समाचारं

"The Legend of Zelda: The Reappearance of Wisdom" इति गेमप्ले प्रकाशितवान्: समृद्धाः मानचित्राः, अश्वसवारीक्षमता, परमकौशलं च

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निन्टेन्डो इत्यनेन आधिकारिकतया "द लेजेण्ड् आफ् ज़ेल्डा: द रिएपिएरेन्स् आफ् विज्डम्", "ए वे टु वाण्डर् हाइरुल्: द लैण्ड्" इत्यस्य नूतनः प्रचार-वीडियो प्रकाशितः ।

अस्मिन् भिडियोमध्ये अधिकारी तान् नक्शान् पहेलिकाश्च दर्शयति यत् राजकुमारी ज़ेल्डा क्रीडायां विविधवातावरणेषु सम्मुखीभवति, यत्र मरुभूमिः, जलं, ज्वालामुखी, आर्द्रभूमिः अन्ये च वातावरणाः सन्ति। भवन्तः विविधाः भिन्नाः जातिपात्राः अपि सम्मुखीभवन्ति ।

यथा भिडियोतः दृश्यते, यद्यपि एषः क्रीडा "The Legend of Zelda Dream Island" इत्यस्य आधारेण विकसितः इति भासते तथापि समग्रदृश्ये नक्शे विवरणे च अयं क्रीडा अधिकं समृद्धः अस्ति क्रीडने क्रीडकानां समाधानं प्रतीक्षमाणानि विविधानि कार्याणि सन्ति, ते च विविधानि विशेषसामग्रीणि प्राप्तुं शक्नुवन्ति ।

अस्मिन् भिडियायां क्रीडायाः स्थलचिह्नव्यवस्थायाः परिचयः अपि कृतः अस्ति । तदतिरिक्तं क्रीडायां विविधाः सवाराः अश्वाः सन्ति, ये शीघ्रं गन्तुं शक्नुवन्ति, केचन विघ्नाः च लङ्घयितुं शक्नुवन्ति । तथा च क्रीडायाः कृते क्रीडकानां कृते वेषभूषायाः विविधाः वेषभूषाः अपि प्रदत्ताः सन्ति ।

अन्ते अस्मिन् क्रीडने उन्नयनद्वारा Tears of the Kingdom इत्यस्य परमहस्तः पुनः स्थापितः अस्ति, यत् समन्वयनक्षमता इति कथ्यते । समन्वयनक्षमता अतीव शक्तिशालिनी अस्ति यत् एतत् कृशवायुतः बहिः वस्तूनि चालयितुं शक्नोति, तस्य उपयोगेन बाधाः पारं कर्तुं वस्तूनि लसयितुं शक्यन्ते, चालनार्थं केचन प्रॉप्स् लसयितुं अपि शक्यन्ते, राक्षसान् फसयितुं अपि शक्यते

सारांशेन मया चिन्तितम् यत् "The Legend of Zelda: The Reappearance of Wisdom" इति Zelda स्केचस्य सरलं न्यूनीकृतं च संस्करणं भवेत् तथापि स्पष्टं यत् Zelda उत्पादनदलम् अद्यापि अतीव कर्तव्यनिष्ठं वर्तते rich, and currently तस्य भागः एव प्रवर्तितः इति भाति। अग्रिमे विडियो मध्ये मन्दिरस्य कालकोठरी इव क्रैक गेमप्ले परिचयः करणीयः।

अयं क्रीडा पिकनिकस्य प्रियं संस्करणं भवेत् इति वक्तुं शक्यते।