समाचारं

२० वर्षाणाम् अनुभवेन सह एकः डिजाइनरः अलङ्कारस्य एतान् १२ प्रमुखान् जालान् व्याख्यातुं दर्शयति येषु भवद्भिः पदानि न स्थापयितव्यानि! यदि अलङ्कारः गृहस्य नाशं करोति तर्हि सावधानाः भवन्तु!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवगृहे निवासः सर्वदा सुखदः विषयः भवति, परन्तु सुनवगृहे निवासः सुकरः नास्ति । प्रथमं चीनदेशस्य अर्धाधिकानां जनानां कृते गृहक्रयणं कठिनं भवति शेषं ये जनाः गृहं क्रीतवन्तः तेषां अलङ्कारस्य यातनाः सहन्ते स्यात् तेषां अलङ्कारार्थं कतिपयान् मासान् यावत् परिश्रमः कर्तव्यः भवति कतिपयविवरणानि सम्यक् न कृताः, ते प्रतिदिनं निवासं कृत्वा व्यथिताः भविष्यन्ति , कदाचित् नवीनीकरणं विध्वस्तगृहे परिणतुं शक्नोति! अद्य सम्पादकः २० वर्षाणाम् अनुभवं विद्यमानं डिजाइनरं आमन्त्रितवान् यत् सः भवद्भ्यः १२ प्रमुखजालानां विषये कथयति येषु अलङ्कारस्य समये विशेषं ध्यानं आवश्यकं भवति, मित्राणि सन्तोषजनकं नूतनं गृहं अलङ्कर्तुं साहाय्यं कर्तुं आशां कुर्वन्।

1. दहलीजशिला एतत् लघुविवरणं यत् सहजतया उपेक्षितुं शक्यते फलतः यदा स्नानगृहे जलं सञ्चितं भवति तदा अन्यस्थानेषु तलाः सिक्ताः भवन्ति।



2. पाकशालायाः अलङ्कारस्य सॉकेटयोजना अतीव महत्त्वपूर्णा अस्ति, भवन्तः स्पेयर सॉकेट् अवश्यं स्थापयन्ति, यतः पाकशालायां लघु उपकरणानां उपयोगः केवलं अधिकाधिकं भविष्यति, न्यूनतया न! अधिकानि अलङ्काराः पश्चात् सर्वदा कार्ये आगमिष्यन्ति। तदतिरिक्तं पाकशालायां स्नानगृहे च स्विचयुक्तानि सॉकेट्-स्थापनं, जलस्रोतानां समीपे जलरोधकपेटिकाः च स्थापयितुं सर्वोत्तमम् ।



3. जलस्य विद्युत् च नवीनीकरणस्य समाप्तेः अनन्तरं स्मर्यतां यत् फोटोग्राफं गृहीत्वा स्वगृहे पाइपलाइनस्य स्थानं लक्षयन्तु, अन्यथा पश्चात् छिद्रं खननस्य सन्दर्भः न भविष्यति।



4. स्नानगृहं आर्द्रशुष्कक्षेत्रेभ्यः पृथक् करणीयम् अद्यतनभवनानि पूर्ववत् न सन्ति, स्नानगृहाणि तुल्यकालिकरूपेण लघुः सन्ति, विशेषतः केचन लघु अपार्टमेण्ट् केवलं 3 वर्गमीटर् इत्यस्मात् न्यूनाः भवितुम् अर्हन्ति आर्द्रशुष्कक्षेत्राणि । एषा अतीव गलता अवधारणा यथा यथा लघुः भवति तथा तथा तत् कर्तुं महत्त्वपूर्णं भवति यतः अन्तरिक्षं स्वयं लघु भवति, जलवाष्पः सम्पूर्णे अन्तरिक्षे सङ्ग्रहणं कृत्वा व्याप्तं कर्तुं सुकरं भवति स्नानगृहे जंगं प्राप्स्यति।



5. सिरेमिक टाइल्स् क्रयणकाले उच्चमूल्यानां वा प्रसिद्धानां ब्राण्ड्-पदार्थानाम् अनुसरणं न कुर्वन्तु इति अवश्यं कुर्वन्तु। सिरेमिक टाइल् उद्योगस्य प्रौद्योगिकी सामग्री अतीव उच्चा नास्ति, अपि च प्रत्येकस्य कम्पनीयाः मध्ये प्रौद्योगिक्यां बहु अन्तरं नास्ति, अहं न उल्लेखयिष्यामि यत् वर्तमानकाले बहवः ब्राण्ड् केवलं OEM सन्ति उत्तमाः सिरेमिक टाइल्स् सर्वे फोशान्, गुआंगडोङ्ग इत्यत्र उत्पाद्यन्ते .यदि भवान् तेषु महत् ब्राण्ड् स्थापयति तर्हि मूल्यं अनेकवारं अधिकं भवितुम् अर्हति। सिरेमिक टाइल्स् चयनं कुर्वन् केवलं चिन्तयन्तु यत् भवान् किं प्रकारं चिनोति, ततः नमूना टाइल्स् योग्याः सन्ति वा इति परीक्षितुं वैज्ञानिकपद्धतीनां उपयोगं कुर्वन्तु।



