समाचारं

त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः, यत्र ४,४१९ भागाः अधिकतया उद्घाटिताः ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण अगस्त-मासस्य ६ दिनाङ्के अधिकतया उद्घाटिताः । तेषु शङ्घाई समग्रसूचकाङ्कः ०.६३% वर्धितः २८७८.६५ अंकाः, शेन्झेन् घटकसूचकाङ्कः १.०३% अधिकं ८४८१.७३ अंकं यावत् उद्घाटितः, चुआङ्गसूचकाङ्कः १.३% वर्धितः १६२८.१२ अंकपर्यन्तं च अभवत्

बाजारं दृष्ट्वा, प्रौद्योगिक्याः भण्डाराः सामूहिकरूपेण पुनः उत्थापिताः, यत्र सीपीओ, कम्प्यूटिंग्-शक्तिः, एच्बीएम-अवधारणाः च एकत्रैव पुनः उच्छ्रिताः अभवन्, शिक्षाक्षेत्रं च निरन्तरं उष्णं जातम्

पवनस्य आँकडानि दर्शयन्ति यत् द्वयोः नगरयोः कुलम् ४,४१९ स्टॉक्स् तथा बीजिंग स्टॉक एक्सचेंजः वर्धिताः, ४१२ स्टॉक्स् पतिताः, ५२२ स्टॉक्स् च सपाटाः अभवन् ।

धनस्य दृष्ट्या केन्द्रीयबैङ्केन अद्य ६२० मिलियन युआन् इत्यस्य ७ दिवसीयः भागः कृतः ।विपर्यय रेपो संचालने विजयी बोलीदरः १.७०% भवति, पूर्ववत् । वायुदत्तांशैः ज्ञायते यत् तस्मिन् दिने २१६.२७ अरब युआन् विपरीतपुनर्क्रयणस्य अवधिः समाप्तः, २१५.६५ अरब युआन् शुद्धनिष्कासनं प्राप्तवान् ।

वित्तपोषणस्य दृष्ट्या द्वयोः नगरयोः वित्तपोषणशेषं ५.४७५ अरब युआन् न्यूनीकृत्य कुलम् १.४०५३१२ अरब युआन् अभवत् ।

विनिमयदरस्य दृष्ट्या अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः ७.१३१८ इति ज्ञातः, यत् २७ आधारबिन्दुवृद्धिः अभवत् ।