समाचारं

OpenAI कार्मिकस्य अशान्तिः निरन्तरं वर्तते : सहसंस्थापकः दीर्घकालीन अवकाशं गृह्णाति, अन्यः संस्थापकदलस्य सदस्यः Anthropi इत्यत्र सम्मिलितः भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले बीजिंगसमये ओपनएआइ इत्यनेन अन्यस्य उच्चस्तरीयस्य कार्मिकपरिवर्तनस्य स्वागतं कृतम् ।

ओपनएआइ संस्थापकदलस्य सदस्यः जॉन् शुल्मैन् सामाजिकमञ्चेषु घोषितवान् यत् सः ओपनएआइ त्यक्त्वा एन्थ्रोपिक् इति अन्यत् कृत्रिमबुद्धिस्टार्टअपं सम्मिलितं करिष्यति इति । ओपनएआइ इत्यस्य अध्यक्षः सहसंस्थापकः च ग्रेग् ब्रॉक्मैन् इत्यनेन सामाजिकमाध्यमेषु घोषितं यत् सः वर्षस्य अन्त्यपर्यन्तं अवकाशं गृह्णीयात्, सम्भाव्यप्रस्थानस्य वार्ता न उल्लेख्य। OpenAI इत्यस्य उत्पादनेता Peter Deng अपि गमिष्यति इति अपि वार्ता अस्ति ।


ओपनएआइ-सहसंस्थापकस्य मुख्यवैज्ञानिकस्य च इलिया सुत्स्केवरस्य पूर्वं त्यागपत्रस्य अनन्तरं ओपनएआइ-संस्थायाः कर्मचारिणः अस्थिराः एव सन्ति । ज्ञातव्यं यत् अस्मिन् समये राजीनामा घोषितवन्तौ जॉन् शुल्मैन्, इलिया सुत्स्क्वो च पूर्वं ओपनएआइ इत्यस्य कृत्रिमबुद्धिसंरेखणस्य कार्यस्य उत्तरदायी आस्ताम् OpenAI इत्यनेन पूर्वं "Super Intelligence Alignment" इति दलं विघटितम् अस्ति, तथा च John Schulman इत्यस्य प्रस्थानस्य अर्थः भवितुम् अर्हति यत् OpenAI इत्यनेन कृत्रिमबुद्धि संरेखणे पुनः निवेशं कर्तुं न्यूनम् इच्छुकम् अस्ति

तदतिरिक्तं यद्यपि ग्रेग् ब्रॉकमैन् स्वस्य प्रस्थानं न प्रकटितवान् तथापि यस्मिन् काले ओपनएआइ अग्रिम-पीढी-माडलस्य चुनौतीं दूरीकर्तुं केन्द्रितः अस्ति, तस्मिन् काले कोर-कर्मचारिणां दीर्घकालीन-अवकाशः ओपनए-अन्तर्गत-अन्तर्गत-अन्तरान् अपि प्रतिबिम्बयितुं शक्नोति

पुनः स्वागतम् कार्मिकपरिवर्तनस्य

जॉन् शुल्मैन् इत्यनेन उक्तं यत् सः ओपनएआइ त्यक्त्वा एन्थ्रोपिक् इत्यत्र सम्मिलितुं निर्णयं कृतवान् यतः सः कृत्रिमबुद्धिसंरेखणे अधिकं ध्यानं दत्त्वा वास्तविकतांत्रिककार्यं प्रति प्रत्यागन्तुं इच्छति। "अहं ओपनएआइ इत्यस्य संरेखणसंशोधनस्य समर्थनस्य अभावात् न गच्छामि। तद्विपरीतम्, कम्पनी अस्मिन् क्षेत्रे निवेशं कर्तुं प्रतिबद्धा अस्ति। मम निर्णयः व्यक्तिगतः अस्ति तथा च मम करियरस्य अग्रिमपदे ध्यानं दास्यामि इति आशासे। " जॉन् शुल्मैन् अवदत् |

