समाचारं

रोमान्टिकं आकर्षकं च चित्राणां समुच्चयः |

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१८९६ तमे वर्षे एड्विन् जॉर्जी इत्यस्य जन्म कलात्मकवातावरणेन परिपूर्णे परिवारे अभवत् । परन्तु प्रथमविश्वयुद्धस्य प्रारम्भे दैवस्य विवर्तनं जातम् । देशस्य आह्वानस्य सम्मुखीभूय युवा जॉर्जी दृढतया स्वस्य चित्रकलामूषकं स्थापयित्वा विश्वं व्याप्तस्य विपत्तौ समर्पितवान्, वीरः विमानचालकः च अभवत् बारूदधूमेन कलङ्कितस्य आकाशस्य अधः सः युद्धविमानं गोलिकानां अश्मपातेन चालयति स्म, प्रत्येकं उड्डयनं जीवनस्य मृत्युस्य च परीक्षा आसीत्, प्रत्येकं अवरोहणं विजयस्य इच्छा आसीत्
युद्धक्षेत्रस्य बप्तिस्मायाः अन्तर्गतं जॉर्जी न केवलं असाधारणं साहसं कौशलं च विकसितवान्, अपितु युद्धस्य क्रूरतां निर्दयतां च गभीरं अवगच्छत् ते साहसस्य, त्यागस्य, निराशायाः च क्षणाः तस्य हृदये छापवत् उत्कीर्णाः अभवन्, तस्य भविष्यस्य कलात्मकसृष्टेः कृते अनिवार्यः प्रेरणास्रोतः अभवन्



युद्धानन्तरं जॉर्जी पुनः चित्रकलाम् उद्धृतवान्, परन्तु अस्मिन् समये सः सरलः कलाकारः नासीत् । तस्य कृतीषु न केवलं युद्धस्य छाया समावेशः भवति, अपितु शान्तिपूर्णजीवनस्य अनन्त आकांक्षा, अनुसरणं च समाविष्टम् अस्ति । एड्विन् जॉर्जी इत्यस्य कृतीः, स्वस्य अद्वितीयशैल्या सह, तस्य युगस्य ताजावायुः अभवन् - सुरुचिपूर्णाः तथापि शक्तिशालिनः, निर्दोषतायाः सह कामुकाः, गहनविचारैः सह सुखं, प्रदोषवत् उष्णं उज्ज्वलं च रोमान्स् च।
सः जीवनस्य सुन्दराणि क्षणाः गृहीतुं कुशलः अस्ति, प्रातःकाले प्रथमः सूर्यकिरणः वा रात्रौ चन्द्रप्रकाशस्य स्पर्शः वा, ते तस्य चित्रेषु शाश्वतदृश्येषु परिणतुं शक्यन्ते। तानि च प्रेमचित्रणानि तस्य कृतीनां सारम्। परस्परं पश्यन्तः स्मितं कुर्वन्तः, वनमार्गे हस्तेन हस्तेन गच्छन्तः प्रेमिणः, अथवा वियोगसमये अनिच्छा, सर्वे तेन प्रायः काव्यात्मकरूपेण प्रस्तुताः सन्ति, येन जनाः प्रेमस्य माधुर्यं अनुभवन्ति तथा च, तत्सह, ते शक्नुवन्ति 't help but feel regretful.'



विशेषतः उल्लेखनीयं यत् एड्विन् जॉर्जी युद्धविषये स्वस्य दृष्टिकोणं प्रतिबिम्बयितुं प्रेमिणां मध्ये अविभाज्यतायाः कुशलतापूर्वकं उपयोगं कृतवान् । तस्य कृतीषु प्रेम शान्तिपूर्णजीवनस्य प्रतीकं, इच्छा, साधना च अभवत् । परस्परं आलिंगयन्तः ये आकृतयः न केवलं प्रेमस्य साक्षिणः, अपितु युद्धस्य निर्दयविनाशस्य अभियोगः अपि सन्ति । कलाभाषायाः माध्यमेन सः जगति सन्देशं प्रसारितवान् यत् युद्धेन परिपूर्णे अस्मिन् जगति केवलं प्रेम्णः शान्तिः च अस्माकं शाश्वतगन्तव्यं भवति।



































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।