-निष्कासन-क्रीडा अस्ति क्रीडा-विधिः मारियो-क्रीडा-प्रकरणं प्रति पक्षपातपूर्णः अस्ति, परन्तु खिलाडयः अद्यापि स्तरं पारयितुं भिन्न-भिन्न-क्षमताभिः सह विविध-पिक्मिन-सहकार्यं कर्तुं प्रवृत्ताः सन्ति

"राक्षस शिकारी जंगल" महान तलवार शस्त्र परिचय

"Monster Hunter: Wilderness" इत्यनेन महान् खड्गस्य कृते शस्त्रपरिचयस्य विडियो प्रकाशितः आक्रमणस्य क्रिया, गतिः च मन्दं भवति, परन्तु प्रत्येकस्य प्रहारस्य शक्तिः अतीव अधिका अस्ति । एक-प्रहार-पलायन-रणनीतिभिः, रक्षा-आदिभिः सह मिलित्वा विविध-स्थितीनां निवारणं कर्तुं शक्नोति । राक्षसस्य व्रणान् दुर्बलतां च लक्ष्यं कर्तुं फोकस मोड् इत्यस्य उपयोगं कुर्वन्तु ।

पूर्वं प्रकाशितस्य ट्रेलर् इत्यस्य तुलने अस्मिन् भिडियायां गेम ग्राफिक्स् इत्यस्य सूक्ष्मता अधिका अस्ति यदि भवान् न विश्वसिति तर्हि अधोलिखितं चित्रं अवलोकयितुं शक्नोति, यत् विविधैः बनावटविवरणैः परिपूर्णम् अस्ति

आधिकारिकघोषणायां घोषितं यत् अस्य क्रीडायाः प्रचारात्मकं विडियो ३ बुधवासरे, अगस्तमासस्य २१ दिनाङ्के, जापानसमये (बीजिंगसमये २:०० वादने) बहुप्रतीक्षिते "गेमकॉम-उद्घाटनरात्रौ" प्रातः ३:०० वादने विमोचनस्य पुष्टिः कृता अस्ति


"हॉगवर्ट्स् लेगेसी" इत्यस्य उत्तरकथा वास्तवतः वास्तविकसमये एव कार्यं करोति

२०२३ तमे वर्षे "हॉगवर्ट्स् लेगेसी" इत्यस्य विशालसफलतायाः अनन्तरं हिमस्खलनसॉफ्टवेयरः पूर्वमेव एकस्य उत्तरकथायाः कार्यं कुर्वन् अस्ति इति भासते । मीडियाद्वारा आविष्कृतस्य नूतनस्य नौकरी-पोस्टिंग्-अनुसारं स्टूडियो एकस्याः परियोजनायाः कार्यं कर्तुं निर्मातारं नियुक्तं कुर्वन् अस्ति यत् वर्तमानकाले अप्रकटितम् अस्ति, परन्तु आदर्श-अभ्यर्थिनः मुक्त-विश्वस्य आरपीजी-अथवा "एक्शन/जादू-युद्ध-खेलानां" अनुभवः भवितुमर्हति कम्पनीयाः अन्यः कार्यविज्ञापनः कथयति यत् हिमस्खलनः "नवस्य मुक्तविश्वस्य क्रियायाः आरपीजी" इत्यस्य कृते नियुक्तिं करोति यस्य प्रक्षेपणानन्तरं "लाइव् ऑपरेशन्स्" इति चरणः भविष्यति, येन सूचितं यत् "हॉगवर्ट्स् लेगेसी" इत्यस्य उत्तरकथा केनचित् प्रकारेण विमोचितं भवितुम् अर्हति निश्चितपर्यन्तं, एषः एकः ऑनलाइन-सेवा-क्रीडा अभवत् ।