जॉन् शुल्मैन् इत्यनेन उक्तं यत् एतावता इण्टर्न्शिप् इत्यस्य अतिरिक्तं ओपनएआइ एकमात्रं कम्पनी अस्ति यस्य कृते सः कार्यं कृतवान्, तथा च सः ओपनएआइ-सङ्घस्य मुख्यकार्यकारी सैम आल्ट्मैन् इत्यस्य सह-संस्थापकः ग्रेग् ब्रॉक् मानः च आरम्भादेव तस्य नियुक्तिं कृतवान् इति अतीव कृतज्ञः अस्ति, "मम विश्वासः अस्ति यत् ओपनएआइ तथा च... अहं यस्य दलस्य कृते कार्यं करोमि सः मया विना एव समृद्धः भविष्यति” इति ।

सैम आल्टमैन् सामाजिकमञ्चेषु जॉन् शुल्मैन् इत्यस्मै प्रतिक्रियाम् अददात् यत् "भवता ओपनएआइ कृते कृतस्य सर्वस्य कृते धन्यवादः। भवान् प्रतिभाशाली शोधकः अस्ति तथा च उत्पादानाम् समाजस्य च विषये गभीरं चिन्तनं कुर्वन् व्यक्तिः अस्ति। भवान् अस्माकं सर्वेषां कृते महान् मित्रः अस्ति" इति।

संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे प्रारम्भे OpenAI इत्यनेन "Super Intelligence Alignment" इति दलस्य विघटनं कृत्वा मे २८ दिनाङ्के नूतना सुरक्षासमितिः स्थापिता, स्थानीयसमये जॉन् शुल्मैन् सुरक्षासमितेः सदस्येषु अन्यतमः अस्ति तस्मिन् समये ओपनएआइ इत्यनेन तस्य पदस्य वर्णनं कृतम् यत् सः संरेखणविज्ञानस्य निदेशकः इति ।

यद्यपि सहसंस्थापकः ग्रेग् ब्रॉकमैन् दीर्घकालं यावत् अवकाशं गृहीतवान् तथापि सः केवलं सामाजिकमाध्यमेषु अवदत् यत् ९ वर्षपूर्वं ओपनएआइ इत्यस्य सहसंस्थापकस्य अनन्तरं प्रथमवारं सः आरामं कर्तुं शक्नोति। "मिशनं पूर्णं न भवति, अद्यापि अस्माकं सुरक्षितं एजीआई (कृत्रिमसामान्यबुद्धिः) निर्मातुं आवश्यकम् अस्ति।"

पीटर डेङ्गः अद्यापि सामाजिकमाध्यमेषु स्वस्य प्रस्थानस्य वार्ता न उक्तवान्। पीटर डेङ्गः सिलिकन वैली इत्यस्मिन् प्रसिद्धः उत्पादप्रबन्धकः अस्ति सः गूगल, इन्स्टाग्राम, फेसबुक, उबेर् इत्यादीनां कम्पनीनां उत्पादप्रबन्धकरूपेण कार्यं कृतवान् गतवर्षे सः ओपनएआइ इत्यत्र उपभोक्तृउत्पादानाम् उपाध्यक्षरूपेण कार्यं कृतवान्, उत्पादस्य, डिजाइनस्य उत्तरदायी तथा ChatGPT इत्यस्य पृष्ठतः अभियांत्रिकीदलानि। अस्मिन् वर्षे पूर्वं एकस्मिन् पॉडकास्ट्-वार्तालापे यदा सः एआइ-सुरक्षायाः, चॅटजीपीटी-इत्यस्य च मूल्यानां उल्लेखं कृतवान् तदा सः अवदत् यत् आदर्शस्थितिः अस्ति यत् कृत्रिमबुद्धिः प्रत्येकस्य उपयोक्तुः व्यक्तिगतमूल्यानां अनुरूपं भवितुम् अर्हति इति normative, and it is not ours.

