समाचारं

वरिष्ठाः फेड-अधिकारिणः "अग्नि-निवारयन्ति" : मा आतङ्किताः भवन्तु, रोजगारस्य चिन्ता न कुर्वन्तु, मन्दता अपि नास्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-समूहस्य पतनस्य अनन्तरं यूरोपीय-भण्डारस्य च क्षयः जातः ततः परं अमेरिकी-समूहाः अपि तत् सहितुं न शक्तवन्तः ।

सोमवासरे डाउ जोन्स औद्योगिक औसतं 1,000 अंकं पतित्वा प्रायः मासद्वये न्यूनतमं स्तरं प्राप्तवान् एस एण्ड पी 500, नास्डैक, रसेल 2000 लघु-कैप स्टॉक सूचकाङ्काः सर्वे 3% अधिकं न्यूनाः अभवन् प्रायः एकमासे अमेरिकी-शेयर-बजारस्य सर्वेषु क्षेत्रेषु न्यूनतया बन्दः अभवत्, यत्र प्रौद्योगिकी-क्षेत्रं अपि अस्ति ।

अमेरिकी अर्थव्यवस्थायां मन्दतायाः दुर्बलरोजगारस्य च विषये निवेशकानां चिन्ता यथा गभीरा जाता, तथैव आतङ्कः वर्धितः, एकदा रात्रौ एव "आतङ्कसूचकाङ्कः" VIX १८१% उच्छ्रितः ६५.७३ यावत् अभवत्, यत् २०२० तमस्य वर्षस्य मार्चमासे महामारीयाः अनन्तरं सर्वोच्चम् अस्ति

यदा निवेशकाः आतङ्किताः आसन् तदा शिकागो-फेड्-अध्यक्षः ऑस्टन् गुल्सबी, सैन्फ्रांसिस्को-फेड्-अध्यक्षः मैरी डेली च द्वौ अपि अग्निं निवारयितुं निवेशकानां भावनां शान्तयितुं च हस्तक्षेपं कृतवन्तौ ।

गुल्सबी इत्यनेन बोधितं यत्,जुलैमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् केवलं "एकं दत्तांशं" प्रतिनिधियति एषः रोजगार-दत्तांशः अपेक्षितापेक्षया दुर्बलः अस्ति, परन्तु अद्यापि मन्दता नास्ति ।

फेडस्य कार्यं अतीव सरलं भवति, यत् अधिकतमं रोजगारं, मूल्यानि स्थिरीकर्तुं, वित्तीयस्थिरतां च निर्वाहयितुम् अस्ति । तदेव वयं करिष्यामः यदि किमपि क्षयः भवति तर्हि सम्बोधयिष्यामः।

फेड् आर्थिकदत्तांशसमूहस्य प्रतिक्रियां न दत्तवान् अपितु मौद्रिकनीतिकार्याणां दृष्ट्या स्वविकल्पान् उद्घाटितान् कृतवान् । यतः अग्रिमसमागमात् पूर्वं अधिकानि सूचनानि प्राप्तुं शक्नुमः। परन्तु यदि अस्माकं अर्थव्यवस्था अतितापं न करोति तर्हि अस्माभिः वस्तुतः कठिनीकरणं वा प्रतिबन्धनं वा न कर्तव्यम्।

सैन्फ्रांसिस्को फेडस्य अध्यक्षः डाली, यः अस्मिन् वर्षे मतदानसदस्यः अपि अस्ति, सः अपि सूचितवान् यत् अमेरिकीरोजगारः ठोसः एव अस्ति, कार्यवाही कर्तुं पूर्वं अधिकानि आँकडानि प्रतीक्ष्य द्रक्ष्यति।अग्रिमे सत्रे FOMC दरकटनार्थं उद्घाटितः भविष्यति

फेड-अधिकारिणः केन्द्रीय-बैङ्कस्य मूल्य-स्थिरतां, रोजगार-लक्ष्यं च प्राप्तुं यत्किमपि करिष्यन्ति, परन्तु वयं बृहत्-चित्रं पश्यामः, कार्यवाही-करणात् पूर्वं सर्वाणि सूचनानि च विचारयिष्यामः |.

यदि वयं केवलं एकस्य आर्थिकदत्तांशस्य प्रति प्रतिक्रियां दद्मः तर्हि वयं प्रायः सर्वदा भ्रष्टाः भविष्यामः यत् जुलैमासे बेरोजगारी-दरस्य वृद्धिः बहुधा अस्थायी-परिच्छेदस्य कारणेन अभवत् तथा च अर्थव्यवस्थायां श्रमिकानाम् अति-आपूर्तिः, विशेषतः आप्रवासिनः, न तु | व्यापकस्थायिनिवृत्तिकारणात् ।

अकृषिवेतनसूचीप्रतिवेदनस्य पृष्ठतः अस्माकं अधिकं विश्वासः अस्ति यत् आर्थिकवृद्धिः मन्दं भवति परन्तु चट्टानात् न पतति।

डाली इत्यनेन इदमपि दर्शितं यत् फेड-अधिकारिणः श्रम-बाजारे अधिक-मन्दतायाः, महङ्गानि सम्भाव्य-उत्थानस्य च संकेतान् पश्यन्ति, व्याज-दर-वृद्धेः समर्थनात् पूर्वं अधिक-आँकडानां प्रतीक्षां कुर्वन्ति च।

रोजगारस्य महङ्गानि च लक्ष्यद्वयस्य मध्ये सन्तुलनं स्थापयितुं व्याजदरेषु समायोजनस्य आवश्यकता वर्तते । अवश्यं सर्वे ज्ञातुम् इच्छन्ति यत् व्याजदराणि कदा कियत् समायोजितानि भविष्यन्ति इति? अत्रैव अधिकसूचनासङ्ग्रहस्य मूल्यं कार्ये आगच्छति ।

सितम्बरमासस्य व्याजदरसभायाः पूर्वं फेडः अगस्तमासे गैर-कृषिरोजगारस्य आँकडान् जुलैमासे उपभोक्तृमूल्यसूचकाङ्कं च संग्रहीतुं शक्नोति यत् व्याजदरनीतौ अग्रिमपरिवर्तनस्य सज्जतां कर्तुं शक्नोति।