"Fate/EXTRA Remastered Edition" नवीनं वास्तविकं यन्त्रम्

"Fate/EXTRA Remastered", "Fate/EXTRA" इत्यस्य सम्पूर्णं पुनर्निर्माणं, आधिकारिकतया स्वस्य नवीनतमं प्रचारात्मकं विडियो विमोचितवान्, यस्मिन् क्रीडायाः वास्तविकं गेमप्ले दर्शयति, एषः गेमः आधिकारिकतया २०२५ तमे वर्षे प्रदर्शितः भविष्यति, PS5, PS4, इत्यत्र उपलभ्यते च । स्विच, तथा स्टीम मञ्च।

"Fate/EXTRA Remastered" इत्यस्य विकासः Studio BB इत्यनेन कृतः, यः TYPE-MOON इत्यनेन विशेषतया स्थापितः अस्ति । मूलक्रीडायां यस्याः "रॉक-पेपर-कैंची" युद्धव्यवस्थायाः आलोचना अभवत्, तस्याः पुनर्निर्माणे पूर्णतया संशोधनं कृत्वा कार्ड-आधारित-कमाण्ड-युद्ध-प्रणाल्यां परिवर्तनं कृतम् इदं दुःखदं यत् एषः क्रीडा PSV संस्करणस्य आधारेण पुनः निर्मितः, अत्यधिकं सामञ्जस्यपूर्णसामग्रीभिः सह, तथा च Xingue Heavy Industries सामग्री यस्य विषये खिलाडयः वदन्ति तत् अभावितम् अस्ति।


"Red Shadow Warrior" इति परीक्षणस्य प्रदर्शनं ऑनलाइन अस्ति

क्लासिक साइड-स्क्रॉलिंग् एक्शन गेम "रेड शैडो वॉरियर" इत्यस्य पुनर्निर्मितं संस्करणं अगस्तमासस्य २९ दिनाङ्के प्रदर्शितं भविष्यति। आधिकारिकतया घोषितं यत् परीक्षणसंस्करणं अधुना Xbox Series X/S तथा Switch platforms इत्यत्र उपलभ्यते!

खिलाडयः डेमो संस्करणे क्रीडायाः प्रथमस्तरस्य अनुभवं कर्तुं शक्नुवन्ति तथा च एकक्रीडकस्य अथवा स्थानीयसहकारीविधाने क्रीडितुं चयनं कर्तुं शक्नुवन्ति । तदतिरिक्तं क्रीडकाः क्रीडायाः डिजिटलसंस्करणस्य पूर्वादेशं कृत्वा पूर्वमेव अस्य क्लासिकस्य निन्जा इत्यस्य साहसिककार्यस्य अनुभवं अपि कर्तुं शक्नुवन्ति ।


"Mea Me Apocalypse" इत्यस्य नूतनं DLC अगस्तमासस्य १२ दिनाङ्के प्रक्षेपणं भविष्यति

समीक्षकैः प्रशंसितः अनुकरणक्रीडा "Mea Me Revelation" नूतना सामग्रीं प्राप्तुं प्रवृत्तः अस्ति Developer Massive Monster इत्यनेन घोषितं यत् नूतनं DLC "Pilgrim Pack" अगस्तमासस्य १२ दिनाङ्के सर्वेषु मञ्चेषु उपलब्धं भविष्यति।

"पिल्ग्रिम पैक्" खिलाडयः एकं नूतनं अन्तरक्रियाशीलं साहसिकं आनयिष्यति, यत्र "मीआ मी रिवेलेशन" इत्यस्य जगति अभूतपूर्वदृश्यानि दर्शयिष्यन्ति। DLC इत्यस्मिन् पूर्ण "Pilgrim" कथा बोनस पृष्ठानि च, द्वौ अद्वितीयौ Cultist मिशनौ, पञ्च नवीनाः Cultist रूपाः, द्वौ नवीनौ Cultist परिधानौ, पञ्च नवीनसज्जा च सन्ति

ज्ञातव्यं यत् तस्मिन् एव दिने पूर्वं घोषितं "अशुद्धगठबन्धनम्" अपडेट् अपि प्रारब्धं भविष्यति, यत् स्थानीयसहकार्यविधिं अधिकं च आनयिष्यति।