6. लघु अपार्टमेण्टस्य कृते टाटामी असहायः समाधानः अस्ति यदि भवतः शय्यागृहं शय्यायाः कृते अतिलघुः नास्ति तर्हि तस्य स्थापनायाः आवश्यकता नास्ति। अनेके मित्राणि ये तत् स्थापितवन्तः तेषां मनसि वञ्चनं कृतम् इति अनुभवन्ति यत् एतत् वस्तु अत्यन्तं कठिनं निद्रां कर्तुं शक्यते, तथा च इदं वस्तुनां संग्रहणं कर्तुं श्वसनीयं नास्ति तथा च इदं ढालितुं सुलभं भवति, विशेषतः दक्षिणे किं च, सहस्राणि वा दशसहस्राणि वा व्यययित्वा तातामीं कर्तुं न शक्यते।



7. गृहसज्जायां सोफा अपि जालम् अस्ति यत् भवन्तः स्वस्य विशिष्टस्थित्यानुसारं तत् चिन्वन्तु, अन्यथा केवलं अपव्ययः एव भविष्यति। यथा - यदि भवतः गृहे पालतूपजीविनः बालकाः वा सन्ति तर्हि भवन्तः चर्मसोफां चिन्वितुं न शक्नुवन्ति यतः सः अतिसुकुमारः भवति, तेषां कृते सहजतया क्षतिः भवितुम् अर्हति अपि च यदि भवतः कुटुम्बं स्वेदं रोचते तर्हि लघुवर्णीयं सोफां मा चिनुत यतः ग्रीष्मकाले सहजतया मलिनं भविष्यति, तत् स्पष्टं भविष्यति



8. शय्याकक्षे उपरि अलमारी स्थापनं श्रेयस्करम्, येन तस्मिन् रजः सुलभतया न सङ्गृह्यते, पश्चात् स्वच्छता च सुलभा भवति। यदि भवान् समाप्तं वस्त्रकोष्ठं क्रीणाति तर्हि चयनात् पूर्वं स्वगृहे भित्तिस्य परिमाणं मापनं कर्तुं स्मर्यताम् ।



9. पाकशालायाः अलमारयः डिजाइनं कुर्वन् जलरोधकपट्टिकाः योजयितुं स्मर्यताम्, अन्यथा पाककाले किनारेषु जलं स्रवति, येन जनानां स्खलनं सुलभं भविष्यति।



10. गृहे शौचालयस्य स्थापनायां सावधानाः भवन्तु यत् पृष्ठभित्तिषु किमपि अन्तरं न त्यजन्तु एषा न केवलं सौन्दर्यप्रसाधनसमस्या, अपितु भविष्ये स्वच्छतायै मृतस्थानं अपि भविष्यति।



11. फर्निचरस्य चयनं कुर्वन् सर्वेषां तीक्ष्णकोणयुक्तानि उत्पादनानि अवश्यं परिहरन्तु, विशेषतः यदि गृहे बालकाः सन्ति तर्हि एकवारं टकरावः भवति चेत् तीक्ष्णकोणयुक्ताः फर्निचराः सुरक्षायाः गम्भीरं खतराणि भविष्यन्ति। यदि भवान् गृहे तीक्ष्णधारयुक्तं फर्निचरं क्रीतवन् अस्ति तर्हि एतादृशं रक्षात्मकं आवरणं रक्षणस्तररूपेण उपयोक्तुं शक्नोति ।



12. अन्तिमः विषयः यत् भवद्भिः अवश्यमेव ध्यानं दातव्यं यत् यदा अलङ्कारः सम्पन्नः भवति तदा यदि किमपि समस्या भवति तर्हि तस्य निवारणं समये एव करणीयम् यदि समस्या गम्भीरा अस्ति तर्हि श्रमिकाः पुनः कार्यं कर्तुं शक्नुवन्ति। t make do with it, अन्यथा भवन्तः निवासं कृत्वा पुनः कार्यं कर्तुम् इच्छिष्यन्ति।इदं कठिनम् अस्ति।