गतवर्षे ओपनएआइ-सञ्चालकमण्डलेन सैम आल्टमैन् इत्यस्य निष्कासनात् पुनः नियुक्तेः अनन्तरं ओपनएआइ-संस्थायाः कार्मिक-अशान्तिः निरन्तरं वर्तते । सैम आल्टमैनस्य निष्कासनं एआइ सुरक्षाविषयेषु आन्तरिकभेदैः सह सम्बद्धम् इति अफवाः सन्ति । आन्तरिकविवादस्य प्रमुखः व्यक्तिः इति नाम्ना इलिया सुत्स्क्वो अस्मिन् वर्षे मेमासे घोषितवान् यत् सः ओपनएआइ-संस्थां त्यक्ष्यति, यत् सः प्रायः १० वर्षाणि यावत् कार्यं कृतवान् आसीत् ।

तदतिरिक्तं OpenAI इत्यस्य अन्यः संस्थापकदलस्य सदस्यः Andrej Karpathy अस्मिन् वर्षे फरवरीमासे OpenAI इत्येतत् त्यक्त्वा जुलैमासे AI+ शिक्षाकम्पनीयाः स्थापनायाः घोषणां कृतवान् । OpenAI इत्यस्य संस्थापकदलस्य सदस्याः न्यूनाः न्यूनाः च अद्यापि नियोजिताः सन्ति ।

किं जीपीटी-विकासस्य प्रगतिम् प्रभावितं करिष्यति ?

OpenAI पुनः कार्मिकपरिवर्तनस्य स्वागतं कुर्वन् अस्ति, यस्य अर्थः भवितुम् अर्हति यत् OpenAI इत्यस्य AI सुरक्षायाः विषये ध्यानं परिवर्तितम् अस्ति यत् GPT इत्यस्य अग्रिमपीढी कार्मिकपरिवर्तनेन प्रभाविता भविष्यति वा इति द्रष्टव्यम् अस्ति।

संवाददाता अवलोकितवान् यत् ओपनएआइ इत्यस्य वर्णनानुसारं पूर्वं स्थापितायाः सुरक्षासमितेः प्रथमं कार्यं आगामिषु ९० दिनेषु ओपनएआइ इत्यस्य प्रक्रियाणां सुरक्षानां च मूल्याङ्कनं, अग्रे विकासं च, ९० दिवसानां अन्ते सर्वैः बोर्डसदस्यैः सह अनुशंसाः साझां कर्तुं च अस्ति बोर्डस्य समीक्षायाः अनन्तरं Disclose इत्यनेन अनुशंसाः स्वीकृताः। समययोजनानुसारं अगस्तमासस्य अन्ते एताः अनुशंसाः सार्वजनिकाः भविष्यन्ति, ततः पूर्वं जॉन् शुल्मैन् इत्यनेन ओपनएआइ-इत्येतत् त्यक्तुं निर्णयः कृतः ।

एआइ सुरक्षायाः दृष्ट्या ओपनएआइ इत्यस्य नवस्थापितायाः सुरक्षासमित्याः परिचयः दर्शयति यत् दलस्य उत्तरदायित्वं विघटितस्य “सुपर इन्टेलिजेन्स एलाइन्मेण्ट्” दलस्य दायित्वेन सह पूर्णतया सङ्गतं नास्ति संरेखणविज्ञानस्य निदेशकस्य जॉन् शुल्मैन् इत्यस्य प्रस्थानेन अस्य अर्थः भवितुम् अर्हति यत् ओपनएआइ कृत्रिमबुद्धिसंरेखणं प्रति न्यूनं ध्यानं ददाति ।

"संरेखण" इत्यस्य अर्थः अस्ति यत् एआइ-प्रणाल्याः लक्ष्याणि मानवीयमूल्यानि हितैः च सह सङ्गतानि भवेयुः इति आवश्यकता अस्ति "सुपर इंटेलिजेंस-संरेखण"-दलस्य मूलदायित्वेषु एआइ-प्रणाल्यां असामान्यतां निवारयितुं तकनीकीसमाधानस्य शोधः अपि अन्तर्भवति स्म इलिया सुत्स्क्वो इत्यनेन साक्षात्कारेषु उल्लेखः कृतः यत् ChatGPT चेतनः भवितुम् अर्हति तथा च तस्य कम्पनी अन्ये च यत् प्रौद्योगिक्याः यथार्थशक्तिं निर्मान्ति तस्य विषये विश्वस्य जागरणस्य आवश्यकता वर्तते। आल्टमैन् तत् सर्वथा समानं न पश्यति, अद्यैव प्रतिवदति यत् “[पूर्वमण्डलस्य] मम विषये, वयं किं कुर्मः इति विषये च केचन मताः आसन्, यद्यपि अहं तेषां विचारैः सह अतीव प्रबलतया असहमतः आसम् .

एन्थ्रोपिक्, यस्मिन् जॉन् शुल्मैन् सम्मिलितः भविष्यति, तत् ओपनएआइ इत्यस्य शीर्षप्रतियोगी इति मन्यते । पूर्व ओपनएआइ-संशोधनकार्यकारीभिः कर्मचारिभिः च स्थापिता कम्पनी एन्थ्रोपिक् इति बृहत् मॉडल्-माडलस्य क्लाउड्-श्रृङ्खलायाः स्वामित्वं धारयति । अस्मिन् वर्षे जूनमासे एन्थ्रोपिक् इत्यनेन नवीनतमं मॉडल् क्लाउड् ३.५ सॉनेट् इति विमोचितम्, यस्य स्नातकस्तरस्य तर्कस्य (GPQA), कोडिंग् क्षमता (HumanEval), पाठतर्कस्य (DROP) च दृष्ट्या GPT-4o इत्यस्मात् उत्तमाः परिणामाः सन्ति

अग्रिमपीढीयाः जीपीटी-संशोधनविकासस्य प्रगतेः आधारेण ओपनएआइ-इत्यनेन केचन कष्टानि अभवन् इति भासते । अस्मिन् वर्षे जुलैमासे सैम आल्टमैन् इत्यनेन उक्तं यत् जीपीटी-५-सम्बद्धा प्रौद्योगिकी अद्यापि प्रारम्भिकपदे एव अस्ति तथा च आँकडा-एल्गोरिदम्-समस्याः सन्ति ।

जॉन् शुल्मैन् प्रतिद्वन्द्वी एन्थ्रोपिक् इत्यत्र सम्मिलितुं गमनेन ग्रेग् ब्रॉकमैन् इत्यनेन अवकाशं स्वीकृत्य च द्रष्टव्यं यत् मूलव्यक्तिनां प्रस्थानस्य प्रभावः ओपनएआइ इत्यस्य अनुसन्धानस्य विकासस्य च प्रगतेः उपरि भविष्यति वा इति।

ज्ञातव्यं यत् OpenAI इत्यस्य सहसंस्थापकानाम् अन्ये अपि विग्रहाः सन्ति । मुकदमस्य निवृत्तेः मासद्वयात् अपि न्यूनकालं यावत् ओपनएआइ इत्यस्य सहसंस्थापकः टेस्ला-सीईओ मस्कः अद्यैव अमेरिकी-न्यायालये सैम-आल्ट्मैन्-ग्रेग्-ब्रोक्मैन्-इत्येतयोः विरुद्धं मुकदमान् कृतवान्, यत्र प्रासंगिककर्मचारिणः स्वस्य जनहितस्य पुरतः व्यावसायिकहितं स्थापयन्ति, कम्पनीयाः स्थापनायाः उल्लङ्घनं च कृतवन्तः प्रसंविदा। अभियोगपत्रे दावितं यत् सैम आल्टमैन् इत्यादयः जानी-बुझकर मस्क इत्यनेन सह अनुग्रहं कुर्वन्ति, वञ्चयन्ति च यत् सः अलाभकारी-उद्यमस्य OpenAI इत्यस्य सह-स्थापनं करोति, परन्तु ततः तत् लाभार्थी-सत्तारूपेण परिणतुं विविध-उपायानां उपयोगं करोति ओपनएइ इत्यनेन कतिपयेभ्यः मासेभ्यः पूर्वं मस्कस्य आरोपानाम् प्रतिक्रिया स्क्रीनशॉट्-द्वारा दत्ता यत् मस्कः अधिकधनसङ्ग्रहस्य, लाभार्थी-सङ्गठनस्य निर्माणस्य, क्रमेण मुक्तस्रोत-उत्पाद-विमोचनस्य च परित्यागस्य कम्पनी-योजनायाः सहमतिम् अकरोत्